2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एसी मिलान् शीघ्रमेव आश्चर्यजनकं स्थानान्तरणबजटं प्राप्नुयात् यतः पूर्वमध्यक्षेत्रस्य खिलाडी नापोलीनगरं गन्तुं निश्चितः इति कथ्यते।
युवानां प्रतिभानां विक्रयणं सर्वदा जोखिमपूर्णः क्रीडा भवति परन्तु यदि सम्यक् क्रियते तर्हि विक्रयक्लबः अन्तिमं हास्यं कर्तुं शक्नोति, यत् अस्मिन् ग्रीष्मकाले मिलानस्य विषये भवितुम् अर्हति यतः ब्रेस्सियानिनी नापोलीनगरं गच्छति।
सामाजिकमाध्यमेषु मट्टियो मोरेटो इत्यस्य मते नापोली इत्यस्याः मध्यक्षेत्रस्य विषये रुचिः अस्ति, अतः एण्टोनियो कोण्टे इत्यस्य टीमस्य पुनर्निर्माणस्य प्रयासस्य भागरूपेण अस्मिन् ग्रीष्मकाले तं क्लबं प्रति आनेतुं योजना अस्ति।
यद्यपि एषः सौदाः क्रयणस्य दायित्वयुक्तः ऋणसौदाः इति उच्यते तथापि संवाददाता दावान् अकरोत् यत् "इदं स्थायी स्थानान्तरणवत् अस्ति", यस्य अर्थः अस्ति यत् एसी मिलानः सौदात् किञ्चित् धनं प्राप्स्यति इति
मोरेटो इत्यनेन उक्तं यत् स्थानान्तरणशुल्कं प्रायः ११ मिलियन यूरो अस्ति तथा च किरायाशुल्कं १० मिलियन यूरो अस्ति, यस्य अर्थः अस्ति यत् एसी मिलानः अतिरिक्तस्य ५०% द्वितीयकस्थानांतरणभागस्य ५००% प्राप्स्यति यदा ब्रेस्सियानिनी फ्रोसिनोन् -स्थानांतरणशुल्कं ६० लक्षं यूरो भवति . मिलानदेशः अद्यापि नूतनानां क्रीडकानां कृते प्रेक्षते अस्ति, अतः अतिरिक्तधनस्य अतीव स्वागतं भविष्यति, विशेषतः अग्रे हस्ताक्षरं कर्तुं पूर्वं विक्रयणस्य आवश्यकता भविष्यति इति सूचनाभिः सह।