समाचारं

किरायानुबन्धविवादस्य सन्दर्भे डिङ्ग लेइ तथा गाओहे ऑटोमोबाइलस्य सहायककम्पनीद्वयं विक्रयणं प्रतिबन्धितम् आसीत्!

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव तियानचा एपीपी इत्यस्मात् संवाददातृभ्यः ज्ञातं यत् गाओहे (किंग्डाओ) ऑटोमोबाइल सेल्स एण्ड् सर्विस कम्पनी लिमिटेड् तथा गाओहे (चेङ्गडु) ऑटोमोबाइल सर्विस कम्पनी लिमिटेड इत्येतयोः आदेशः चेङ्गडु नगरपालिकासर्वकारेण दत्तः यत् ते 2019 तमे वर्षे निर्दिष्टानि भुक्तिदायित्वं न निर्वहन्ति स्म निष्पादनसूचने निर्दिष्टावधिमध्ये प्रभावीकानूनीदस्तावेजः जिनजियांगजिल्लाजनन्यायालयेन उच्चउपभोगं प्रतिबन्धितवान्, तथा च द्वयोः कम्पनीयोः कानूनीप्रतिनिधिः डिंग लेइ अपि किरायानुबन्धविवादेन सह सम्बद्धे प्रकरणे उच्चउपभोगात् प्रतिबन्धितः आसीत्

प्रकरणप्रक्रियासूचना दर्शयति यत् न बहुकालपूर्वं द्वयोः कम्पनीयोः अस्य प्रकरणस्य कृते ८८०,००० युआन् अधिकं दातुं आदेशः प्राप्तः ।


Gaohe (Qingdao) ऑटोमोबाइल विक्रय तथा सेवा कं, लिमिटेड अप्रैल 2021 मध्ये 2 अरब युआन पंजीकृत पूंजी के साथ स्थापित किया गया था और चीनी क्षितिज निवेश कं, लिमिटेड द्वारा पूर्ण स्वामित्व में है। तियान्यान् जोखिमसूचना दर्शयति यत् कम्पनीयाः समीपे वर्तमानकाले निष्पादनविषयेषु व्यक्तिषु बहुविधाः सूचनाः सन्ति, यत्र कुलराशिः 2.69 मिलियन युआनतः अधिका अस्ति तदतिरिक्तं उपभोगप्रतिबन्धादेशस्य, इक्विटी फ्रीजस्य च सूचना अपि अस्ति Gaohe (Chengdu) ऑटोमोबाइल सेवा कं, लिमिटेड दिसम्बर 2020 में स्थापित किया गया, 20 मिलियन युआन पंजीकृत पूंजी के साथ यह पूर्ण रूप से Gaohe (Qingdao) ऑटोमोबाइल विक्रय तथा सेवा कं, लिमिटेड के स्वामित्व में है गाओहे (किङ्ग्डाओ) ऑटोमोबाइल सेल्स सर्विसेज लिमिटेड् एकत्र निष्पादितं भवति। ज्ञातव्यं यत् उपर्युक्तयोः कम्पनीयोः कानूनीप्रतिनिधिः गाओहे ऑटोमोबाइलस्य संस्थापकः मुख्यकार्यकारी च डिङ्ग लेइ अस्ति, तस्य नाम्ना बहुविधाः उपभोगप्रतिबन्धादेशाः सन्ति
Xiaoxiang प्रातः समाचार व्यापक

रिपोर्टिंग् तथा अधिकारसंरक्षणार्थं चैनल्स्: एप्लिकेशन मार्केट् तः "Morning Video" क्लायन्ट् डाउनलोड् कुर्वन्तु तथा च एक-क्लिक्-प्रवेशार्थं "Help" इति अन्वेषणं कुर्वन्तु;अथवा WeChat: xxcbcsp इत्यत्र रिपोर्टिंग् ग्राहकसेवां योजयन्तु; यदि भवन्तः सामग्रीसहकार्यस्य आवश्यकतां अनुभवन्ति तर्हि कृपया सर्वकारस्य उद्यमसेवामेजस्य च 19176699651 इति दूरवाण्याः क्रमाङ्के सम्पर्कं कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया