समाचारं

२०२३ तमे वर्षे ७१ दिवसपूर्वं २०२४ तमे वर्षे राष्ट्रिय-एक्सप्रेस्-वितरण-व्यापारस्य मात्रा १०० अरब-खण्डेभ्यः अधिका भविष्यति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य १३ दिनाङ्के ज्ञापितं यत् राज्यस्य डाकब्यूरो इत्यस्य निरीक्षणदत्तांशैः ज्ञातं यत् 13 अगस्त, 2019 यावत् ।अस्मिन् वर्षे मम देशस्य द्रुतवितरणव्यापारस्य परिमाणं १०० अरबं खण्डान् अतिक्रान्तम् अस्ति, २०२३ तमे वर्षे १०० अरबं खण्डं प्राप्तुं ७१ दिवसपूर्वम् ।


अवगम्यते यत् २०२४ तमे वर्षे १०० अरबतमः द्रव्यः भित्तिभङ्गकः अस्ति, यः उरुम्की, झिन्जियाङ्गतः चाङ्गजीनगरं प्रति प्रेषितः भविष्यति, तथा च कैनिआओ एक्स्प्रेस् इत्यनेन वह्यते, अगस्तमासस्य १४ दिनाङ्के च वितरितः भविष्यति इति अपेक्षा अस्ति

राज्यस्य डाकब्यूरो इत्यनेन उक्तं यत् अस्मिन् वर्षे आरम्भात् मम देशस्य डाक-एक्सप्रेस्-वितरण-उद्योगः तीव्रगत्या विकसितः अस्ति, यत्र परिमाणात्मक-वृद्धिः गुणात्मक-सुधारः च अभवत् |.औसतमासिकव्यापारमात्रा १३ अरबखण्डाधिकं भवति, औसतमासिकव्यापारराजस्वं च १०० अरबयुआनाधिकं भवति, उभयम् अपि अभिलेख उच्चतमं स्तरं प्राप्नोति

आईटी हाउस् इत्यनेन उल्लेखितम् यत् २०२४ तमे वर्षे “ग्रामीणक्षेत्रेषु द्रुतवितरणं” परियोजनायाः प्रारम्भस्य दशमवर्षम् अस्ति । विगतदशवर्षेषु डाक-द्रुत-उद्योगेन "ग्राम्यक्षेत्रेषु द्रुत-वितरणम्", "ग्रामेषु द्रुत-वितरणम्", "एकः ग्रामः, एकः स्टेशनः" इत्यादीनां परियोजनानां माध्यमेन ग्रामीणडाक-एक्सप्रेस्-जालस्य डुबने निरन्तरं प्रचारः कृतःग्राम्यक्षेत्रेषु प्राप्तस्य द्रुतमेलस्य मात्रा दशवर्षेषु १० गुणाधिकं वर्धिता अस्ति. विशेषतः मध्यपश्चिमप्रदेशेषु ग्रामीणवितरणसेवाः द्रुततरं अधिकतया च कर्तुं काउण्टी-ग्रामीणत्रिस्तरीयसंरचनानां यथा काउण्टीस्तरीयसार्वजनिकवितरणकेन्द्राणि, टाउनशिपमानकसेवाविक्रयस्थानानि, ग्रामस्तरीयव्यापकवितरणरसदसेवास्थानकानि च क्रमेण सुधारिताः सन्ति परिशुद्धः।

अधुना यावत् .मम देशे १,२०० तः अधिकाः काउण्टी-स्तरीयाः सार्वजनिक-वितरण-सेवाकेन्द्राः, ३,००,००० तः अधिकाः ग्राम-स्तरीय-वितरण-रसद-व्यापक-सेवा-केन्द्राणि च निर्मिताः सन्ति, तुल्यकालिकरूपेण सम्पूर्णा ग्रामीणवितरणरसदव्यवस्था स्थापिता अस्ति ।

राज्यस्य डाकब्यूरो इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः प्रकटितवान् यत् अग्रिमः कदमः उद्योगस्य उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं, स्थानीयपरिस्थित्यानुसारं नूतनानां उत्पादकशक्तीनां संवर्धनं, विकासं च, सर्वेषां कृते डिजिटल-बुद्धिमान् स्पर्शकं अधिकतया विस्तारयितुं च केन्द्रीक्रियते संग्रहणस्य, परिवहनस्य, वितरणस्य च पक्षेषु, तथा च कुलकारकस्य उत्पादनस्य प्रभावीरूपेण सुधारः। वितरणजालस्य निर्माणं सुदृढं कर्तुं, नगरीयसमूहानां निर्माणस्य परितः वितरणकेन्द्रस्य विन्यासस्य अनुकूलनं कर्तुं, ग्रामीणवितरणरसदव्यवस्थानां निर्माणं निरन्तरं प्रवर्तयितुं, अन्तर्राष्ट्रीयवितरणसेवाजालस्य सुधारं कर्तुं, आन्तरिकबाह्यसंपर्कक्षमतासु निरन्तरं सुधारं कर्तुं च। औद्योगिकसहकार्यं गहनं निरन्तरं कुर्वन्तु तथा च आर्थिकविकासस्य उत्तमसेवायै सेवाशृङ्खलानां उन्नतनिर्माणस्य च एकीकरणं प्रवर्धयन्तु।