समाचारं

वायव्यचीनस्य प्रथमं कोटिकिलोवाट्-भारयुक्तं पम्प-युक्तं भण्डारण-विद्युत्-केन्द्रं पूर्णतया कार्यं प्रारब्धम्

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"चीन ऊर्जा समाचार" (पृष्ठ 02, अगस्त 05, 2024)

३१ जुलै दिनाङ्के सिन्जियाङ्ग-नगरस्य राज्यजालस्य झिन्युआन् फुकाङ्ग-पम्प-भण्डारण-विद्युत्-स्थानकस्य यूनिट्-४ सफलतया १५-दिवसीय-परीक्षण-सञ्चालनं उत्तीर्णं कृत्वा आधिकारिकतया कार्याय स्थापितं, येन विद्युत्-स्थानकं पूर्ण-उत्पादन-पदे प्रविष्टम् इति चिह्नितम्

इदं विद्युत्केन्द्रं मम देशस्य वायव्ये प्रथमं मिलियनकिलोवाट्-युक्तं भण्डारण-विद्युत्-केन्द्रम् अस्ति यत् एतत् चतुर्भिः रिवर्सिबल-जलपम्प-टरबाइन-जनरेटर्-यूनिटैः सुसज्जितम् अस्ति, यस्याः एक-क्षमता ३,००,००० किलोवाट्-शक्तिः अस्ति, कुल-स्थापिता क्षमता १२ लक्ष-किलोवाट्-इत्येतत् अस्ति प्रतिवर्षं २.६ अरब किलोवाट्-घण्टानां नूतन ऊर्जाशक्तिः , मानककोयला-उपभोगं १६५,००० टन-पर्यन्तं न्यूनीकरोति तथा च कार्बनडाय-आक्साइड्-उत्सर्जनं प्रायः ४९६,००० टन-पर्यन्तं न्यूनीकरोति black start, नवीन ऊर्जायाः उपभोगं प्रवर्धयति, तथा च सुरक्षितं, विश्वसनीयं, लचीलं, कुशलं च क्षेत्रीयविद्युत्जालं प्रदास्यति , हरितं स्वच्छं च विद्युत् गारण्टी।

चित्रे झिन्जियाङ्ग-नगरस्य फुकाङ्ग-पम्प-युक्तस्य भण्डारण-विद्युत्-स्थानकस्य विहङ्गमदृश्यं दृश्यते ।

गेंग वेनहाओ/फोटो

(China Energy News सम्पर्कसङ्ख्या: 010-65369450, ईमेल: [email protected], पता: People’s Daily, No. 2 Jintai West Road, Chaoyang District, Beijing)

प्रतिवेदन/प्रतिक्रिया