समाचारं

रूस-युक्रेन-देशयोः जापोरिजिया-परमाणुविद्युत्संस्थानस्य अग्निप्रकोपस्य दोषः परस्परं भवति, चेर्नोबिल्-परमाणु-आपदायाः पुनरावृत्तेः विषये यूरोपदेशः चिन्तितः अस्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[रूस-जर्मनी-देशयोः ग्लोबल टाइम्स्-पत्रिकायाः ​​विशेष-सम्वादकः जिओ सिन्क्सिन्, आओकी, लियू युपेङ्ग्, चेन् काङ्ग्] पूर्वीय-युक्रेन-देशे स्थितस्य यूरोपस्य बृहत्तमस्य परमाणु-विद्युत्-संयंत्रस्य ज़ापोरोझ्य-परमाणुविद्युत्-संस्थानस्य एकः शीतलन-गोपुरः अचानकं अग्निम् अयच्छत्, तस्य सायंकाले च दग्धः अभवत् ११ तमः । रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् परं प्रथमवारं परमाणुविद्युत्संस्थानस्य गम्भीरक्षतिः अभवत् । तस्य प्रतिक्रियारूपेण रूसदेशः दावान् अकरोत् यत् शीतलनगोपुरं युक्रेनदेशस्य आत्मघाती ड्रोनेन विस्फोटितम्, युक्रेनदेशे च "परमाणुआतङ्कवादस्य" आरोपः कृतः । युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यनेन "युक्रेन-युरोप-विश्वयोः ब्लैकमेल-करणाय "रूसी-कब्जकैः अग्निप्रहारः" इति उक्तम् । अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः कथनमस्ति यत् परमाणुविद्युत्संस्थाने वर्तमानविकिरणस्तरः सामान्यः अस्ति। तस्मिन् एव काले युक्रेन-सेनायाः रूसी-क्षेत्रे प्रवेशात् एकसप्ताहः अभवत्, युक्रेन-सेना च कुर्स्क-प्रदेशे अग्रे गच्छति १२ दिनाङ्के रूसदेशेन अस्मिन् क्षेत्रे नूतनपरिक्रमणस्य आदेशः दत्तः पूर्वं रूसदेशेन ७०,००० तः अधिकाः नागरिकाः तस्मात् क्षेत्रात् निष्कासिताः आसन् । एजेन्स फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् एतत् "द्वितीयविश्वयुद्धात् परं रूसीक्षेत्रे विदेशीयसैनिकैः बृहत्तमः आक्रमणः" इति । यथा यथा युक्रेन-सेना रूसस्य कुर्स्क-ओब्लास्ट्-प्रवेशं भिदति तथा तथा तत्र स्थितस्य मुख्य-रूसी-परमाणु-विद्युत्-संस्थानस्य उपरि आक्रमणं करिष्यति वा, अथवा कुर्स्क-परमाणु-विद्युत्-संस्थानस्य समीपे रूस-युक्रेन-देशयोः गोलीकाण्डस्य आदान-प्रदानं भविष्यति वा इति अपि अन्तर्राष्ट्रीय-समुदायस्य ध्यानस्य केन्द्रं जातम् . युक्रेन-रूस-देशयोः परमाणुविद्युत्संस्थानेषु बहुधा दुर्घटना भवति अथवा संकटः भवितुम् अर्हति, यत् चेर्नोबिल्-परमाणुदुर्घटनेन प्रभावितस्य यूरोपस्य कृते विशेषतया चिन्ताजनकम् अस्ति आस्ट्रियादेशस्य प्रधानमन्त्री नेहॅमरः १२ तमे दिनाङ्के रूस-युक्रेनयोः मध्ये द्वन्द्वं न्यूनीकर्तुं वार्तालापं च कर्तुं तत्कालं आह्वानं कृतवान्।

"तेषां इदानीं स्थगितव्यम्"।