"ग्रीष्मकाले" मज्जन्तु - चेङ्गबु शाखासङ्घः ग्रीष्मकालीन "रङ्गिणी कलम-मसि" मातापितृ-बाल-क्रियाकलापानाम् आरम्भं करोति
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रेड नेट मोमेंट न्यूज 12 अगस्त(संवाददाता यांग युआन्युआन हू ज़ुओमिन्) अगस्तमासस्य प्रथमदिनात् ६ दिनाङ्कपर्यन्तं हुनान-एक्सप्रेस्वे-समूहस्य शाओयाङ्ग-शाखायाः चेङ्गबु-शाखायाः "सुगन्धित-कलम-स्याही, रङ्गिणी" इति ग्रीष्मकालीन-माता-पिता-बाल-क्रियाकलापः आयोजितः
कलमस्य मसिस्य च सुगन्धः चीनीयवर्णानां सौन्दर्यं अनुभवति
बालकाः कलम-मसि-जगति ज्ञानं प्राप्तुं चीनीयवर्णानां आकर्षणं च अनुभवितुं चेङ्गबु-मध्यस्थानकेन सुलेख-वर्गः उद्घाटितः, स्टेशनमास्टरः लियू वेन्बिन् च बालकान् सुलेखलेखनं शिक्षयति लियू वेन्बिन् धैर्यपूर्वकं सावधानीपूर्वकं च सुलेखस्य परिचयेन आरब्धवान्, बालकान् च पदे पदे सुलेखस्य मुद्राः, कलमस्य उपयोगस्य पद्धतयः च शिक्षयति स्म "किमर्थं वयं लेखनार्थं ब्रशस्य उपयोगं कुर्मः?"बालानां जिज्ञासुप्रश्नानां सम्मुखीभवन् लियू वेन्बिन् धैर्यपूर्वकम् उत्तरं दत्तवान् यत् "ब्रशः पारम्परिकचीनीसंस्कृतेः प्रतीकम् अस्ति। अस्माभिः पारम्परिकचीनीसंस्कृतेः प्रसारणं कर्तव्यम्..." तस्य सावधानीपूर्वकं मार्गदर्शनेन बालकाः अहं गम्भीरतापूर्वकं प्रतिलिपिं कर्तुं आरब्धवान्, क्षैतिजतः, लम्बवत्, स्किमिंग्, प्रेसिंग् इत्यस्मात् च पुनः पुनः अभ्यासं कृतवान्, ततः स्वस्य नाम स्ट्रोक बाई स्ट्रोक् लिखितवान्, अहं न केवलं स्ट्रोक् कौशलं ज्ञातवान्, अपितु पारम्परिकसंस्कृतेः प्रेमस्य बीजानि अपि हृदये रोपितवान्।
"मनोहरेण" क्रीडायाः आनन्दं लभत, स्वस्य स्वास्थ्यं च दर्शयन्तु
बालकाः शिक्षमाणाः क्रीडायाः आनन्दं प्राप्तुं चेङ्गबु-प्रबन्धनकार्यालयस्य उपनिदेशकः डेङ्ग् लियन् बालकान् बैडमिण्टन-क्रीडायाः, बैडमिण्टन-रैकेट्-इत्यादीनां साधनानां अवगमनात् आरभ्य, ततः मुद्रा-स्विंग्-विषये च ज्ञात्वा बैडमिण्टन-विषये बोध-पाठ्यक्रमं ग्रहीतुं नेतवान् ., सेवां प्राप्य, पदे पदे मार्गदर्शनं कृत्वा, मनोरञ्जनं शिक्षणं च, बालकान् बैडमिण्टनस्य अद्वितीयं आकर्षणं अनुभवितुं एरोबिकव्यायामेन आनितं सुखं च अनुभवितुं शक्नोति।
मातापितृबालयोः अन्तरक्रियाः बारबेक्यू इत्यस्य आनन्दः च
अगस्तमासस्य ६ दिनाङ्के अपराह्णे चेङ्गबुशाखायाः सावधानीपूर्वकं कर्मचारिणां बालकानां च कृते स्वसेवायाः बारबेक्यू-क्रियाकलापः सज्जीकृतः । सर्वे उच्चैः मनोबलेन कार्यं विभजन्ति स्म, केचन शाकं प्रक्षालन्ति स्म, केचन मांसं कटयन्ति स्म, केचन अङ्गारं व्यजनयन्ति स्म। अङ्गारस्य अग्निः उत्थितः धूमः च कुञ्चितः भवति स्म, तथैव सर्वे "स्वप्रतिभां प्रदर्शयितुं" अण्डकोषस्य परितः समागताः, शूकरस्य उदरं, हैम्, गोमांसस्य च कटारं हस्तेषु धारयित्वा, तान् उल्टावस्थायां, बारबेक्यू-सामग्रीणि च प्रयोजयन्ति स्म, येन बालकाः पार्श्वे स्थिताः अभवन् तान् लोभी। "आन्टी, हैमः खादितुम् सज्जः अस्ति वा?" "मामा, शूकरस्य उदरं सज्जम् अस्ति वा?" दृश्यं बारबेक्यू-गन्धेन परिपूर्णम् आसीत्, बालकानां हास्यं च वायुना प्लवमानम् आसीत्, "अद्य वस्तुतः ग्रीष्मकालीनावकाशस्य सुखदः दिवसः अस्ति। न केवलं स्वादिष्टं बारबेक्यू खादितवान्, अपितु ग्रिल-करणम् अपि शिक्षितवान्।" इदम्।"
एषा मातापितृ-बाल-क्रियाकलापः न केवलं कर्मचारिणां बालकानां ग्रीष्मकालीनजीवनं समृद्धं कृतवान्, अपितु बालानाम् हृदये पारम्परिकसंस्कृतेः प्रेमस्य, क्रीडा-वकालतस्य च बीजानि अपि रोपयति स्म भविष्ये चेङ्गबू-शाखा अधिकविविधतां सार्थकं च मातापितृ-बाल-क्रियाकलापानाम् अन्वेषणं निरन्तरं करिष्यति, कर्मचारि-परिवारानाम् अधिक-सञ्चार-मञ्चानां निर्माणं करिष्यति, तथा च संयुक्तरूपेण पारिवारिक-सौहार्दं सामाजिक-विकासं च प्रवर्धयिष्यति |.