समाचारं

वातस्थानां बालिकानां स्वविचाराः सन्ति |

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



फ्रांसीसीमहिलाचित्रकारस्य सेसिल् वेइल्हानस्य ब्रशवर्क् एकं सुकुमारं टेपेस्ट्री इव अस्ति, यत् दैनन्दिनजीवनस्य बनावटस्य प्रत्येकं इञ्चे ​​मन्दं प्रसरति, येन ते साधारणाः प्रतीयमानाः क्षणाः माधुर्यस्य प्रेमस्य च शान्ततेजसाना दीप्ताः भवन्ति। तस्याः चित्राणि न केवलं दृश्यभोजनानि, अपितु आत्मानं शान्तयन्ति, मध्यमतायाः नीहारेण दर्शकान् नेष्यन्ति, उपेक्षितं कोमलतां सौन्दर्यं च पुनः प्राप्नुवन्ति



सेसिल् वेइल्हानस्य कैनवासेषु ते प्रातःकाले ओसबिन्दवः इव शान्ताः सन्ति, अथवा वने वाहिताः मृगाः इव चपलाः भवन्ति, तेषु प्रत्येकं भिन्नजीवनपदार्थानाम् अद्वितीयेन आकर्षणेन पुष्पितम् अस्ति, ते च मिलित्वा क मृदुता सौन्दर्यं च विषये चित्राणां श्रृङ्खला। एताः स्त्रियः न केवलं चित्रेषु नायकाः, अपितु भाववाहकाः अपि सन्ति ते मौनभाषायां वृद्धि-प्रेम-स्वप्न-विषये सुकुमार-भावनाः कथयन्ति ।



एतेषां महिलापात्राणां निर्माणस्य विषये कथयति सति सेसिल् वेइल्हानस्य वचनं मुखस्य उपरि प्रवहति वसन्तवायुः इव सौम्यम् गहनं च भवति यत् “जीवनस्य प्रवाहे यदा कदापि तान् हृदयविदारकक्रूरक्षणानाम् सम्मुखीभवति तदा मम हृदयं अधिकाधिकं भवति तानि लघु-पक्षि-क्षणानि ग्रहीतुं उत्सुकाः मम कृते तानि मृदु-जलीय-स्त्री-प्रतिमानि चित्रयितुं न केवलं कलात्मक-व्यञ्जनम्, अपितु आध्यात्मिक-मोक्षः अपि, यथा आत्मनः व्रणेषु अधर-मृगस्य स्तरं मन्दं प्रयोजयति दुःखं कटुता च अस्मिन् क्षणे निवृत्तं भवतु, आन्तरिकं शान्तिं च सौहार्दं च पुनः स्थापयतु” इति ।















































































































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।