फॉर्च्यून ५०० मध्ये चीनदेशस्य ९०% कम्पनयः WPS ३६५ इत्यस्य उपयोगं कुर्वन्ति
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव २०२४ तमस्य वर्षस्य फॉर्च्यून ग्लोबल ५०० क्रमाङ्कनं आधिकारिकतया प्रकाशितम्, यत्र कुलम् १३३ चीनीयकम्पनयः अस्मिन् सूचौ सन्ति । चीनदेशस्य ९०% कम्पनयः गुणवत्तां कार्यक्षमतां च सुधारयितुम् WPS ३६५ इत्यस्य उपयोगं कुर्वन्ति । WPS 365 Kingsoft Office इत्यस्य अन्तर्गतं नूतनं कार्यालयं उत्पादकता मञ्चम् अस्ति यत् एतत् एक-विराम-AI-कार्यालयेन सह उद्यमानाम् सहायतायै दस्तावेजस्य, सहकार्यस्य, AI इत्यस्य च त्रीणि प्रमुखाणि क्षमतानि एकीकृत्य स्थापयति । एतेन कार्यालयसॉफ्टवेयरक्षेत्रे WPS 365 इत्यस्य दृढशक्तिः व्यापकं विपण्यमान्यतां च पूर्णतया प्रदर्शितं भवति ।
एकस्य ब्यूरो, द्वौ नेटवर्क्, त्रयः बैरल्स् तैलः, चतुर्णां प्रमुखबैङ्कानां च दीर्घकालीनसहचरता
अन्तिमेषु वर्षेषु राष्ट्रियनीतीनां मार्गदर्शनेन विज्ञानप्रौद्योगिक्याः च तीव्रविकासेन उद्यमानाम् कार्यप्रणालीयां पृथिवीकम्पकं परिवर्तनं जातम् कर्मचारिणः एकान्ते कार्यं न कुर्वन्ति अपितु सम्बद्धाः सहकार्यं च कुर्वन्ति डाटा इदानीं विकीर्णः नास्ति किन्तु तस्य समुच्चयः, एकीकृतः, जैविकरूपेण च उपयोगः करणीयः। दक्षतायाः मानवतायाः च चालनेन स्वचालनं एआइ च नूतनस्तरं प्राप्तम् अस्ति । तत्सह जटिलसंयोजनैः सह सुरक्षा, स्थिरता, नियन्त्रणक्षमता च अधिका महत्त्वपूर्णा भवति ।
उदाहरणार्थं, WPS 365 द्वारा प्रदत्तं WPS AI उद्यमसंस्करणं उद्यमानाम् आवश्यकतानां गहनतया एकीकरणं कर्तुं शक्नोति, बुद्धिमान् दस्तावेजप्रबन्धनस्य सहकार्यप्रक्रियाणां च साक्षात्कारं कर्तुं शक्नोति, तथा च उद्यमानाम् आवश्यकतां विना, विविधघरेलुमुख्यधाराबृहत्प्रतिमानानाम् अनुकूलनं कृत्वा पेटीतः बहिः उपयोक्तुं शक्यते स्वं संयोजयितुं व्ययस्य परिश्रमस्य च व्ययम्। तस्मिन् एव काले WPS इत्यस्य सम्पूर्णा दस्तावेजानुमतिः प्रणाली उद्यमस्य अन्तः आँकडानां अधिकारं न अतिक्रमितुं साहाय्यं करोति तथा च AI अनुप्रयोगं अधिकं विश्वसनीयं करोति ।
३६ वर्षपूर्वं स्थापनात् आरभ्य किङ्ग्सॉफ्ट-कार्यालयः सर्वदा "प्रौद्योगिकी-आधारितव्यापारस्य" सिद्धान्तस्य पालनम् अकरोत् तथा च दीर्घकालं यावत् अनेकेषां घरेलु-केन्द्रीय-राज्यस्वामित्वयुक्तानां उद्यमानाम् सहचरः अस्ति, यथा प्रथमब्यूरो, द्वौ संजालौ, त्रीणि बैरल्स्, चतुः च प्रमुख बैंक। डिजिटलतरङ्गस्य आगमनेन सह वैश्विकप्रतिस्पर्धायाः दबावेन कार्यालयदक्षतायाः सुरक्षायाश्च तेषां द्वयात्मकानि आवश्यकतानि पूर्तयितुं समये एव WPS 365 इति प्रक्षेपणं कृतम् उत्तमप्रदर्शनेन विचारणीयसेवायाश्च सह WPS 365 उद्यमानाम् मूलप्रतिस्पर्धायाः उन्नयनार्थं महत्त्वपूर्णः सहायकः अभवत् ।
अङ्कीयरूपान्तरणं उल्लेखनीयं परिणामं प्राप्नोति, उद्यमानाम् सेवां च करोति500दृढं श्रेणीसुधारः
उल्लेखनीयं यत् WPS 365 सेवां प्रदातुं Tongwei Group पुनः एकवारं Fortune Global 500 सूचीयां शीर्षस्थाने अभवत्, 9 स्थानानि वर्धयित्वा 467 तमस्थानं प्राप्तवान्। टोङ्ग्वेई समूहः प्रथमा वैश्विकः प्रकाशविद्युत्कम्पनी अस्ति या फॉर्च्यून ग्लोबल ५०० सूचीयां प्रविष्टवती, अस्मिन् वर्षे च तया सूचीयां स्वस्थानं निर्वाहितम् अस्ति ।
WPS 365 Tongwei Co., Ltd. इत्यस्मै एकं व्यापकं डिजिटलकार्यालयसमाधानं प्रदाति, यत् एकीकृतलेखानां, एकीकृतसन्देशानां, एकीकृतानुप्रयोगानाम्, एकीकृतमञ्चानां, एकीकृतभण्डारणस्य च माध्यमेन व्यावसायिकप्रक्रियाणां डिजिटाइजेशनं स्वचालनं च सफलतया साकारं करोति। एतत् समाधानं न केवलं कार्यालयसहकार्यव्ययस्य न्यूनीकरणं करोति, अपितु दलसहकार्यदक्षतायां सुधारं करोति, उद्यमानाम् अभिनवविकासाय दृढसमर्थनं प्रदाति।
WPS 365, एक-विराम-AI-कार्यालयः, कुशल-सूचना-समन्वयनं, तथा AI-सशक्तं निगम-मस्तिष्कं च चयनं कुर्वन्तु एते कार्याणि कम्पनीयाः परियोजना-प्रबन्धनं, सभायाः सज्जतां, आँकडा-एकीकरणम् अन्ये च विषयान् अधिकं कुशलं कुर्वन्ति, तथा च कार्यालय-प्रक्रियाणां अनुकूलनं सुधारं च साकारयन्ति (Xianning News Network) ९.