समाचारं

बीजिंग-पुलिसः रोगी-बालानां उद्धाराय रक्त-निर्माण-स्टेम-सेल्-दानं करोति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालः एकः भिडियो यस्मिन् "पुलिसः केवलं किञ्चित् प्राणं रक्षितुं सम्पूर्णशरीरस्य रक्तं त्रीणि वाराः छानन्ति स्म" इति उष्णसन्धानं कृतम् आसीत् बीजिंग-युवा-दैनिक-पत्रिकायाः ​​एकः संवाददाता ज्ञातवान् यत् तस्मिन् भिडियो-मध्ये यः पुलिस-कर्मचारिणः अस्ति सः अन्यः कोऽपि नासीत्, अपितु झक्सिन्झुआङ्ग-नगरस्य ली आसीत् बीजिंग नगरपालिका जनसुरक्षा ब्यूरो इत्यस्य बसकोरस्य पुलिस स्टेशन. सः बेइकिंग् दैनिकस्य संवाददात्रे अवदत् यत् सः २०१७ तः चीन-अस्थि-मज्जा-बैङ्के सम्मिलितः अस्ति, अस्मिन् समये रक्षितुं सः यस्य बालकस्य रक्तनिर्माण-स्टेम-सेल्-दानं कृतवान् तस्य पुत्रेण सह केवलं ११ दिवसानां जन्मदिवसस्य अन्तरं वर्तते बालस्य शल्यक्रियायाः कृते पर्याप्तं रक्तसृजनात्मकं मूलकोशिका प्राप्तुं ली कोङ्गस्य सम्पूर्णशरीरस्य रक्तं त्रिवारं छानितम् ।

१७ वर्षाणि यावत् पुलिस-अधिकारीरूपेण कार्यं कुर्वन् ली काङ्गः बेइकिङ्ग्-दैनिक-पत्रिकायाः ​​संवाददात्रे अवदत् यत् २०१७ तः सः बहुवारं निःशुल्कं रक्तदानं कृतवान् ।

"यदा अहं प्रथमवारं रक्तदानं कृतवान् तदा वैद्यः मां पृष्टवान् यत् अहं चीनीयमज्जाबैङ्के सम्मिलितुं इच्छामि वा। अहं चिन्तितवान् यत्, यतः मूलं अभिप्रायः अन्येषां साहाय्यं कर्तुं अस्ति, तस्मात् किमर्थं नकारयति इति?" बैंक, सः अभवत् अस्मिन् वर्षे मया एकः अपि साहाय्यस्य अनुरोधः न प्राप्तः। अस्मिन् वर्षे मे-मासस्य अन्त्यपर्यन्तं कर्तव्यं कुर्वन् ली काङ्गः बीजिंग-रेडक्रॉस्-दानसेवाकेन्द्रात् फ़ोनम् अवाप्तवान् यत् चीन-अस्थि-मज्जा-बैङ्के तस्य रक्तस्य नमूना प्रारम्भे ल्युकेमिया-रोगेण पीडितेन बालकेन सह मेलनं कृतम्, तथा पृष्टवान् यत् सः अस्य बालकस्य रोगिणां साहाय्यं कर्तुं इच्छति वा।

"आम्, अवश्यं अहं इच्छुकः अस्मि!" ली काङ्गः सर्वथा न संकोचम् अकरोत्, "वैद्य, अहम् अस्मिन् विषये निर्णयं कर्तुं शक्नोमि, अहं च अवश्यमेव दानं करिष्यामि" यदा सः ज्ञातवान् यत् रोगी तस्य पुत्रस्य समानवर्षे एव जातः, जन्मदिवसस्य अन्तरं केवलं ११ वर्षाणि यावत् अभवत् दिवसेषु ली काङ्गः अधिकं दृढनिश्चयः अभवत् । तदनन्तरं ली काङ्गः वैद्यस्य आवश्यकतानुसारं प्रतिदिनं व्यायामस्य परिमाणं वर्धयति स्म ।

"वयं सर्वे मातापितरः स्मः। अहं जानामि यत् मातापितरः यदा स्वसन्ततिः रोगाक्रान्ता भवति तदा कियत् चिन्तिताः भवन्ति।" अधुना ग्रीष्मकालस्य अवकाशः अस्ति, अन्ये मातापितरः च स्वसन्ततिं क्रीडितुं बहिः नेष्यन्ति, परन्तु मया कतिपयान् दिनानि गृहात् निर्गत्य दानस्य सज्जतायै रक्तसृजनात्मक-स्टेम-कोशिकानां निर्माणे सहायकानि औषधानि समये एव इन्जेक्शन्-इत्येतत् पूर्वमेव चिकित्सालये भवितुमर्हति |.