समाचारं

क्वाण्टम् क्षेत्रे नवीनं सफलतां प्राप्य चीनीयवैज्ञानिकाः प्रथमवारं लूपहोल्-रहितं हार्डी-विरोधपरीक्षां प्राप्नुवन्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House news इत्यस्य अनुसारं १३ अगस्तदिनाङ्के चीनदेशस्य विज्ञानप्रौद्योगिक्याः विश्वविद्यालयेन २०१९ तमस्य वर्षस्य अगस्तमासस्य ७ दिनाङ्के एकं ब्लॉग्-पोस्ट् प्रकाशितम् ।घोषितं यत् तस्य शोधदलेन प्रथमवारं दुर्बलतारहितं हार्डी विरोधाभासपरीक्षा कार्यान्वितम्।

हार्डी विरोधाभासस्य परिचयः

१९९० तमे दशके भौतिकशास्त्रज्ञः लुसियन् हार्डी इत्यनेन स्थानीयवास्तविकतायाः परीक्षणस्य नूतनः उपायः प्रस्तावितः——हार्डी इत्यस्य उल्लङ्घनम्

अस्य विरोधाभासस्य अर्थः अस्ति यत् द्वौ पर्यवेक्षकौ तेषां प्राप्तानां कणानां यादृच्छिकरूपेण मापनं कृत्वा परिणामान् अभिलेखयन्ति यदा त्रीणि हार्डी-शर्ताः पूरयन्तः घटनायाः सम्भावना शून्या भवति तदा क्वाण्टम-यान्त्रिकः चतुर्थ-हार्डी-घटनायाः सम्भावनायाः पूर्वानुमानं करोति शून्यं, यत् चतुर्थस्य हार्डी-घटनायाः सम्भावना शून्यस्य तुल्यम् इति स्थानीयवास्तविकतावादस्य पूर्वानुमानस्य विपरीतम् अस्ति ।

हार्डी इत्यस्य विरोधाभासः संक्षिप्ततर्कस्य न्यूनतमसम्पदां च सह क्वाण्टमयान्त्रिकस्य अस्थानीयतायाः स्थानीययथार्थवादस्य च विरोधाभासं प्रकाशयति ।

यद्यपि हार्डी इत्यस्य विरोधाभासस्य परीक्षणार्थं बहवः प्रयोगाः अभवन्, तथापि एतेषु सर्वेषु कार्येषु बेल् इत्यस्य असमानतापरीक्षायाः सदृशाः स्थानीयता-लूपहोल्स् तथा च डिटेक्शन-दक्षता-लूपहोल्स् सन्ति: यदि पर्यवेक्षकस्य मापनचयनं परिणामश्च परस्परं प्रभावितं कर्तुं शक्नोति (स्थानीयता-लूपहोल्), अथवा तत्र उच्चा प्रकाशिकहानिः अस्ति (detection efficiency loophole), तथा च क्लासिकः स्थानीयः गुप्तचरसिद्धान्तः हार्डी इत्यस्य विरोधाभासस्य व्याख्यां कर्तुं शक्नोति ।

तस्मिन् एव काले क्वाण्टम-यान्त्रिकस्य भविष्यवाणीषु चतुर्थस्य हार्डी-घटनायाः दृश्यमानतायाः सम्भावना अतीव न्यूना भवति इति कारणतः अस्याः घटनायाः घटना कोलाहलजन्यदोषः नास्ति इति प्रयोगात्मकरूपेण पुष्ट्यर्थं अस्माभिः निष्ठा, कार्यक्षमता च प्रस्ताविता उलझनस्रोतस्य।

अतः लूपहोल्-रहितं हार्डी-विरोधपरीक्षां प्राप्तुं सर्वदा सैद्धान्तिकं प्रयोगात्मकं च आव्हानं जातम् ।

मम देशस्य वैज्ञानिकसंशोधनदलस्य परिचयः

चीनस्य विज्ञान-प्रौद्योगिकीविश्वविद्यालयस्य पान जियानवेई, झांग किआङ्ग, चेन काई इत्यादिभिः निर्मितेन शोधदलेन नानकाई विश्वविद्यालयस्य चेन जिनलिंग् इत्यादिभिः सह सहकार्यं कृत्वा उच्च-दक्षतायुक्तं उच्च- निष्ठा ऑप्टिकल क्वांटम उलझित राज्य तैयारी तथा मापन प्रणाली यौन दुर्बलता के हार्डी विस्थापन प्रदर्शन।

अन्तर्राष्ट्रीयशैक्षणिकपत्रिकायां भौतिकसमीक्षापत्रेषु "हार्डी-उल्लङ्घनस्य माध्यमेन स्थानीय-यथार्थवादस्य लूपहोल्-फ्री-परीक्षा" इति शीर्षकेण प्रासंगिकाः शोधपरिणामाः प्रकाशिताः, "सम्पादकस्य सुझावः" च प्राप्ताः

चीनस्य विज्ञान-प्रौद्योगिकीविश्वविद्यालयस्य डॉक्टरेट्-छात्रौ झाओ सिरान्, डोङ्ग-हाइहाओ च चीनस्य हाङ्गझौ-इलेक्ट्रॉनिक-विज्ञान-प्रौद्योगिकी-विश्वविद्यालयस्य युवा शिक्षकः झाओ शुआइ च अस्य पत्रस्य सह-प्रथमलेखकाः सन्ति चीनस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य झाङ्ग किआङ्गः प्राध्यापकः चेन काई च नानकाईविश्वविद्यालयस्य प्रोफेसरः चेन् जिंगलिंग् च अस्य पत्रस्य सहसंवादलेखकाः सन्ति

अस्मिन् अध्ययने शोधदलेन सैद्धान्तिकरूपेण हार्डी-प्रतिबन्धित-एबरहार्ड-असमानतायाः अधिकं विकासः कृतः, यत् हार्डी-विरोधपरीक्षणस्य अनुमतिं ददाति यदा अन्वेषणदक्षतायाः लूपहोल् बन्दः भवति तथा च कोलाहलः उपस्थितः भवति

उपलब्धयः

स्थानिक-आप्टिकल-मार्गस्य मापदण्डानां अनुकूलनं कृत्वा वैज्ञानिक-संशोधन-दलेन ८२% भविष्यवाणी-परिचय-दक्षतायाः ९९.१% निष्ठायाः च सह उलझित-फोटॉन-युग्मानां निर्माणं कृतम्, येन अन्वेषण-दक्षतायाः लूपहोल् सफलतया बन्दः अभवत्


लूपहोल-मुक्त हार्डी विरोधाभास परीक्षण प्रयोगात्मकयन्त्रस्य चित्रम्, चित्रस्रोतपत्रम्

तदतिरिक्तं शोधदलेन सावधानीपूर्वकं परिकल्पितस्य अन्तरिक्ष-समय-विन्यासस्य माध्यमेन उलझित-फोटॉन-युग्मानां जननं पर्यवेक्षकस्य मापन-चयनं च सुनिश्चितं कृतम् मापनघटनानि पर्यवेक्षकस्य मापनचयनं च द्वौ अपि अन्तरिक्ष-सदृश-अन्तरालौ स्तः, अतः स्थानीय-लूपहोल् बन्दं कृत्वा तत् प्राप्तं भवति प्रथमवारं हार्डी इत्यस्य विरोधाभासस्य निर्दोषपरीक्षा।

परियोजना महत्त्व

अस्य शोधस्य न केवलं क्वाण्टमभौतिकशास्त्रे मूलभूतसंशोधनस्य महत् महत्त्वं वर्तते, अपितु क्वाण्टम-कुंजी-वितरणं, क्वाण्टम-यादृच्छिक-सङ्ख्या-प्रमाणीकरणम् इत्यादीनां क्वाण्टम्-सूचना-प्रौद्योगिकीनां विकासे अपि महत्त्वपूर्णः प्रभावः अस्ति समीक्षकाः अस्य कार्यस्य विषये उच्चैः उक्तवन्तः यत् “स्थानीययथार्थवादस्य विरुद्धं परिमाणितसाक्ष्यैः सह प्रयोगपरिणामाः प्रभावशालिनः सन्ति" इति च सह " ।सम्पादकस्य अनुशंसा"मार्गे प्रकाशितम्।"

IT Home सन्दर्भपतेः संलग्नं करोति