ILO: वैश्विकयुवानां श्रमबाजारस्य सम्भावनासु सुधारः भवति
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, बीजिंग, १२ अगस्त (सम्वादकः लियू लिआङ्ग) अन्तर्राष्ट्रीयश्रमसङ्गठनेन १२ दिनाङ्के प्रकाशितेन प्रतिवेदनेन सूचितं यत् वैश्विकयुवरोजगारप्रवृत्तिः सुधरति, परन्तु युवानां NEET (वर्तमानकाले रोजगार, शिक्षा वा प्रशिक्षणं वा न संलग्नं, तत् is, not currently engaged in Employment, Education or Training) ये युवानः शिक्षां प्राप्तवन्तः परन्तु प्रशिक्षणं न प्राप्तवन्तः) तेषां अनुपातः अद्यापि तुल्यकालिकरूपेण अधिकः अस्ति।
अन्तर्राष्ट्रीयश्रमसङ्गठनस्य नवीनतमप्रतिवेदनस्य "वैश्विकयुवारोजगारप्रवृत्तयः २०२४" इत्यस्य अनुसारं विगतचतुर्वर्षेषु वैश्विकयुवाश्रमबाजारस्य स्थितिः सुधरति, आगामिवर्षद्वये अपि एषा ऊर्ध्वगामिनी प्रवृत्तिः निरन्तरं भविष्यति इति अपेक्षा अस्ति
परन्तु प्रतिवेदने इदमपि चेतवति यत् १५ तः २४ वर्षाणि यावत् वयसः युवानां मध्ये NEET इत्यस्य संख्या चिन्ताजनकः अस्ति महामारीयाः अनन्तरं रोजगारस्य पुनर्प्राप्तिः सर्वान् समूहान् न आश्रितवती अस्ति तथा च विशिष्टक्षेत्रेषु बहवः युवतयः आर्थिकपुनरुत्थानस्य लाभं न प्राप्तवन्तः।
प्रतिवेदने दर्शितं यत् २०२३ तमे वर्षे वैश्विकयुवानां बेरोजगारीदरः १३% भविष्यति, यत् ६४.९ मिलियनजनानाम् बराबरम् अस्ति, यत् महामारीपूर्वं २०१९ तमे वर्षे १३.८% आसीत्, १५ वर्षेषु न्यूनतमस्तरं प्राप्तवान् अस्मिन् वर्षे आगामिषु च एषा संख्या १२.८% यावत् अधिकं न्यूनीभवति इति अपेक्षा अस्ति ।
कार्यजगति सफलतया स्थापनार्थं युवानः अद्यापि अन्येषां दोषाणां सामनां कुर्वन्ति इति अपि प्रतिवेदने सूचितम् । वैश्विकरूपेण युवानां मध्ये NEETs अत्यधिकाः सन्ति, उदयमानेषु विकासशीलेषु च अर्थव्यवस्थासु सभ्यकार्यस्य उपलब्धिः सीमितः एव अस्ति । २०२३ तमे वर्षे वैश्विकरूपेण पञ्चसु युवासु एकः युवा NEET भविष्यति, येषु द्वितीयतृतीयांशः महिलाः भविष्यन्ति ।
प्रतिवेदने टिप्पणीकृतं यत् ये युवानः नियोजिताः सन्ति तेषां कृते अद्यापि शिष्टकार्यं प्रति प्रगतिः नास्ति। वैश्विकरूपेण आर्धाधिकाः युवानः श्रमिकाः अनौपचारिकरोजगारे सन्ति । केवलं उच्च-आय-उच्च-मध्य-आय-अर्थव्यवस्थासु अधिकांशस्य युवानां श्रमिकाणां औपचारिकं, स्थिरं च कार्यं भवति । न्यूनावस्थायाः देशेषु चतुर्थांशत्रयं युवानः श्रमिकाः केवलं स्वरोजगारं वा अस्थायीकार्यं वा प्राप्नुवन्ति ।
श्रमविपण्यपुनर्प्राप्तेः युवकानाम् अपेक्षया युवकानां अधिकं लाभः अभवत् इति प्रतिवेदने उक्तम्। २०२३ तमे वर्षे महिलानां पुरुषाणां च युवानां बेरोजगारी-दरः प्रायः समानः भविष्यति (महिलानां कृते १२.९%, पुरुषाणां कृते १३%), यदा तु महामारीतः पूर्वं युवकानां बेरोजगारी-दरः अधिकः आसीत् २०२३ तमे वर्षे वैश्विकरूपेण युवतानां मध्ये NEET इत्यस्य अनुपातः युवकानाम् अपेक्षया द्विगुणः (क्रमशः २८.१%, १३.१% च) अस्ति । (उपरि)
(स्रोतः चीन न्यूज नेटवर्क्)