समाचारं

शिजियाझुआङ्ग-नगरस्य नगरीयग्रामद्वयस्य नवीनीकरणस्य विषये नूतना वार्ता अस्ति! २४ आवासीयभवनानां निर्माणं १ बालवाड़ी च

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० अगस्तदिनाङ्के शिजियाझुआङ्गनगरपालिकाप्राकृतिकसंसाधननियोजनब्यूरो इत्यनेन बेइदु चेङ्गझोङ्गग्रामनवीनीकरणप्रथमविकासक्षेत्रपरियोजनायाः द्वितीयभूखण्डस्य डिजाइनयोजनायाः पूर्वस्वीकृत्य घोषणा कृता


परियोजना गुआङ्ग्वाङ्ग-वीथितः पश्चिमदिशि, गोङ्गनोङ्ग-मार्गस्य दक्षिणदिशि, किआओक्सी-मण्डलस्य वेलफेयर-लेनस्य पूर्वदिशि च स्थिता अस्ति, भूमिप्रयोगः नगरीय-आवासीयभूमिः अस्ति, यस्य क्षेत्रफलं प्रायः ६.२८ हेक्टेयर-भूमिः अस्ति भवन, सार्वजनिक सुविधा आदि।



तलक्षेत्रस्य अनुपातः २.५, गृहेषु योजनाकृता संख्या १,४०८, योजनाकृतजनसंख्या ४,२२४, हरितस्थानस्य दरः ३५% च अस्ति । अत्र मोटरवाहनानां कृते १,४६३ पार्किङ्गस्थानानि, अमोटरवाहनानां कृते ३,१८१ पार्किङ्गस्थानानि योजनाकृतानि सन्ति ।सांस्कृतिकक्रियाकलापकक्षेषु, शाकविपणनेषु, नर्सिंगहोमेषु, क्रीडास्थलेषु इत्यादीनां निर्माणे समर्थनम्।


२९ जुलै दिनाङ्के शिजियाझुआङ्गनगरपालिकाप्राकृतिकसंसाधननियोजनब्यूरोबेइदु शहरी ग्राम नवीकरण परियोजना के प्रथम भूखंड (1#)।निर्माणपरियोजनायाः डिजाइनयोजनायाः घोषणा अनुमोदनात् पूर्वं कृता आसीत् । सूचनायां ज्ञायते यत् प्रथमः भूखण्डः (1#) गुआंग्वाङ्ग-मार्गस्य पश्चिमदिशि, गोङ्गनोङ्ग-मार्गस्य उत्तरदिशि, किआओक्सी-मण्डलस्य कल्याण-लेनस्य पूर्वदिशि च अस्ति , सार्वजनिक सुविधा आदि।



नान्जियान्लियाङ्ग सिटी ग्रामे भूमि कब्जा



अगस्तमासस्य ६ दिनाङ्के शिजियाझुआङ्ग् नगरपालिकायाः ​​प्राकृतिकसंसाधननियोजनब्यूरो इत्यनेन अपि नान्जियान्लियाङ्ग चेङ्गझोङ्गग्रामे एच् तथा के इति भूखण्डेषु कब्जाः कृतः, कब्जाः च कृतःअनुमोदनात् पूर्वं डिजाइन योजनायाः प्रचारः भविष्यति।


नान्जियान्लियाङ्ग-नगरग्रामेण (प्लॉट् एच्प्रकल्पइदं डोङ्गजियान् रोड् इत्यस्य उत्तरदिशि, युआन्डोङ्ग् स्ट्रीट् इत्यस्य पश्चिमदिशि, तथा च शिकियाओ साउथ् रोड् इत्यस्य दक्षिणदिशि स्थितम् अस्ति, किआओक्सी मण्डलस्य भूमिः आवासीयप्रयोजनार्थं भवति ।९ कक्षायाः बालवाड़ी, सार्वजनिक निर्माण सहायक सुविधा आदि।गृहेषु योजनाकृता संख्या २२२ अस्ति, यत्र २८२ मोटरवाहनानां कृते पार्किङ्गस्थानानि, अमोटरवाहनानां कृते ४९९ पार्किङ्गस्थानानि च सन्ति ।



नान्जियान्लियाङ्ग-नगरग्रामेण (प्लॉट् केप्रकल्पचाङ्गक्सिङ्ग ईस्ट् स्ट्रीट् इत्यस्य पूर्वदिशि, सिन्हुआ रोड् इत्यस्य उत्तरदिशि तथा किआओक्सी-मण्डलस्य सञ्जियान्-मार्गस्य दक्षिणदिशि अस्य भूमिः आवासीयप्रयोजनार्थं उपयुज्यते, यस्य क्षेत्रफलं प्रायः १.५७ हेक्टेयर अस्ति भवन, सार्वजनिक सुविधा आदि।गृहेषु योजनाकृता संख्या ३६२ अस्ति, यत्र ४१६ मोटरवाहनानां कृते पार्किङ्गस्थानानि, अमोटरवाहनानां कृते ८४५ पार्किङ्गस्थानानि च सन्ति । सांस्कृतिकक्रियाकलापकक्षैः, नर्सिंगहोमैः इत्यादिभिः सुसज्जितम्।



अस्मिन् वर्षे शिजियाझुआङ्ग-नगरस्य १७ नगरीयग्रामपुनर्निर्माणपरियोजनासु बेइदु-नगरीय-ग्रामः, नान्जियान्लियाङ्ग-नगरीय-ग्रामः च पुनर्निर्माण-परियोजनाः सन्ति इति सूचना अस्ति


प्रतिवेदन/प्रतिक्रिया