समाचारं

जापानीमाध्यमाः : सर्वेक्षणेन ज्ञायते यत् जापानदेशे निगमस्य दिवालियापनस्य संख्या जुलैमासे नूतनं उच्चतमं स्तरं प्राप्तवान्

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् विशेषसम्वादकः यान ग्लोबल टाइम्स् संवाददाता नी हाओ] जापानस्य शेयरबजारे २०२४ तमे वर्षे उदयः भविष्यति तथापि दिवालियाकम्पनीनां संख्या अपि तीव्रगत्या वर्धमाना अस्ति न बहुकालपूर्वं जापानदेशेन एव एतत् वार्ता भग्नं यत् वर्षस्य प्रथमार्धे ७४ "शताब्दपुराणाः ब्राण्ड्" दिवालियाः अभवन् । ८ दिनाङ्के अन्येन नवीनतमेन सर्वेक्षणेन ज्ञातं यत् जापानीकम्पनीनां दिवालियापनानाम् संख्या जुलैमासे नूतनं उच्चतमं स्तरं प्राप्तवती।
९ दिनाङ्के क्योडो न्यूज इत्यस्य अनुसारं ८ दिनाङ्के टोक्यो शोको सर्वेक्षणेन प्रकाशितेन सर्वेक्षणेन ज्ञातं यत् जापानदेशे जुलैमासे निगमदिवालियापनानाम् (एककोटि येनाधिकस्य देयता, प्रायः ४९०,००० आरएमबी वा अधिकं) ९५३ आसीत्, यत् गतवर्षस्य अपि तस्मिन् एव काले २५.७% इति क्रमेण २८ मासान् यावत् वर्षे वर्षे वृद्धिः अभवत् । विगत ११ वर्षेषु प्रथमवारं जुलैमासे एषा संख्या ९०० अतिक्रान्तवती ।
उद्योगवर्गाणां दृष्ट्या सेवाउद्योगे सर्वाधिकं दिवालियापनं जातम्, २४० कम्पनयः, तदनन्तरं निर्माणोद्योगे १९१ कम्पनयः, खुदरा-उद्योगे १८२ कम्पनयः च अभवन् दिवालिया-उद्यमानां परिमाणं दृष्ट्वा लघु-मध्यम-उद्यमानां बहुमतं भवति, तथा च ९०% अधिकेषु दिवालिया-उद्यमेषु १० तः न्यूनाः कर्मचारीः सन्ति
उच्चमूल्यानां कारणेन दिवालियापनानाम् संख्या ६९ यावत् वर्धिता, अनेके परिवहन-निर्माण-उद्योगेषु सन्ति । येनस्य अवमूल्यनेन आयातस्य उपरि अवलम्बितस्य इन्धनस्य कच्चामालस्य च मूल्यं वर्धितम्, येन निगमानाम् अर्जनं दमितम् । यद्यपि येन सम्प्रति मूल्यवृद्धिप्रवृत्तौ अस्ति तथापि आयातितानां उत्पादानाम् मूल्यानि दमनस्य प्रभावं प्राप्तुं समयः स्यात्, तथा च तीव्रस्थितिः निरन्तरं भवितुं शक्नोति
श्रमव्ययस्य वर्धनेन अन्यकारणानां च कारणेन श्रमिक-अभावस्य कारणेन दिवालियापनं ७८% वर्धमानं ३२ प्रकरणं यावत् अभवत्, यत् गतवर्षस्य समानमासात् पञ्चमासान् यावत् क्रमशः अतिक्रान्तम् प्रतिवेदनानुसारं येनस्य पूर्वं मूल्यह्रासः, कच्चामालस्य मूल्यवृद्धिः च कारणतः, यस्य कारणेन उच्चमूल्यानि अभवन्, दुर्बलमूल्यपास्-थ्रू-क्षमतायुक्ताः लघुव्यापाराः, कर्मचारिणां वेतनवर्धनं कर्तुं असमर्थाः च क्रमेण समाप्ताः अभवन्
सेओङ्गनाम् क्रेडिट् बैंक् इत्यनेन प्रायः ७०० ग्राहकानाम् मध्ये कृतस्य सर्वेक्षणस्य अनुसारं केवलं २७% कम्पनयः एव २०२५ तमे वर्षे वेतनं वर्धयिष्यामः इति अवदन् । वेतनवृद्धेः कारणानां विषये ५२% कम्पनीभिः वेतनवृद्ध्यर्थं धनं नास्ति इति अवदन् ।
मूल्यवृद्धिः, जनशक्तिस्य अभावः च लघुव्यापारेषु पूर्वमेव आघातं कृतवान् अस्ति । तदतिरिक्तं महामारीकाले जापानीसर्वकारेण उद्यमानाम् कृते व्याजमुक्तं असुरक्षितं च प्राधान्यऋणं अपि समाप्तं भविष्यति। जुलैमासे व्याजदराणि अधिकं वर्धयितुं केन्द्रीयबैङ्कस्य निर्णयेन लघुव्यापाराः अपि दुर्बलाः अभवन् । "अतिरिक्तऋणयुक्तानां कम्पनीनां कृते वर्धमानव्याजदरेण अर्जनं न्यूनीकरिष्यते" इति वाणिज्यिक-औद्योगिक-सर्वक्षणेन उक्तं यत्, "वृद्ध्या व्याजदरेण अनेकानां कम्पनीनां अर्जनं अवनतम्, दिवालिया-कम्पनीनां संख्या च शरदऋतुः अनन्तरं निरन्तरं वर्धते इति अपेक्षा अस्ति ."
प्रतिवेदनानुसारं २०२४ जनवरीतः जुलैपर्यन्तं दिवालियाकम्पनीनां सञ्चितसंख्या ५,८०७ अभवत्, यत् वर्षे वर्षे २३.४% वृद्धिः अभवत् । लघुमध्यम-उद्यमानां व्यावसायिकवातावरणं भविष्ये अधिकं तीव्रं भवितुम् अर्हति, २०२४ तमे वर्षे निगम-दिवालियापनानाम् संख्या प्रायः १०,५०० यावत् भविष्यति इति अपेक्षा अस्ति
विदेशविश्वविद्यालयस्य अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः प्राध्यापकः झोउ योङ्गशेङ्गः ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् यद्यपि वर्षस्य प्रथमार्धे जापानी-शेयर-बजारस्य वृद्धिः निरन्तरं भवति स्म तथापि पूंजी-बाजारे धनं एतेषु असूचीकृतेषु न प्रवहति स्म लघुव्यापाराः। परन्तु झोउ योङ्गशेङ्ग् इत्यनेन उक्तं यत् यद्यपि जापानदेशे लघुव्यापाराणां दिवालियापनं असामान्यं नास्ति तथापि अभिलेखसङ्ख्या अद्यापि दर्शयति यत् जापानी अर्थव्यवस्थायां सूक्ष्मस्तरस्य ध्यानस्य आवश्यकता वर्तते। "अस्मिन् समये जापानदेशेन ३१ जुलै दिनाङ्के अपेक्षाभ्यः परं व्याजदराणि वर्धितानि। एकं महत्त्वपूर्णं कारणं येन इत्यस्य अवमूल्यनप्रवृत्तिः स्थगयितुं आयातितमहङ्गानिकारणात् मूल्यवृद्धिं नियन्त्रयितुं च, येन निगमसञ्चालनेषु दबावः न्यूनीकरोति।
(स्रोतः : ग्लोबल टाइम्स्)
प्रतिवेदन/प्रतिक्रिया