समाचारं

मध्यपूर्वस्य स्थितिं सम्मिलितं कृत्वा ब्रिटेन, फ्रान्स, जर्मनी च संयुक्तं वक्तव्यं प्रकाशितवन्तः

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्-एसोसिएटेड्-प्रेस्-पत्रिकायाः ​​समाचारानुसारं ब्रिटेन-फ्रांस्-जर्मनी-देशयोः नेतारः १२ तमे दिनाङ्के संयुक्तवक्तव्यं प्रकाशितवन्तः यत् इरान्-देशः तस्य मित्रराष्ट्राणि च इजरायल्-विरुद्धं प्रतिकारात्मक-आक्रमणानि न कुर्वन्तु इति आह्वानं कृतवन्तः, यत् एतत् तनावस्य अधिकं वर्धनं परिहरितुं कृतम् इति दावान् अकरोत् तथा गाजादेशे युद्धविरामसम्झौतेः संकटं जनयति। वक्तव्ये एतदपि उक्तं यत् गाजादेशे युद्धविरामस्य, प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलने (हमास) धारितानां बन्धकानाम् मुक्तिः, मानवीय-सहायतायाः "अबाधित-प्रदानस्य" च आह्वानं त्रयः देशाः समर्थयन्ति

विदेशीयमाध्यमेभ्यः मैक्रोन् (वामभागे), श्कोल्ज् (मध्यभागे) स्टारमरस्य च सञ्चिकाचित्रम्

एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् १२ दिनाङ्के ब्रिटिशसर्वकारेण जारीकृतस्य अस्य संयुक्तवक्तव्यस्य अनुसारं प्यालेस्टाइन-इजरायलयोः वर्तमानयुद्धविरामस्य समाप्त्यर्थं सम्झौतां प्रवर्तयितुं अमेरिका-कतार-मिस्र-देशयोः प्रयत्नस्य समर्थनं त्रयाणां देशानाम् नेतारः कुर्वन्ति "युद्धस्य तत्क्षणमेव समाप्तिः भवितुमर्हति, अद्यापि हमास-सङ्घटनेन धारिताः सर्वे बन्धकाः मुक्ताः भवेयुः। गाजा-देशस्य जनानां सहायतां प्राप्तुं वितरितुं च तत्कालं निर्बाधं च प्रवेशस्य आवश्यकता वर्तते" इति वक्तव्ये उक्तम्।

एसोसिएटेड् प्रेस इत्यनेन अपि उल्लेखितम् यत् अस्मिन् संयुक्तवक्तव्ये फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन्, जर्मनीदेशस्य चान्सलरः श्कोल्ज्, ब्रिटिशप्रधानमन्त्री स्टारमर च हस्ताक्षरितवन्तः ।

पूर्वमाध्यमेषु प्रकाशितानां समाचारानुसारं हमास-सङ्घः ३१ जुलै दिनाङ्के पुष्टिं कृतवान् यत् हमास-पोलिट्ब्यूरो-नेता इस्माइल-हनीयेह-इत्यस्य हत्या तस्मिन् दिने प्रातःकाले ईरानी-राजधानी-तेहरान-नगरे अभवत् हमासः अवदत् यत् इजरायल्-देशेन एव एषा हत्या कृता, "कायरता" इति, हमास-सङ्घः प्रतिकारं करिष्यति इति । इजरायल्-देशः तस्य विषये किमपि वक्तुं अनागतवान् । इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन एकं वक्तव्यं प्रकाशितं यत् इरान्देशे हनीयेहस्य हत्या अभवत्, तस्य प्रतिशोधः इराणस्य "दायित्वम्" अस्ति तथा च इरान् इजरायल् इत्यस्मै "तीव्रदण्डं दास्यति" इति। इराणस्य विदेशमन्त्रालयस्य प्रवक्ता अगस्तमासस्य ५ दिनाङ्के उक्तवान् यत् इरान् क्षेत्रीयतनावं वर्धयितुम् न इच्छति, परन्तु इजरायलस्य दण्डः अवश्यं दातव्यः यत् अग्रे अस्थिरतां न भवेत्।

मीडिया-सञ्चारमाध्यमानां समाचारानुसारं इरान्-देशेन इजरायल-विरुद्धं प्रतिकारं कर्तुं प्रतिज्ञां कृत्वा अमेरिका-ब्रिटेन-फ्रांस्-आदि-पक्षैः सम्बन्धित-पक्षेभ्यः संयम-प्रयोगाय, स्थिति-वृद्धिं परिहरितुं च आह्वानं कृतम् एजेन्स फ्रान्स्-प्रेस् इत्यनेन संयुक्तराष्ट्रसङ्घस्य महासचिवस्य एण्टोनियो गुटेरेस् इत्यस्य उद्धृत्य उक्तं यत् इरान्-लेबनान-देशयोः आक्रमणानि द्वन्द्वस्य "खतरनाक-वर्धनस्य" प्रतिनिधित्वं कुर्वन्ति। ब्रिटिशविदेशसचिवः डेविड् लामी सामाजिकमाध्यमेषु अवदत् यत् इराणस्य कार्यवाहकविदेशमन्त्री अली बघेरी कानी इत्यनेन सह वार्तालापस्य समये सः अवदत् यत् इराणस्य कस्यापि आक्रमणस्य "विनाशकारी परिणामः" भविष्यति तथा च मध्यपूर्वस्य स्थितिः अधिकं वर्धयिष्यति इति उन्नयनं कर्तुं।

स्रोतः ग्लोबल नेटवर्क/ली जियु

प्रतिवेदन/प्रतिक्रिया