समाचारं

पुटिन् कुर्स्क् ओब्लास्ट् इत्यादिषु सीमाक्षेत्रेषु स्थितिविषये सभां करोति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, मास्को, अगस्तमासस्य १२ दिनाङ्कः रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् १२ दिनाङ्के उक्तवान् यत् रूसस्य कुर्स्क् ओब्लास्ट् इत्यादिषु स्थानेषु युक्रेनदेशस्य सशस्त्रसेनानां आक्रमणेषु रूसदेशात् प्रतिक्रिया अवश्यमेव भविष्यति, रूसस्य सर्वाणि लक्ष्याणि च सिद्धानि भविष्यन्ति।

क्रेमलिन-जालस्थलस्य अनुसारं पुटिन् तस्मिन् दिने मास्को-नगरस्य बहिःस्थे ​​नोवो-ओगार्योवो-नगरे राष्ट्रपतिनिवासस्थाने ब्रायन्स्क्-बेल्गोरोड्-कुर्स्क-प्रदेशयोः सीमाक्षेत्रेषु स्थितिं अध्ययनं मूल्याङ्कनं च कृत्वा "वर्तमानस्य तात्कालिकस्य समाधानं" कर्तुं सभां कृतवान् needs." प्रश्नः" इति । अस्मिन् सत्रे रूसीसङ्घस्य सुरक्षापरिषदः संघीयसर्वकारस्य च सदस्याः, राष्ट्रपतिप्रशासनस्य, कानूनप्रवर्तनसंस्थानां च प्रमुखाः, तथैव बेल्गोरोड्, ब्रायनस्क्, कुर्स्क्-प्रदेशानां प्रमुखाः च उपस्थिताः आसन्

पुटिन् इत्यनेन सभायां दर्शितं यत् रूसस्य रक्षामन्त्रालयस्य मुख्यं कार्यं रूसीक्षेत्रात् शत्रून् बहिः निष्कासनं, सीमारक्षासंस्थाभिः सह कार्यं कृत्वा राष्ट्रियसीमारक्षणं सुनिश्चितं कर्तुं च अस्ति। रूसी संघीयसुरक्षासेवा तथा रूसीराष्ट्रीयरक्षकदलेन स्थानीय आतङ्कवादविरोधी स्थितिः सुनिश्चिता कर्तव्या तथा च शत्रुस्य तोड़फोड़स्य टोहीकार्यक्रमस्य च प्रभावीरूपेण निवारणं कर्तव्यम्। कानूनप्रवर्तनसंस्थानां कृते आवश्यकं सर्वं प्रदत्तं भवतु इति नागरिकाधिकारिणां कार्यम् अस्ति । विभागप्रमुखाः राज्यप्रमुखाः च स्वमुख्यकार्यं सम्पन्नं कर्तुं सर्वं प्रयत्नशीलाः भवेयुः।

पुटिन् उक्तवान् यत् युक्रेनदेशः पश्चिमस्य इच्छां कार्यान्वयति, पश्चिमदेशः च रूसस्य सम्मुखीकरणाय युक्रेनस्य हस्तस्य उपयोगं करोति इति। युक्रेनस्य सैन्यकार्यक्रमस्य उद्देश्यं भविष्ये वार्तायां स्वस्थानं सुदृढं कर्तुं प्रयत्नः भवति । अस्य मुख्यं सैन्यलक्ष्यं रूसी-आक्रमणं स्थगयितुं भवति, परन्तु रूसीसशस्त्रसेनाः सम्पूर्णे युद्धसम्पर्करेखायां अग्रे गच्छन्ति । युक्रेनदेशस्य अन्यत् लक्ष्यं रूसीसमाजस्य असहमतिं रोपयितुं, आतङ्कं जनयितुं, रूसीसमाजस्य एकतां समन्वयं च क्षीणं कर्तुं, रूसस्य आन्तरिकराजनैतिकस्थितिं कम्पयितुं च अस्ति

कुर्स्क-प्रदेशस्य कार्यवाहकः राज्यपालः स्मिर्नोवः अवदत् यत् युक्रेन-सेना १२ किलोमीटर्-गभीरता, ४० किलोमीटर्-विस्तारेण च राज्ये प्रवेशं कृतवती, एतेषु ग्रामेषु नगरेषु च प्रायः २००० जनाः निवसन्ति वर्तमान स्थितिः अज्ञाता अस्ति। युक्रेन-सेनायाः राज्ये आक्रमणेषु १२ नागरिकाः मृताः, १० बालकाः सहितं १२१ जनाः घातिताः च अभवन् । एतावता १२१,००० निवासिनः सुरक्षितक्षेत्रेषु निर्गताः सन्ति ।

रूसस्य रक्षामन्त्रालयेन १२ दिनाङ्के निवेदितं यत् ६ दिनाङ्कात् आरभ्य युक्रेन-सेनायाः कुर्स्क-दिशि १६१० सैनिकाः हारिताः, ३२ टङ्काः, २३ बख्रिष्टपरिवहनवाहनानि अन्ये च गुरुशस्त्राणि उपकरणानि च नष्टानि सन्ति (उपरि)