अमेरिकी-समूहानां अपेक्षया ए-शेयराः बहु दुष्टाः सन्ति वा ? ग्वाङ्गझौ-नगरे मार्जिन-वित्तपोषणस्य प्रतिभूति-ऋणस्य च न्यूनतम-दरः किम् ? बाजारस्य दुर्बलस्थितिः, वित्तपोषणस्य उच्चव्ययः च असह्यः अस्ति!
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशीय-शेयर-बजारेषु (यथा अमेरिकी-शेयर) निरन्तरं वर्धमानं भवति चेत् ए-शेयरस्य तुल्यकालिकं दुर्बलं प्रदर्शनं बहुविध-आयामात् व्याख्यातुं शक्यतेवर्तमानबाजारस्य अन्वेषणानन्तरं गुआंगझौनगरे सर्वाधिकं न्यूनतमं वित्तपोषणव्याजदरं 4-5% भवति प्रतिभूतिकम्पन्योः खाताप्रबन्धकेन सह सम्पर्कं कृत्वा विशिष्टछूटानां वार्तायां निर्धारणं च आवश्यकम्!अत्र केचन मुख्याः प्रभावकाः कारकाः सन्ति- १.
1. आर्थिकवृद्धेः विपण्यवातावरणस्य च भेदाः
- आर्थिकवृद्धिदरः : अमेरिकी अर्थव्यवस्था निरन्तरं वर्धमाना अस्ति, येन शेयरबजारस्य उत्तमं मौलिकसमर्थनं प्राप्यते । तस्य विपरीतम् यद्यपि चीनस्य अर्थव्यवस्थायां वृद्धिः निर्वाहिता अस्ति तथापि आर्थिकपरिवर्तनं संरचनात्मकसमायोजनं च इत्यादीनां आव्हानानां सामनां कुर्वन् अस्ति, तस्य विकासस्य दरः च तुल्यकालिकरूपेण मन्दः अभवत्
- बाजारस्य वातावरणम् : अमेरिकी-शेयर-बाजारस्य विपण्य-तन्त्रम् तुल्यकालिकरूपेण परिपक्वम् अस्ति, यत्र सख्त-नियामक-प्रणाली, पारदर्शी-सूचना-प्रकट-प्रणाली, प्रभावी-बाजार-निराकरण-तन्त्रं च अस्ति, यत् बाजारस्य समग्र-स्वास्थ्यं निवेशकानां विश्वासं च सुधारयितुम् सहायकं भविष्यति ए-शेयर-विपण्ये अद्यापि पर्यवेक्षणस्य सूचनाप्रकटीकरणस्य च दृष्ट्या अधिकं सुधारस्य आवश्यकता भवितुम् अर्हति ।
2. मौद्रिकनीतिषु भेदाः
- फेडरल् रिजर्व नीतिः : फेडरल् रिजर्वस्य मौद्रिकनीतिः अमेरिकी-समूहानां प्रदर्शनं किञ्चित्पर्यन्तं प्रभावितं करोति । यद्यपि व्याजदरवृद्ध्या सामान्यतया शेयरबजारस्य उपरि दबावः भवति तथापि विपण्यस्य अपेक्षाणां प्रबन्धनेन व्याजदरवृद्धेः चक्रस्य सम्भाव्यशिखरस्य च कारणेन अमेरिकी-शेयरस्य कृते किञ्चित् समर्थनं अपि प्रदत्तम् अस्ति तदतिरिक्तं फेडरल् रिजर्वस्य शिथिलमौद्रिकनीतिः परिमाणात्मकशिथिलनीतिः च विपण्यं प्रति महतीं तरलतां अपि प्रदत्तवती, येन अमेरिकी-समूहस्य उदयः अभवत्
- चीनस्य केन्द्रीयबैङ्कनीतिः : चीनस्य केन्द्रीयबैङ्कः घरेलु आर्थिकस्थितीनां आधारेण स्वस्य मौद्रिकनीतिं समायोजयितुं शक्नोति एतादृशसमायोजनस्य प्रभावः बाजारस्य तरलतायां निवेशकानां च भावनायां भवितुम् अर्हति, येन ए-शेयरबाजारस्य प्रदर्शनं प्रभावितं कर्तुं शक्नोति। परन्तु फेडरल् रिजर्व् इत्यस्य तुलने चीनस्य पीपुल्स् बैंक् इत्यस्य मौद्रिकनीतिः आन्तरिक-अर्थव्यवस्थायाः आवश्यकतानां पूर्तये अधिका विवेकपूर्णा लचीली च भवितुम् अर्हति