समाचारं

शल्यचिकित्सारोबोट्-इत्यस्य कृते अग्रिमः भङ्ग-बिन्दुः

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |.अमीनो अवलोकन

अग्रिमः लियोनार्डो दा विन्ची कः ? एषः एव विषयः भवितुम् अर्हति यस्य विषये चिकित्सा-उद्योगः सर्वाधिकं ध्यानं ददाति ।

दा विन्ची शल्यचिकित्सारोबोट् स्वस्य क्रान्तिकारीप्रौद्योगिक्या अद्वितीयः अस्ति तथा च शल्यचिकित्सारोबोट् इत्यस्य पर्यायः प्रायः अभवत् । परन्तु शल्यचिकित्सा-अनुप्रयोग-परिदृश्यानां विस्तृत-श्रेणीं, अनेके वेदना-बिन्दवः च दृष्ट्वा, विभिन्नेषु परिदृश्येषु शल्य-रोबोट्-इत्यस्य विषये विपण्यां महती आशा वर्तते

सम्प्रति सूक्ष्मशल्यक्रिया रोबोट् न केवलं अग्रिमः प्रौद्योगिकी उच्चभूमिः, अपितु अग्रिमः विस्फोटकक्षेत्रः अपि अस्ति । दशकशः अन्वेषणानन्तरं एतत् क्षेत्रं "एकलता"-क्षणस्य समीपं समीपं गच्छति ।

अस्मिन् वर्षे फेब्रुवरीमासे विदेशेषु सूक्ष्मशल्यक्रियारोबोट्-इत्यस्य तारक-कम्पनी मेडिकल-माइक्रोइन्स्ट्रूमेण्ट्-इत्यस्याः ११० मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां महत् वित्तपोषणं प्राप्तम् ।

आन्तरिकरूपेण एङ्गटेक् माइक्रोइलेक्ट्रॉनिक्स, डिशी मेडिकल इत्यादीनां कम्पनीनां योजनाः पूर्वमेव निर्धारिताः सन्ति, तेषां प्रगतेः त्वरिततायै वित्तपोषणसमर्थनं च निरन्तरं प्राप्यते। यथा, डिशी मेडिकल इत्यनेन नेत्रशल्यक्रियायाः प्रवेशबिन्दुरूपेण उपयोगः क्रियते, सम्प्रति चीनदेशे पुष्टिकरणचिकित्सापरीक्षाः कृताः सन्ति ।

अतः सूक्ष्मशल्यचिकित्सा-रोबोट्-क्षेत्रे अग्रिमः लियोनार्दो-दा विन्ची-इत्यस्य जन्म भविष्यति वा ?

/ 01/ ये आव्हानाः "जनाः" समाधानं कर्तुं न शक्नुवन्ति

शल्यक्रियाक्षेत्रे सूक्ष्मशल्यक्रिया निःसंदेहं तकनीकी उच्चभूमिः अस्ति । तथाकथितं सूक्ष्मशल्यक्रिया अत्यल्पपरिधिषु जटिलं सटीकं च शल्यक्रियां कर्तुं प्रकाशीयवर्धनसाधनानाम् सूक्ष्मशल्यक्रियासाधनानाञ्च उपयोगं निर्दिशति

शास्त्रीयसूक्ष्मशल्यक्रियायां वैद्यस्य सूक्ष्मदर्शिकायाः ​​उपयोगेन रक्तवाहिनीनां तंत्रिकानां च अन्वेषणं अन्वेषणं च करणीयम् यत् केवलं एकमिलिमीटर् अथवा मिलीमीटर् इत्यस्य कतिपयानि दशमांशानि अपि भवन्ति, ततः सूक्ष्मरूपेण मापितानां सिवनीनां उपयोगः करणीयः, मकरेण रेशमवत् कृशः च सम्यक् मरम्मतार्थं भवति तथा प्रत्येकं महत्त्वपूर्णं रक्तवाहिनीं तंत्रिकां च सिवनी।

यतो हि सूक्ष्मशल्यक्रियायाः दृष्टिक्षेत्रं प्रायः केवलं २-३ से.मी. अतः अस्य कृते सूक्ष्मशल्यचिकित्सकस्य तन्त्रं स्थिरं, सटीकं, सटीकं, कुशलं च भवितुम् आवश्यकम् अस्ति ।

सम्प्रति सूक्ष्मदर्शकानां, उपकरणानां च प्रगतेः कारणात् अधुना सूक्ष्मशल्यचिकित्सकाः ०.३ तः ०.८ मिलीमीटर् यावत् व्यासस्य रक्तवाहिनीनां संयोजनेन सुपरसूक्ष्मशल्यक्रियां कर्तुं समर्थाः सन्ति

सूक्ष्मशल्यक्रियायाः अद्वितीयलाभानां आधारेण नेत्रविज्ञानं, कर्णरोगविज्ञानं, तंत्रिकाशल्यक्रिया, प्लास्टिकशल्यक्रिया, मूत्ररोगविज्ञानं च इत्यादिषु विभिन्नेषु शल्यचिकित्साविशेषतासु अस्य व्यापकरूपेण उपयोगः कृतः अस्ति

तीव्रप्रगतेः अभावेऽपि सूक्ष्मशल्यक्रियायाः सीमाः सन्ति ।

प्रथमं, त्रुटिं कर्तुं सम्भावना अद्यापि अधिका अस्ति । सूक्ष्मशल्यक्रियायां अत्यन्तं सटीकता आवश्यकी भवति, दोषस्य अल्पं स्थानं भवति, किञ्चित् कम्पः अपि अनावश्यकं हानिं कर्तुं शक्नोति । सिद्धान्ततः अस्माभिः एताः चोटाः परिहर्तव्याः, परन्तु शल्यक्रियायाः जटिलतायाः कारणात् अद्यापि बहवः आव्हानाः सन्ति । चिकित्सकीयदृष्ट्या विविधाः जटिलताः भविष्यन्ति, तस्य अनुपातः अपि न्यूनः नास्ति । तथ्याङ्कानि दर्शयन्ति यत् एपिरेटिनल् झिल्लीछिलशल्यक्रियायां जटिलतानां प्रकोपः २% तः ३०% पर्यन्तं भवति ।

द्वितीयं दीर्घकालीनशल्यक्रिया सहजतया अधिका अनिश्चिततां आनेतुं शक्नोति। रोगी इत्यस्य स्थितिं स्वीकृत्य सूक्ष्मशल्यक्रिया कतिपयेभ्यः घण्टाभ्यः दशघण्टाभ्यः अधिकं यावत्, अथवा त्रिंशत् घण्टाभ्यः अधिकं यावत् भवितुं शक्नोति । अतः प्रत्येकं शल्यक्रिया वैद्यस्य कौशलस्य सहनशक्तिस्य च परमं आव्हानं भवति। किं च, एतेन श्रान्तता भवति, अनभिप्रेतदोषाणां जोखिमः च वर्धते ।

तृतीयम्, चिकित्साशास्त्रे अपि सर्वाधिकं प्रतिबन्धकं भवति शल्यचिकित्सकानाम् प्रशिक्षणं कठिनं भवति, अत्यन्तं दीर्घकालं यावत् भवति । यतः सूक्ष्मशल्यक्रियायां शल्यचिकित्सकात् उच्चशल्यक्रियाकौशलस्य आवश्यकता भवति तथा च शल्यचिकित्सकः एतादृशं शल्यक्रियां चिकित्सकीयरूपेण कर्तुं शक्नोति तस्मात् पूर्वं विस्तृतप्रशिक्षणस्य आवश्यकता भवति एकतः वैद्यानां प्रतिभा, धैर्यं च आवश्यकं, अपरतः दीर्घकालीनप्रशिक्षणमपि आवश्यकम् । यः सूक्ष्मशल्यचिकित्सकः कटितं अङ्गुलीपुनरोपणशल्यक्रिया (सूक्ष्मशल्यक्रियायाः हस्ताक्षरप्रविधिः) पूर्णं कर्तुं शक्नोति, तस्य सामान्यतया ३ वर्षाणां प्रशिक्षणस्य आवश्यकता भवति, तथा च सम्पूर्णे प्रशिक्षणचक्रे १० वर्षाणाम् अधिकं समयः भवितुं शक्नोति

अतः विभिन्नप्रतिबन्धानां अन्तर्गतं वैश्विकचिकित्सासमुदायेन सूक्ष्मशल्यक्रियायां रोबोटिकप्रौद्योगिक्याः अनुप्रयोगस्य अन्वेषणं कृत्वा विविधाः सूक्ष्मशल्यचिकित्सारोबोट् (MSR) प्रणाल्याः विकासः कृतः

तापः अधिकाधिकं भवति । २००० तः २०२२ पर्यन्तं प्रतिवर्षं प्रकाशितानां एमएसआर-सम्बद्धानां लेखानाम् संख्या गूगल-स्कॉलर-मध्ये भिन्न-भिन्न-कीवर्ड-अन्वेषणेन प्राप्ता । यथा चित्रात् दृश्यते, एमएसआर-सम्बद्धानां अध्ययनानाम् संख्या सामान्यतया ऊर्ध्वप्रवृत्तौ वर्तते ।


सूक्ष्मशल्यक्रियाक्षेत्रे एमएसआर-प्रणाल्याः प्रमुखः प्रभावः भवितुम् अर्हति इति विविधाः संकेताः सन्ति ।

/ 02/ परिवर्तनकर्तृणां निरन्तरं उद्भवः

गहनवेदनाबिन्दुनाम् आधारेण विश्वस्य बहवः कम्पनयः अस्मिन् क्षेत्रे केन्द्रीकृताः सन्ति, अन्वेषणप्रक्रियायाः कालखण्डे च बहवः भिन्नाः तान्त्रिकविचाराः उद्भूताः

एकं हस्तगतरोबोट्-प्रणाली अस्ति ।

हस्तगतरोबोटिकप्रणालीषु शल्यक्रियासाधनमेव परिवर्तनं कृत्वा "रोबोटिकसाधनम्" इति लघु रोबोटिकप्रणाल्यां परिणतम् भवति । शल्यचिकित्सकाः शल्यक्रियायाः कृते तस्य परिवर्तनं कुर्वन्ति । रोबोटिक-उपकरणैः कम्पनस्य रद्दीकरणं, गभीरता-तालाकरणम् इत्यादीनि कार्याणि प्राप्यन्ते, अतः ते "स्थिरहस्ताः" इति अपि उच्यन्ते ।

"माइक्रोन्" एकं विशिष्टं उदाहरणम् अस्ति तस्य मूलं हस्तगतेन हेरफेरेण स्वस्य गतिं अनुभवितुं तथा च हस्तकम्पादिकं त्रुटिपूर्णं गतिं चयनात्मकरूपेण छानयितुं भवति । ततः रोबोट् सक्रियदोषक्षतिपूर्तिद्वारा साधनस्य अग्रभागे स्थिरगतिम् उत्पद्यते । माइक्रोन् रोबोट् इत्यस्य संचालनं सुलभं भवति, यत् वास्तविकसूक्ष्मशल्ययन्त्राणि धारयन्ति ये बाहुः सन्ति ये धारकेषु सहजतया उपयुज्यन्ते तथा च पारम्परिकशल्यचिकित्सासूक्ष्मदर्शकैः सह सङ्गताः सन्ति


द्वितीयं, दूरनियन्त्रणरोबोट्-प्रणाली ।

दूरसंचालितरोबोटिकप्रणाल्यां शल्यचिकित्सकः दासमॉड्यूलस्य नियन्त्रणार्थं मुख्यमॉड्यूलस्य परिवर्तनं करोति, यत् शल्यचिकित्सकस्य हस्तानां स्थाने शल्यक्रियासाधनानाम् परिवर्तनं करोति प्रणाली सर्वो एल्गोरिदम्स् मार्गेण गति-मापनं, कंपन-छननं च एकीकृत्य स्थापयति । तदतिरिक्तं शल्यचिकित्सासाधनानाम् अन्ते स्पर्शप्रतिक्रिया अथवा गभीरतासंवेदन एल्गोरिदम् एकीकृत्य त्रिविमबोधं सक्षमं करोति ।

एकं विशिष्टं उदाहरणं "Preceyes Surgical System" इति अस्ति, यस्मिन् सङ्गणकः, इनपुट् मोशन कंट्रोलर्, इन्स्ट्रुमेण्ट् मैनिपुलेटर्, ऑपरेटिंग् टेबल्-माउण्टेड् हेडरेस्ट् च भवति इष्टतमप्रदर्शनार्थं डिजाइनं कृतं, प्रणाली समानान्तरचतुष्टयलिङ्केजं समायोज्यप्रतिभारं च दर्शयति यत् यांत्रिकं आरसीएम, विद्युत्विच्छेदसंरक्षणं न्यूनतमं संयुक्तटोर्क् च प्रदाति पीएसएस मोटे गतिं यन्त्राग्रस्य सटीकचतुर्अक्षगत्या परिवर्तयितुं गतिशीलमापनस्य उपयोगं करोति । अपि च, अनभिप्रेतगतिं निवारयितुं ओसीटी-आधारितदूरसीमानां उपयोगं करोति तथा च इट्रोजेनिक रेटिना-आघातं न्यूनीकर्तुं कंपन-छननं समावेशयति अन्येषु विशेषतासु स्पर्शप्रतिक्रिया, स्वचालितयन्त्रपरिवर्तनं, रेटिनासमीपे श्रवणप्रतिक्रिया, दुर्घटनायाः सन्दर्भे तत्कालं अन्वेषणनिष्कासनार्थं वर्धितं प्रत्याहारतन्त्रं च अन्तर्भवति एते विशेषताः सटीकतां सुरक्षां च वर्धयन्ति तथा च आकस्मिक ऊतकक्षतिः न्यूनीकरोति ।


तृतीयम्, संयुक्तरूपेण संचालिताः रोबोट्-प्रणाल्याः ।

सह-परिचालित-रोबोट्-प्रणाल्यां शल्यचिकित्सकः रोबोट् च युगपत् शल्यक्रिया-उपकरणानाम् परिवर्तनं कुर्वन्ति । शल्यचिकित्सकः प्रत्यक्षतया शल्यक्रियासाधनानाम् हस्तचलितरूपेण गतिं नियन्त्रयति, रोबोट् च सहायकभूमिकां निर्वहति, हस्तकम्पनस्य सहायकक्षतिपूर्तिं प्रदाति, शल्यक्रियासाधनं दीर्घकालं यावत् स्थिरं कर्तुं च शक्नोति

DiShi Medical इत्यस्य DiShi Weifeng नेत्रशल्यक्रिया रोबोट् एकं विशिष्टं उदाहरणम् अस्ति। अस्मिन् शल्यक्रियाप्रणाल्यां स्वामीहस्तः वैद्यः, दासहस्तः च रोबोट्, यः वैद्यस्य अभिप्रायेन गच्छति । सम्पूर्णं इन्जेक्शनप्रक्रिया अनेकपदेषु विभक्तं भवति प्रथमं वैद्यः नेत्रबाह्यस्थापनार्थं रोबोट् जिम्बलं नियन्त्रयति, ततः नेत्रान्तरस्थापनार्थं, ततः क्रमेण अन्तं रेटिनाक्षतक्षेत्रस्य समीपं आनेतुं हस्तकं नियन्त्रयति यदि उपरेटिना-स्थितौ औषधानि प्रविष्टुं आवश्यकं भवति तर्हि रोबोट् निश्चलः एव तिष्ठति, मानवहस्ताः च हस्तक्षेपं न कुर्वन्ति, यत् प्रायः ३ निमेषान् यावत् भवति उदाहरणरूपेण २०० माइक्रोलीटर औषधीयविलयनस्य इन्जेक्शनं गृह्यताम् प्रक्रियायाः कालखण्डे वैद्यस्य केवलं समयस्य, गतिस्य, प्रवाहस्य च निरीक्षणस्य आवश्यकता भवति, ततः इन्जेक्शनस्य अनन्तरं नेत्रं निष्कासयितुं शक्यते सर्वदा वैद्यस्य निरीक्षणे, निर्णयः अपि वैद्येन क्रियते।

चतुर्थं, आंशिकरूपेण स्वचालितरोबोटिकप्रणाल्याः ।

आंशिकरूपेण स्वचालित-रोबोट्-प्रणाल्यां विशिष्टाः प्रक्रियाः अथवा प्रक्रिया-पदानि रोबोट्-द्वारा स्वयमेव क्रियन्ते । रोबोट् प्रत्यक्षतया शल्यक्रियासाधनानाम् गतिं परिवर्तयति, नियन्त्रयति च । संसाधितप्रतिबिम्बसूचना प्रतिक्रियारूपेण मार्गदर्शनरूपेण च रोबोट् इत्यस्मै प्रदत्ता भवति । दृश्यसूचना युगपत् शल्यचिकित्सकाय प्रसारिता भवति, यः आंशिकरूपेण स्वचालितशल्यक्रियाणां निरीक्षणार्थं कदापि ओवरराइड् आदेशान् दातुं शक्नोति ।

अस्मिन् क्षेत्रे "IRISS" प्रणाली एकं विशिष्टं उदाहरणम् अस्ति । "IRISS" प्रणाल्याः आधारेण, शल्यचिकित्सकः दूरस्थरूपेण अनुकूलितमास्टरनियन्त्रकयुग्मस्य माध्यमेन दास-मॅनिपुलेटरं संचालितं करोति, तथा च हेड-अप-निरीक्षकस्य माध्यमेन अन्तर-शस्त्रक्रिया-3D-दृश्य-प्रतिक्रियाम् अवलोक्य दृश्य-सूचनाः प्राप्नोति तदतिरिक्तं, रोबोटिक-शल्यक्रियायां नियन्त्रण-प्रदर्शनं सुरक्षां च वर्धयितुं कम्पन्-छनन-गति-मापन-क्षमता च एषा प्रणाली प्रदाति । IRISS इत्यस्य कार्यक्षमतायाः सत्यापनम् पृथक्कृतशूकरनेत्रेषु कृतम् अस्ति, तथा च शल्यचिकित्सकाः IRISS इत्यस्य उपयोगेन विट्रोरेटिनल-शल्यक्रियायाः एकां श्रृङ्खलां सफलतया कृतवन्तः, यत्र पूर्व-लेन्स-कैप्सूलेक्टोमी, विट्रेक्टोमी, रेटिना-शिरा-कैन्युलेशनम् इत्यादयः जटिल-शल्यक्रियाः सन्ति

परन्तु यद्यपि अन्वेषणं कुर्वन्तः बहवः क्रीडकाः सन्ति तथापि वस्तुनिष्ठरूपेण अधिकांशकम्पनयः अद्यापि अन्वेषणस्य प्रारम्भिकपदे एव सन्ति । अतः अस्मिन् क्षेत्रे विस्फोटस्य अद्यापि एकलताक्षणस्य आगमनस्य प्रतीक्षा आवश्यकी अस्ति ।


/ 03/ एकैकत्वक्षणं प्रतीक्षमाणः

एतेषां प्रौद्योगिकी-नवीनीकरणानां विजयात् पूर्वं जटिलसमस्यानां श्रृङ्खलायाः समाधानं करणीयम् ।

प्रथमं, नैदानिक-इञ्जिनीयरिङ्ग-क्षेत्रेषु समस्यानां प्रभावीरूपेण समाधानार्थं अस्माकं अन्तरविषय-दृष्टिकोणस्य आवश्यकता वर्तते । यद्यपि कार्यस्य तार्किकं स्थितिनिर्धारणं अतीव स्पष्टं भवति-सटीकस्थापनं तथा च जिटर-निवारणं-प्रथमं समुचितं हार्डवेयरं विकसितुं आवश्यकम्। एतत् सुलभं कार्यं नास्ति यथा केषाञ्चन रोबोट्-इत्यस्य कार्याणि आवश्यकानि भवेयुः येषां कृते कोऽपि विद्यमानः रोबोट्-बाहुः एतादृशीम् उच्च-सटीकता-आवश्यकताम् पूरयितुं न शक्नोति । अतः अस्माभिः मूलभूतविषयेभ्यः आरभ्य पूर्णतया स्वतन्त्रतया डिजाइनं करणीयम्, यत्र नियन्त्रणव्यवस्थायाः निर्माणं सम्पूर्णस्य यांत्रिकसंरचनायाः डिजाइनं च समाविष्टम् अस्ति

तत्सह, नैदानिक-उपयोग-आवश्यकतानां पूर्तये एतेषां उच्च-सटीक-भागानाम् संयोजनस्य प्रक्रिया अपि अत्यन्तं जटिला अस्ति । यथा, डिशी मेडिकल इत्यनेन उक्तं यत् यदा वामनेत्रस्य शल्यक्रिया आवश्यकी भवति तदा यन्त्रं वामे स्थापितं भवति यदा दक्षिणनेत्रस्य शल्यक्रिया आवश्यकी भवति तदा आदर्शरूपं दक्षिणे स्थाप्यते वास्तविकप्रयोगे चलरोबोट्-इत्यनेन स्थितिः जटिला भवति । आव्हानं तु अस्ति यत् रोबोटस्य गति-आघातः एकेन अन्तर-पुतली-अन्तरेण वर्धते यद्यपि केवलं कतिपयानि सेन्टिमीटर्-पर्यन्तं भवति तथापि यांत्रिकसंरचनायाः परिवर्तनेन भारस्य परिवर्तनं भवति तथा च मोटरे तदनुरूपभारः अपि परिवर्तते... अनेके प्रमुखघटकाः यांत्रिकाः च संरचनानां पुनर्निर्माणस्य आवश्यकता वर्तते।

द्वितीयं, रोबोट् इत्यस्य डिजाइनं वैद्यस्य शल्यक्रियायाः स्थितिं पूरयति एव । रोबोट् एकान्ते न विद्यन्ते, वैद्यानां आवश्यकतानां, वेदनाबिन्दून् च गहनबोधः एकः प्रमुखः ज्ञान-विषयः अस्ति । अतः कम्पनीभ्यः प्रचुरं वैद्यसंसाधनानाम् आवश्यकता वर्तते सम्पूर्णे विकासप्रक्रियायाः कालखण्डे व्यावसायिक अभियंतानां प्रभावी अन्तरक्रियाः पूर्णं कर्तुं शल्यचिकित्सकैः सह निकटतया कार्यं कर्तव्यम् चिकित्सायन्त्राणां कृते प्रासंगिकाः मानकाः, तथा च निरन्तरं पुनरावृत्तिः कर्तुं क्षमता अस्ति।

उत्पादविकासः सफलः भवति चेदपि तदनन्तरं व्यावसायिकीकरणे वैद्यानां शिक्षा इत्यादयः बहवः विषयाः समाविष्टाः भविष्यन्ति । मौलिकरूपेण रोबोट् वैद्यशिक्षणस्य प्रक्रियां लघु कर्तुं शक्नोति, उदाहरणार्थं १० वर्षाभ्यः ५ वर्षेभ्यः यावत् । परन्तु चिकित्सकानाम्, रोगिणां च विश्वासं प्राप्तुं अद्यापि बहु कार्यं कर्तव्यम् अस्ति ।

समग्रतया उत्पादस्य प्रदर्शनं "१" अस्ति, यदा तु चिकित्सकशिक्षा इत्यादयः विषयाः "०" भवन्ति । वर्तमान समये सूक्ष्मशल्यक्रियारोबोट्-इत्यस्य मूलकार्यं "१"-समस्यायाः समाधानं भवति, तदा एव ते बहुविध-"०"-सञ्चयस्य विषये वक्तुं योग्याः भवितुम् अर्हन्ति