2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शाण्डोङ्ग-प्रान्तस्य लिन्यी-नगरे अधुना एव सुपर-वित्तपोषणं प्राप्तम् अस्ति ।
अद्य (12 अगस्त) निवेशसमुदायः एडवेण्ट् कैपिटलतः ज्ञातवान् यत् चीनदेशस्य पालतूपजीविनां खाद्यनिर्मातृसंस्थायां शाण्डोङ्ग शुआइके पालतूपजीविनां कम्पनी लिमिटेड् ("शुआइके पालतू" इति उच्यते) इत्यस्मिन् दलेन निवेशः सम्पन्नः अस्ति एडवेण्ट् कैपिटलः शुआइके संस्थापकः युआन् फाङ्गः, विद्यमानः भागधारकः बोयु इन्वेस्टमेण्ट् च सह मिलित्वा शुआइके इत्यस्य अग्रिमपदं आरभ्यते।
तस्मिन् एव काले शुइके पेट्स् इत्यस्य मूलनिवेशकः प्रकटितवान् यत् एतत् सामरिकं वित्तपोषणं प्रायः १ अरबं भवति, येन २०२४ तमे वर्षे अद्यावधि घरेलुपालतूपजीविनां पटलस्य बृहत्तमं वित्तपोषणं निर्मितम्
Shuike Pets इत्यस्य माध्यमेन भवतः दृष्टेः पुरतः पालतूपजीविनां खाद्यप्रान्तः उद्भवति। कृषिकार्यस्य पशुपालनस्य च कृते अद्वितीयैः अपस्ट्रीम-कच्चामालैः सह आतिथ्यपूर्णः शाण्डोङ्गः चीनदेशे सर्वाधिकं पालतूपजीविनां आहारनिर्मातृणां पालतूपजीविनां सूचीकृतानां च कम्पनीनां युक्तः प्रान्तः अभवत्, पालतूपजीविनां भोजनमेजस्य प्रायः आर्धेभ्यः उत्तरदायी च अस्ति
पीई लिन्यी गच्छति
वर्षस्य बृहत्तमं पालतूपजीविनां वित्तपोषणं निर्मितवान्
शुइके पालतूपजीविनां कथा २०१२ तमे वर्षे आरब्धा ।
अतः पूर्वं नेता युआन् फाङ्गः बहुवर्षेभ्यः श्वापदपालने प्रवृत्तः आसीत्, यस्य वार्षिकं आयं १० लक्षं युआन् आसीत् । परन्तु लाभप्रदप्रतीतस्य आयस्य पृष्ठतः बहवः कष्टानि अपि सन्ति । एकदा युआन् फाङ्ग् इत्यनेन प्रकटितं यत् केवलं श्वापदभोजने व्ययितं वार्षिकं आयं ४,००,००० युआन् इत्यस्मात् अधिकं भवति । अतः, सः स्वयमेव श्वापदभोजनस्य उत्पादनस्य अन्वेषणार्थं नूतनव्यापारप्रतिमानानाम् विषये चिन्तयितुं आरब्धवान्, ततः शुइके पेट्स् इत्यस्य जन्म अभवत् ।
दशवर्षेभ्यः अधिकेभ्यः परं, Shuike Pet चीनदेशे एकः सुप्रसिद्धः तृतीयपक्षीयः पालतूपजीविनां खाद्यनिर्माता अभवत्, यः मध्यतः उच्चस्तरीयं विपण्यं कृते विविधं पालतूपजीविनां खाद्यं प्रदातुं केन्द्रितः अस्ति , फ्रीज-शुष्कभोजनं, डिब्बाबंद आर्द्रभोजनं, आर्द्रभोजनपैकं, जलपानम् इत्यादयः। सम्प्रति शुइके पेट् इत्यत्र १०,००० वर्गमीटर् क्षेत्रफलं विस्तृतं अनुसंधानविकासप्रयोगशाला, परीक्षणकेन्द्रं च अस्ति ।