समाचारं

१ वादने विमोचितम्|देझोउ १५ अगस्तदिनाङ्के सम्पूर्णे नगरे वायुआक्रमणसायरनस्य परीक्षणं करिष्यति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Qilu शाम समाचार·Qilu एक बिंदु ली Mengqing प्रशिक्षु सन Jiacheng
नगरनिवासिनः राष्ट्रियरक्षासंकल्पनायाः वायुरक्षाविपदानिवारणजागरूकतां च वर्धयितुं, वायुरक्षाचेतावनीं ज्ञातुं तेषां क्षमतां च सुधारयितुम्, २०२४ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के सम्पूर्णे नगरे वायुरक्षाचेतावनीपरीक्षणक्रियाकलापानाम् एकां श्रृङ्खला आयोजिता भविष्यति . अगस्तमासस्य १२ दिनाङ्के डेझोउ-नगरे आर्थिकसामाजिकविकासस्य सेवायां डेझौ-नगरस्य राष्ट्रियरक्षा-संयोजन-प्रणाल्याः कार्यस्य परिचयं कर्तुं तथा च "८·१५"-वायुरक्षा-सायरन-परीक्षायाः विशिष्टव्यवस्थायाः परिचयार्थं पत्रकारसम्मेलनं कृतम्, तथा च संवाददातृणां प्रश्नानाम् उत्तरं दत्तम्
समाचारानुसारं वायुरक्षासायरनपरीक्षासमयः २०२४ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के प्रातः ९:०० तः १०:०० वादनपर्यन्तं भवति । व्याप्तिः डेशेङ्गमण्डलं, लिङ्गचेङ्गमण्डलं, युचेङ्गनगरं, लेलिंग्नगरं, निंगजिन्मण्डलं, किहेमण्डलं, लिन्यीमण्डलं, पिंगयुआनमण्डलं, वुचेङ्गमण्डलं, ज़ियाजिनमण्डलं, किङ्ग्युनमण्डलं, डेझोउ तियानकुनवीमण्डलं च अस्ति
वायुरक्षा-अलार्म-परीक्षण-संकेतः पूर्व-चेतावनी-संकेतः अस्ति : ३६ सेकेण्ड्-पर्यन्तं ध्वनिः, २४ सेकेण्ड्-पर्यन्तं स्थगितः, ३ वारं पुनरावृत्तिः, ३ निमेषपर्यन्तं च स्थास्यति । वायुप्रहारस्य सायरनसंकेतः : ६ सेकेण्ड् यावत् ध्वनिः, ६ सेकेण्ड् यावत् विरामः, ३ ​​निमेषपर्यन्तं १५ वारं पुनरावृत्तिः। अलार्म संकेतं स्वच्छं कर्तुं: 3 निमेषपर्यन्तं निरन्तरं ध्वनिं कुर्वन्तु।
वायुरक्षासायरनपरीक्षायाः समये सामान्यजनाः स्थिरं मनोवृत्तिं धारयितुं, परीक्षणकाले उत्पादनस्य जीवनस्य च क्रमं निर्वाहयितुम् अनुरोधं कुर्वन्ति।
वार्षिकवायुरक्षाचेतावनीपरीक्षायाः मुख्यं उद्देश्यं परीक्षणध्वनिद्वारा वायुरक्षाचेतावनीसाधनस्य नियन्त्रणप्रणाल्याः अखण्डतायाः परीक्षणं भवति, सामान्यजनस्य राष्ट्रियरक्षासंकल्पनायाः नागरिकवायुरक्षाजागरूकतायाः च वर्धनं, तथा च कतिपयेषु नागरिकेषु निपुणतां प्राप्तुं वायुरक्षाज्ञानं विशेषतः शान्तिकाले राष्ट्रिया अपमानं न विस्मरन्तु, शान्तिकाले संकटाय सज्जाः भवेयुः, सर्वदा सज्जाः भवेयुः इति विचारं दृढतया स्थापयितुं आवश्यकम्।
तदतिरिक्तं अस्मिन् वर्षे यदा वायुरक्षासायरनस्य परीक्षणं क्रियमाणम् आसीत् तदा डेझोउ-नगरस्य राष्ट्रियरक्षा-संयोजनकार्यालयेन राष्ट्रिय-रक्षा-संयोजन-प्रचारस्य शिक्षा-क्रियाकलापस्य च श्रृङ्खला कृता अन्ये मञ्चाः शिक्षायाः स्थाने शिक्षायाः प्रवर्धनार्थं; केन्द्रभवनं, नगरस्य स्थलचिह्नेषु, तथा च चाइना यूनिकॉमस्य चाइना मोबाईलस्य च मोबाईलफोनपाठसन्देशेषु राष्ट्रियरक्षायाः नागरिकवायुरक्षायाः च घोषणाः नाराश्च, राष्ट्ररक्षासङ्घटनज्ञानस्य विषये जनकल्याणकारीवीडियोः अपि रोलिंग आधारेण वाद्यन्ते समये, राष्ट्ररक्षासङ्घटनस्य तथा आपदानिवारणस्य न्यूनीकरणस्य च विषये ज्ञानस्य प्रचारार्थं व्याख्यानार्थं च Dezhou Daily एकीकृतमाध्यममञ्चे लघुविडियोनां श्रृङ्खलां प्रारब्धं भवति यत् जनसमूहेन लोकप्रियं भवति। अगस्तमासस्य १२ दिनाङ्कात् १६ दिनाङ्कपर्यन्तं नगरपालिकादलसमितेः प्रचारविभागेन, नगरपालिकदलसमित्याः कानूनाधारितप्रशासनकार्यालयेन, नगरपालिकन्यायब्यूरो इत्यनेन सह संयुक्तरूपेण डेझौनगरस्य राष्ट्रियरक्षासङ्घटनकानूनलोकप्रियीकरणज्ञानप्रतियोगितायाः आयोजनं भविष्यति red envelopes.वयं आशास्महे यत् नागरिकाः मित्राणि च सक्रियरूपेण भागं गृह्णन्ति। तस्मिन् एव काले विभिन्नाः काउण्टीः (नगराः, जिल्हाः) अपि रङ्गिणः राष्ट्ररक्षासङ्घटनस्य प्रचारस्य च आयोजनं कृतवन्तः, कृतवन्तः च
प्रतिवेदन/प्रतिक्रिया