समाचारं

"मूर् फार्म कप" युन्नान प्रान्तस्य "स्टार आफ् होप्" आङ्ग्लभाषिकप्रतियोगितायाः अन्तिमपक्षः सफलतया आयोजितः

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ११ दिनाङ्के २० तमे "मूर् फार्म कप" युन्नान् युवानां "स्टार आफ् होप्" आङ्ग्लभाषाभाषणप्रतियोगिता सफलतया समाप्तवती ।
इयं स्पर्धा चतुर्षु वर्गेषु विभक्ता अस्ति : प्राथमिकविद्यालयसमूहः क तथा ख, तथा च कनिष्ठ उच्चविद्यालयसमूहः विभिन्नस्तरयोः चयनानन्तरं प्रान्तस्य १६ राज्येभ्यः नगरेभ्यः च ३१३ उत्कृष्टप्रतियोगिनः अन्तिमपर्यन्तं प्रविष्टाः, तथा च कुलम् ४ श्रेणयः पुरस्काराणां निर्णयः कृतः। तेषु ३१ विशेषपुरस्काराः, ६२ प्रथमपुरस्काराः, ९२ द्वितीयपुरस्काराः, १२३ तृतीयपुरस्काराः च प्रदत्ताः ।
प्रतियोगितायाः आयोजकत्वं साम्यवादीयुवालीगस्य युन्नानप्रान्तीयसमित्या भवति, यस्य आयोजकत्वं युन्नानयुवाविकासप्रतिष्ठानेन, साम्यवादीयुवालीगस्य कुन्मिंगनगरसमित्या, युन्नानविश्वविद्यालयस्य युवालीगसमित्या च सहआयोजितम् अस्ति , तथा पूर्णतया समर्थितः युन्नान मूर फार्म जैव प्रौद्योगिकी विकास कं, लिमिटेड.
"युन्नान इति एकप्रकारस्य जीवनम् अस्ति" इति विषयेण सह प्रतियोगितायां ऑनलाइन-अफलाइन-पद्धतीनां संयोजनं भवति, तथा च विभिन्न-आयुवर्गाणां अनुसारं स्वयमेव सज्जीकृतानि भाषणानि, प्रतिभाप्रदर्शनानि, आकस्मिकभाषणानि, प्रस्ताव-भाषणानि अन्ये च लिङ्कानि स्थापयन्ति आङ्ग्लगीतानां उपयोगं कुर्वन्ति , आङ्ग्लभाषाविवर्तकाः, काव्यपाठः अन्यप्रतिभाः च स्वप्रतिभां दर्शयितुं, "युन्नान इति जीवनम् अस्ति" इति अवगमनस्य व्याख्यां कर्तुं च आङ्ग्लभाषायाः उपयोगं कुर्वन्ति
अस्मिन् स्पर्धायाः प्रान्तस्य १६ राज्येषु नगरेषु च उपविभागाः स्थापिताः सन्ति अस्मिन् वर्षे मे, सम्पूर्णे प्रान्ते कुलम् २०,००० तः अधिकाः प्रतियोगिनः भागं गृहीतवन्तः, १५०,००० तः अधिकाः किशोराः कवरं कृत्वा, प्रतियोगिनः ६ वर्षाणाम् १८ वर्षाणि यावत् आयुषः सन्ति।
युन्नान युवा "आशास्य तारा" आङ्ग्लभाषिकप्रतियोगिता २००२ तमे वर्षे आरम्भात् विंशतिवारं सफलतया आयोजिता अस्ति।प्रत्येकं सत्रं प्रतियोगितायाः स्तरं सुधारयितुम्, प्रतियोगितायाः परिमाणं विस्तारयितुं, अनुकूलनस्य दृष्ट्या अन्वेषणं अभ्यासं च निरन्तरं कृतवान् अस्ति तथा प्रतियोगिताव्यवस्थायाः उन्नयनं, प्रतियोगितासेवासु सुधारं च सर्वदा "युवानां सेवा" इति उद्देश्यं कृत्वा, सम्पूर्णे प्रान्ते युवानां कृते भागं ग्रहीतुं, संवादं कर्तुं, स्वप्रतिभानां प्रदर्शनार्थं च मञ्चं निर्मितवान्, परिवर्तनस्य, विकासस्य च साक्षी अभवत् स्पर्धायां भाषितं आङ्ग्लभाषां प्रेम्णा असंख्ययुवानां।
अन्तिममञ्चे स्पर्धा भयंकरः आसीत्, युवानां उत्तमं आङ्ग्लभाषिकं प्रदर्शनं, तथैव विविधाः वेषभूषाः, प्रॉप्स्, आन्दोलनानि च आयोजनं रोमाञ्चकं कृतवन्तः प्रतियोगिनः उत्तमराष्ट्रीयवेषभूषाः धारयन्ति स्म, स्वस्य स्वदेशस्य युन्नानस्य विषये स्वस्य भावनानां विषये प्रवाहपूर्णा आङ्ग्लभाषायां वदन्ति स्म, राष्ट्रियशैली अन्तर्राष्ट्रीयशैली च परस्परं पूरयन्ति स्म, निर्णायकानाम् प्रेक्षकाणां च तालीवादनस्य दौरं जित्वा
प्रतियोगिता युन्नान्-नगरे युवानां विकासे अधिकं केन्द्रीभूता भविष्यति, उच्चगुणवत्तायुक्तानां प्रतियोगितानां माध्यमेन युवानः आङ्ग्लभाषां शिक्षितुं, वक्तुं, सम्यक् उपयोगं कर्तुं च आकांक्षितुं, आङ्ग्ल-सञ्चार-कौशलं संवर्धयितुं, स्वस्य समग्र-आङ्ग्ल-स्तरं सुधारयितुम्, चीनी-कथाः कथयितुं च प्रेरयिष्यति | आङ्ग्लभाषा, युन्नानस्य स्वरं प्रसारयन्तु, सक्रियरूपेण च "युन्नान इति एकप्रकारस्य जीवनम् अस्ति" इति सन्देशं प्रसारयन्तु तथा च नूतनयुगे युन्नानस्य उच्चगुणवत्तायुक्तस्य कूर्दन-अग्रे विकासे यौवनशक्तिं योगदानं कुर्वन्तु।
युन्नान दैनिक-युन न्यूज रिपोर्टर: वांग योंगगांग
सम्पादक: झांग जिओचेंग
समीक्षक : वांग जियानझाओ
प्रतिवेदन/प्रतिक्रिया