2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
CCTV News Client इत्यस्य अनुसारं अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये रूसस्य कुर्स्कक्षेत्रस्य कार्यवाहकराज्यपालः रूसीराष्ट्रपतिं व्लादिमीर् पुटिन् इत्यस्मै निवेदितवान् यत् कुर्स्कक्षेत्रे कुलम् २८ बस्तयः प्रायः २००० जनाः च युक्रेनदेशस्य सेनायाः नियन्त्रणे सन्ति।
सम्प्रति कुर्स्क-प्रान्तस्य सीमाक्षेत्रेभ्यः कुलम् १,२१,००० जनाः निष्कासिताः सन्ति ।युक्रेन-सेनायाः आक्रमणेषु राज्ये १२ नागरिकाः मृताः, १२१ जनाः घातिताः च अभवन् ।
कुर्स्कक्षेत्रं बेलोव्स्की-मण्डलात् निवासिनः निष्कासयितुं निर्णयं करोति
रूसी उपग्रहजालेन ज्ञापितं यत् अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये प्रातः ५:३० वादने युक्रेनदेशस्य सैनिकाः सहस्रसैनिकैः सह "कुर्स्क-प्रान्तस्य क्षेत्रं कब्जायितुं" आक्रमणं कृतवन्तः
युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की १० दिनाङ्के स्वीकृतवान् यत् युक्रेनदेशस्य सेना युक्रेनदेशेन सह रूसीसीमाराज्ये कुर्स्क् इत्यत्र सैन्यकार्यक्रमं कुर्वती अस्ति।
एजेन्स फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् अस्मिन् समये युक्रेन-सेनायाः रूसीक्षेत्रे अग्रिमः २०२२ तमस्य वर्षस्य फरवरी-मासात् आरभ्य युक्रेन-देशेन कृतेषु अनेकेषु सीमापार-आक्रमणेषु बृहत्तमः भवितुम् अर्हति रूसीसेना युक्रेनदेशस्य कार्याणि वायुप्रहारैः, रॉकेट्, तोपैः च प्रतिक्रियां दत्तवती ।
रूसीमाध्यमेषु उक्तं यत् रूसस्य कुर्स्क्, बेल्गोरोड्, ब्रायन्स्क् च प्रदेशेषु "आतङ्कवादविरोधी अवस्था" इति घोषितम् अस्ति । TASS समाचारसंस्थायाः अपि १२ दिनाङ्के ज्ञापितं यत्,बेल्गोरोड्-राज्यस्य गवर्नर् ग्लाड्कोव् इत्यनेन राज्यस्य केषाञ्चन भागानां निष्कासनस्य घोषणा कृता ।