2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पेरिस-ओलम्पिक-क्रीडायाः यात्रा समाप्तवती, झेङ्ग-किन्वेन्-इत्यस्य विश्रामार्थं, स्वस्थतां च प्राप्तुं अल्पः समयः अवशिष्टः अस्ति । सम्प्रति पेरिस-ओलम्पिक-महिला-एकल-टेनिस्-विजेता आगामि-उत्तर-अमेरिका-ऋतुस्य सज्जतां आरभ्य अमेरिका-देशम् आगता अस्ति । २०२४ तमस्य वर्षस्य यूएस ओपन-क्रीडायाः मुख्य-अङ्कः अगस्त-मासस्य २६ तः ८ सितम्बर्-पर्यन्तं बिली-जीन्-किङ्ग्-राष्ट्रीय-टेनिस्-केन्द्रे भविष्यति ।सम्प्रति विश्वे ७ तमे स्थाने स्थितस्य झेङ्ग-किन्वेन्-इत्यस्य कृते एषा स्पर्धा न केवलं तस्य अंकानाम् उन्नयनार्थं, अपितु... सुनिश्चितं करोति यत् वर्तमानक्रमाङ्कनं वर्षस्य अन्ते अन्तिमपक्षे प्रवेशस्य महत्त्वपूर्णं अवसरं प्रदास्यति तस्मिन् एव काले ग्राण्डस्लैमक्षेत्रे अधिकानि सफलतानि प्राप्तुं ओलम्पिकस्वर्णपदकस्य लाभं ग्रहीतुं सर्वोत्तमः अवसरः अपि अस्ति।
ओलम्पिकक्रीडा न केवलं क्रीडाप्रतियोगिता, अपितु वैश्विकस्तरस्य सामयिकघटना अपि अस्ति, जनसमूहस्य मनोवैज्ञानिकप्रवृत्तिभ्यः न्याय्यं चेत्, ब्लॉकबस्टरकथानां व्यापकदर्शकवर्गः स्पष्टतया भवति, पेरिस्नगरे झेङ्ग किन्वेन् इत्यस्य अनुभवः च तस्य अनुरूपः अस्ति एषा प्रवृत्तिः। यद्यपि सा पूर्वमेव विश्वस्य शीर्ष-दश-स्थानेषु प्रविष्टा अस्ति तथापि सा किशोरी नास्ति, परन्तु बहवः दर्शकाः ये चिरकालं यावत् टेनिस्-क्रीडायाः अनुसरणं न कृतवन्तः, तेषां कृते एतत् नाम अद्यापि नवीनं, सजीवं च अस्ति अतः यदा रोलाण्ड् गारोस् इत्यस्य मृत्तिकायाः न्यायालये चीनस्य प्रथमस्य ओलम्पिकटेनिस-एकलविजेतुः जन्म अभवत् तदा झेङ्ग् किन्वेन् आख्यायिकायाः पर्यायः अभवत्
२१ वर्षीयः अयं खिलाडी केवलं स्वर्णपदकात् अधिकं प्राप्तवान् । वाणिज्यिकमूल्ये गतवर्षे तस्याः कुल-आयः ७.२ मिलियन-अमेरिकीय-डॉलर्-पर्यन्तं प्राप्तः, अस्मिन् वर्षे तस्याः कुल-आयः निरन्तरं वर्धते इति अपेक्षा अस्ति सामाजिकप्रभावस्य दृष्ट्या अन्तर्राष्ट्रीयमञ्चे तस्याः भूमिका अधिकाधिकं ध्यानं आकर्षितवती अस्ति "00 दशकस्य उत्तरार्धस्य" चीनीययुवसमूहस्य प्रतिनिधित्वेन तस्याः परिपक्वेन, विवेकपूर्णेन च वार्तालापेन अन्तर्राष्ट्रीयसमुदायस्य चीनस्य विषये अधिकव्यापकबोधः अपि प्राप्तः . यत् अवश्यं ज्ञातव्यं तत् चीनदेशे टेनिसस्य प्रचारार्थं तस्य भूमिका प्रासंगिकानि आँकडानि दर्शयन्ति यत् झेङ्ग किन्वेन् इत्यनेन चॅम्पियनशिपं जित्वा टेनिस-सम्बद्धानां उत्पादानाम् विक्रयः निरन्तरं वर्धमानः, टेनिस-स्थलानां आरक्षणस्य दरः अपि वर्धितः यदि ली ना इत्यस्य आस्ट्रेलिया-ओपन-क्रीडायां विजयेन चीनदेशे १३ वर्षपूर्वं "टेनिस्-ज्वरस्य" प्रथमा तरङ्गः आरब्धा तर्हि झेङ्ग-किन्वेन्-महोदयस्य ओलम्पिक-स्वर्णपदकेन टेनिस-प्रचारस्य लोकप्रियतायाः च द्वितीय-तरङ्गस्य आरम्भः भविष्यति इति अपेक्षा अस्ति
अवश्यं, अधिकाः नेटिजनाः तस्याः सफलतायाः मार्गे एव स्वस्य ध्यानं केन्द्रीकृतवन्तः: प्रतिभाशुल्कस्य द्विकोटिपर्यन्तं तस्याः विशेषानुभवः, बाल्यकालात् एव प्रसिद्धेन अन्तर्राष्ट्रीयसंस्थायाः सह हस्ताक्षरं कृत्वा, सर्वे तां साधारणयुवानां क्रीडकानां कृते महत्त्वपूर्णतया भिन्नां कुर्वन्ति . कट्टरपंथी मातापितृणां बालकानां च कृते एषः भेदः किञ्चित् आकर्षकः अस्ति किन्तु सफलतायाः सहस्राणि मार्गाः सन्ति, अनुकरणं च सर्वाधिकं व्यय-प्रभावी लघुमार्गः अस्ति ।
परन्तु यदा वयं झेङ्ग किन्वेन् इत्यस्याः विशिष्टतायाः विषये अधिकं ध्यानं दद्मः तदा तस्याः साधारणतायाः, यथार्थतायाः "विशेषतायाः" अवहेलना अपि अतीव सुलभा भवति ।
झेङ्ग किन्वेन् साधारणः इति कथ्यते यतोहि सा अपि क्रुद्धा भवति, कदाचित् स्वस्य प्रदर्शनस्य कारणात्, कदाचित् प्रतिद्वन्द्वीनां कारणात्, कदाचित् प्रेक्षकाणां अशिष्टतायाः कारणात् च झेङ्ग किन्वेन् साधारणः इति वक्तुं तस्याः वृद्धिमार्गे अपि तस्याः मातापितृभ्यः अत्यधिकं दबावः आसीत् यदा आधुनिकं मातापितृत्वं "स्वयं चालकबलस्य" संवर्धनस्य विषये वदति तदा झेङ्ग किन्वेन् इत्यस्य कथायाः केचन भागाः मेलनं न कुर्वन्ति इति भासते। झेङ्ग किन्वेन् साधारणः इति कथ्यते यतोहि तस्याः अपूर्णः पक्षः अपि अस्ति यद्यपि तस्याः गायनस्य स्तरः वास्तवमेव सुधारयितुम् आवश्यकः अस्ति...
यदा वयं एतत् पश्यामः तदा झेङ्ग किन्वेन् इदानीं जादुई नास्ति, तस्याः सच्चा "विशेषः" च प्रकाशितः भवति ।
द्विकोटिप्रतिभाशुल्कं तु अत्यन्तं आश्चर्यजनकं भवति, परन्तु एतत् शुल्कं रात्रौ एव प्राप्तुं न शक्यते, अपितु तस्याः क्षमतायाः निश्चितस्तरं प्राप्तस्य अनन्तरं आवश्यकं आर्थिकसमर्थनम् अस्ति परन्तु यदि भवान् एतां सिद्धिं प्राप्तुम् इच्छति तर्हि सामान्यजनानाम् परं प्रयत्नाः अवश्यं करणीयाः ।
उद्योगेन बलं ज्ञात्वा दलालीकम्पनीयाः हस्ताक्षरं निश्चितरूपेण श्वः श्वः चकाचौंधं जनयति तारकं तेषां पुरतः कोऽपि न त्यजति स्म ।
अवश्यं झेङ्ग किन्वेन् इत्यस्य वृद्धिः अस्य युगस्य विशिष्टपृष्ठभूमिना सह सर्वदा एव अभवत् । बीजिंग ओलम्पिकस्य सफलेन आयोजकत्वेन सामान्यजनस्य हृदयेषु क्रीडास्वप्नानां जन्म अभवत्, फ्रेंच ओपन इत्यत्र ली ना इत्यस्य इतिहासेन अधिकानां बालकानां कृते विकासस्य टेम्पलेट् प्रदत्तम् अस्ति सामाजिकपरिवर्तनेन तथा च उद्घाटनेन टेनिसस्य लोकप्रियतां प्रवर्धितवती अस्ति traditional European and American sport, in China... ...यदा एते कारकाः परस्परं सम्बद्धाः भवन्ति तदा ते झेङ्ग किन्वेन् इत्यस्य परिवर्तनस्य मूलभूतं मृत्तिकां प्रददति।
एकः प्रतिभाशाली कर्मठः क्रीडकः निरन्तरसङ्घर्षप्रक्रियायां चकाचौंधपूर्णं परिणामं कालस्य अनुग्रहं च प्राप्तवान्, भविष्ये च अधिकं प्राप्तुं शक्नोति इति अपेक्षा अस्ति यदि झेङ्ग किन्वेन् इत्यस्य कथा सरलीकृता भवति तर्हि एतत् वर्णनं अधिकं सटीकं भवितुम् अर्हति ।
यदा वयं एतत् साक्षात्कर्तुं शक्नुमः तदा झेङ्ग किन्वेन् इत्यस्य अनुकरणं मिथ्याप्रस्तावः भवति। 20 मिलियन इत्यस्मात् अधिकं मूल्यवान् अस्ति प्रतिभाः परिश्रमः च यत् तत्कालस्य सहायता अस्ति इदम्?
"पीपुल्स डेली" इत्यनेन प्रकाशिते लेखे झेङ्ग किन्वेन् इत्यनेन स्वकथायाः एतत् शीर्षकं दत्तम् - "बृहत् स्वप्नाः केवलं धैर्येन एव प्राप्तुं शक्यन्ते" एतेन सर्वेभ्यः पूर्वमेव ज्ञातं यत् "दृढता" एव तस्याः रहस्यस्य साकारीकरणस्य कुञ्जी अस्ति
अद्वितीयः ली ना, अद्वितीयः झेङ्ग किन्वेन्, ते द्वौ अपि स्वस्य विशेषतायाः कारणात् अद्वितीयौ स्तः। तेषां कथानां अवगमनं तेषां अनुभवानां प्रतिकृतिं कर्तुं अधिकं महत्त्वपूर्णम् अस्ति। आख्यायिकामार्गं यथार्थतया अवगत्य एव अस्माकं आख्यायिका भवितुं वास्तविकं प्रेरणा भवितुम् अर्हति ।
संवाददाता: होउ चाओ सम्पादकः: ली फुजीए फोटोग्राफी: सिन्हुआ न्यूज एजेन्सी प्रूफरीडिंग: ली ली