समाचारं

अत्र ९५ मिलियनं अवसादग्रस्ताः सन्ति दुर्भाग्येन तेषां मनोवैज्ञानिकचिकित्सायाः धनं नास्ति ।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


औषधचिकित्सायाः समये २.मनोचिकित्साअवसादस्य चिकित्सायाः महत्त्वपूर्णा पद्धतिः अस्ति । परन्तु विपण्यां मनोवैज्ञानिकपरामर्शसेवानां प्रायः प्रतिसत्रं शतशः सहस्राणि यावत् युआन् व्ययः भवति, येन अवसादग्रस्ताः बहवः रोगिणः निरुत्साहिताः भवन्ति ।

“भवतः कार्यं नास्ति इति कारणेन मानसिकपीडा।”वैद्यस्य वचनं श्रुत्वा विषादग्रस्ता महिला स्तब्धा अभवत् ।


किञ्चित्कालपूर्वं सैन्लियन् लाइफ् वीकली इत्यनेन स्वस्य सार्वजनिकलेखे एकः दीर्घः लेखः प्रकाशितः यत् एकः महिला गम्भीररोगेण पीडिता अस्ति इतिनिराशासा कार्यं कर्तुं न गता, तस्याः रोगकाले आत्महत्यायाः कृते भवनात् कूर्दितुं विचारः आसीत्, सा परामर्शार्थं चिकित्सालयं गता, वैद्यः तस्याः उत्तरं दत्तवान् ।“भवतः कार्यं नास्ति इति कारणेन मानसिकपीडा।”


यतः सा महिला मनोवैज्ञानिकपरामर्शस्य महतीं व्ययं न स्वीकुर्वति स्म,वैद्यः तां चिकित्सायाम् धनं अर्जयितुं कार्यं कर्तुं गन्तुं अपि उपदेशं दत्तवान् ।, तस्याः पूर्वमेव भंगुरं अवसादं वर्धयन् तस्याः अधिकं मनोवैज्ञानिकं आघातं च जनयति स्म ।


◎ चित्रम् : Weibo स्क्रीनशॉट


टिप्पणीक्षेत्रे नेटिजनाः स्वस्य समानानुभवानाम् वर्णनं कृतवन्तः, मनोवैज्ञानिकपरामर्श-उद्योगस्य विषये संशयं च प्रकटितवन्तः यत् मनोवैज्ञानिकपरामर्शः यस्य प्रायः शतशः वा सहस्राणि वा अपि व्ययः भवति, सः यथार्थतया उपयोगी अस्ति वा?



01
मनोवैज्ञानिकपरामर्शः कियत् महत् भवति ? एकः समयः २०० युआन् तः १,००० युआन् पर्यन्तं

अस्माकं देशे बहवः अवसादग्रस्ताः सन्ति येषां चिकित्सायाः आवश्यकता वर्तते। "The Lancet-Sychiatry" इति पत्रिकायां २०२१ तमे वर्षे प्रकाशितस्य चीनमानसिकस्वास्थ्यसर्वक्षणस्य अनुसारंचीनदेशे प्रायः ९५ मिलियन जनाः अवसादग्रस्ताः सन्ति, प्रतिवर्षं २,८०,००० आत्महत्यासु ४०% जनाः अवसादरोगिणः सन्ति ।


अवसादस्य चिकित्साविधिषु सामान्यतया औषधं, मनोचिकित्सा, जैविकचिकित्सा इत्यादयः सहायकचिकित्साः सन्ति । सम्प्रति केषुचित् सार्वजनिकचिकित्सालयेषु मनोवैज्ञानिकबाह्यरोगचिकित्सालयानि सन्ति ।साक्षात्काराधारितं मनोचिकित्सा मुख्या चिकित्साविधिः अस्ति ।


साधारणसामाजिकमनोवैज्ञानिकपरामर्शात् भिन्नः मनोवैज्ञानिकचिकित्सा केवलं चिकित्सासंस्थासु एव कर्तुं शक्यते, योग्यकर्मचारिभिः निदानं च कर्तुं शक्यते परन्तु यतोहि वर्तमानकाले मनोवैज्ञानिकबहिःरोगचिकित्सालयानि प्रदातुं शक्नुवन्ति चिकित्सालयानाम् संख्या तुल्यकालिकरूपेण सीमितं भवति, अतः प्रायः रोगिणां नियुक्तिः कर्तुं कठिनं भवति, उत्तमवैद्यैः अर्धवर्षानन्तरं यावत् प्रतीक्षा अपि कर्तव्या भवति


सामाजिकमनोवैज्ञानिकपरामर्शदातृसंस्थाः केवलं मनोवैज्ञानिकपरामर्शसेवाः एव प्रदास्यन्ति ।यावत् भवतः द्वितीयस्तरीयमनोवैज्ञानिकपरामर्शदातृयोग्यता वा ततः परं वा भवति तावत् भवन्तः ग्राहकानाम् मार्गदर्शनं सल्लाहं च दातुं शक्नुवन्ति।


◎ साधारणाः मनोसामाजिकपरामर्शदातारः प्रायः तीव्रविषादयुक्तानां रोगिणां परामर्शं न कुर्वन्ति। /चित्रम् : अन्तर्जालस्य स्क्रीनशॉट्

मनोचिकित्सा वा मनोवैज्ञानिकपरामर्शः वा, तेषां सर्वेषां एकं सामान्यं लक्षणं भवति अर्थात्एकस्य उपचारस्य प्रायः १ घण्टा भवति, तथा च एककस्य मूल्यं तुल्यकालिकरूपेण महत् भवति ।

२१ वर्षीयः महाविद्यालयस्य छात्रा पिङ्गिङ्ग् इत्यस्याः कक्षसहचारिणां दीर्घकालीनपृथक्त्वस्य, मृदुहिंसायाः च कारणेन मध्यमविषादः आसीत् । अनेकाः मनोवैज्ञानिकपरामर्शसेवाः प्राप्य तस्याः मनोभावः अधिकं पतितः——मम मनोदशा न सुस्थः अभवत्, मम बटुकं च महतीं प्रहारं गृहीतवान् ।


सा एकेन मध्यमस्तरीयपरामर्शदातृणा सह प्रतिघण्टां ४०० युआन् मूल्येन नियुक्तिम् अकरोत् यतः "वार्ता चिकित्सा" इत्यस्य प्रभावः मन्दः आसीत्, अतः सल्लाहकारः सप्ताहे न्यूनातिन्यूनं एकवारं तत्र गन्तुं अनुशंसति स्म पूर्वमेव सहस्राणि युआन् व्ययितवान् .


पिंगिङ्गः अवदत्, .मनोवैज्ञानिकपरामर्शः वृक्षच्छिद्रवत् भवति यदा भवन्तः वायुप्रवाहं कुर्वन्ति तदा एव सुस्थः भवति।, परन्तु एकदा भवन्तः परामर्शकक्षात् बहिः गच्छन्ति तदा पुनः अवसादस्य धुन्धः भवतः हृदयं पूरयिष्यति, यतः परामर्शदाता अतीव उत्तमं उपदेशं न दत्तवान्।


केचन जनाः "सुखं क्रेतुं धनं व्यययितुम्" इच्छन्ति, परन्तु केचन जनाः सुखस्य मूल्यं दातुं न इच्छन्ति । ३० वर्षीयः अन्ना प्रसवस्य अनन्तरं अवसादग्रस्तः अभवत् यदा सा मानसिकचिकित्सालये नियुक्तिसङ्ख्यां कृत्वा प्रसिद्धस्य विशेषज्ञस्य नामकरणं कृतवती तदा दूरभाषस्य परे अन्तरे स्थिता परिचारिका पृष्टवती यत् - "निर्देशकस्य परामर्शशुल्कं तुल्यकालिकरूपेण अधिकम् अस्ति" इति , तथा च यूनिट् मूल्यं प्रतिघण्टां १,००० युआन् अस्ति, किं भवान् निश्चितरूपेण आरक्षणं कर्तुम् इच्छति?”


अना आन्तरिकरूपेण संघर्षं कृत्वा दूरभाषं लम्बितवान्। सा अवदत्- ."सुस्थतां प्राप्तुं एतावत् धनं व्ययः भवति, अहं विषादितः एव तिष्ठामि।"


◎ चित्रम् : रुइजिंग विजन


सार्वजनिकदत्तांशस्य अनुसारं मनोवैज्ञानिकपरामर्शदातृसंस्थाभिः गृहीतशुल्कं परामर्शदातुः स्तरस्य अनुसारं भिन्नं भवति ।नूतनस्य वा मध्यमस्तरीयस्य वा सल्लाहकारस्य मूल्यं प्रतिघण्टां २०० युआन् तः ६०० युआन् यावत् भवति, वरिष्ठपरामर्शदातुः कृते एकशुल्कं च ७०० युआन् तः १५०० युआन् यावत् भवति ।


सार्वजनिक-अस्पतालानां शुल्क-स्तरः तुल्यकालिकरूपेण न्यूनः अस्ति, यत् २०१७ तमे वर्षे प्रकाशितस्य "घरेलुमनोवैज्ञानिकपरामर्शस्य वर्तमानस्थितेः सर्वेक्षणस्य" अनुसारं ८२.४% सार्वजनिक-अस्पतालेषु न्यूनतमं मनोवैज्ञानिकपरामर्शशुल्कं १०० युआन्/घण्टातः न्यूनं भवति । तथा ५८.८% सार्वजनिकचिकित्सालयेषु प्रतिघण्टां १०० युआन् तः न्यूनं शुल्कं भवति अधिकतमं शुल्कं १०० युआन् तः २०० युआन्/घण्टापर्यन्तं भवति ।


परन्तु ३९ गभीरश्वास-भ्रमणेषु ज्ञातं यत्,व्यक्तिगत-अस्पतालेषु मनोवैज्ञानिकपरामर्शशुल्कं वर्धयितुं आरब्धम् अस्ति, केचन शुल्कग्रहणमानकाः अपि प्रतिसत्रं ५०० युआन् तः १,००० युआन् यावत् यावत् अभवन्


तेषां मनोदशायाः अथवा स्थितिः स्थिरतां स्थापयितुं औसतरोगी सप्ताहे न्यूनातिन्यूनं एकवारं परामर्शस्य आवृत्तिं स्थापयितुं आवश्यकं भवति, यत् समग्रतया महत् व्ययः भवति


◎ वरिष्ठ मनोवैज्ञानिकपरामर्शदातृणां मूल्यानि। /चित्रम् : अन्तर्जालस्य स्क्रीनशॉट्


केचन अन्तःस्थजनाः अवदन् यत् मम देशे मनोवैज्ञानिकपरामर्शस्य प्रारम्भिकपदे अस्ति इति कारणतः मूल्यनिर्धारणस्य एकीकृतः मानकः नास्ति यत् प्रायः सल्लाहकारस्य योग्यतायाः अनुभवस्य च आधारेण मूल्यं निर्धारितं भवति।




02
उच्चशुल्केन उच्चगुणवत्तायुक्ताः सेवाः प्राप्तुं शक्यन्ते वा ?

अतः मनोवैज्ञानिकपरामर्शस्य उच्चमूल्यं तस्य सेवानां गुणवत्तायाः प्रत्यक्षतया आनुपातिकं वा ?


मानसिकरोगस्य चिकित्सायां मनोवैज्ञानिकपरामर्शः वस्तुतः महत्त्वपूर्णां भूमिकां निर्वहति, एतादृशी सेवा रोगिणां वा आगन्तुकानां वा आन्तरिकं आघातं गभीररूपेण निबद्धुं शक्नोति, रोगिणां मनोवैज्ञानिकवृद्धिं प्राप्तुं साहाय्यं कर्तुं शक्नोति, यथार्थतया च वेदनातः बहिः गन्तुं शक्नोति।


यद्यपि प्रमुखविषादप्रकरणानाम् कृते मनोचिकित्सायाः उपयोगः केवलं कर्तुं न शक्यते तथापि संशोधनेन तत् ज्ञायतेमनोचिकित्सा मृदुमध्यमविषादनिवारकदवानां इव प्रभावी भवति ।


यदि मनोवैज्ञानिकपरामर्शदातृणां वास्तवमेव रोगिणां चिकित्सायाः क्षमता वर्तते तर्हि उच्चमूल्यं स्वीकार्यम्। परन्तु मनोवैज्ञानिकपरामर्शः यथा कल्पितः तथा विश्वसनीयः नास्ति इति वयं बहुभ्यः रोगिभ्यः ज्ञातवन्तः।


३९ गभीरं निःश्वासं गृहीत्वा सामाजिकमञ्चेषु अन्वेषणं कृत्वा अन्वेष्टुम्,मनोवैज्ञानिकपरामर्शं प्राप्य वञ्चिताः इति बहवः रोगिणः अवदन् ।: “मया बहु धनं व्ययितम्, परन्तु अहं न जानामि यत् मनोवैज्ञानिकपरामर्शदाता व्यावसायिकः अस्ति वा न वा।”“अतिमहत्त्वपूर्णं मनोचिकित्सकं दृष्ट्वा अहं अधिकं भग्नः अभवम्।” all” “अहं मनोचिकित्सकं द्रष्टुं तृतीयकचिकित्सालये अगच्छम्, मनुष्यः वस्तुतः मां अवदत् यत् अहं केवलं शिशुं प्राप्तुं कुशलः भविष्यामि”...


◎ चित्रम् : Weibo स्क्रीनशॉट


अधुना अवसादग्रस्तरोगिणां मनोवैज्ञानिकपरामर्शस्य वर्धमानमागधायाः कारणात् विविधाः मनोवैज्ञानिकपरामर्शसंस्थाः उद्भूताः । हुआजिंग् औद्योगिकसंशोधनसंस्थायाः सूचना अस्ति यत्,विगतदशवर्षेषु मम देशे विद्यमानानाम् मनोवैज्ञानिकपरामर्शसंस्थानां संख्या एकलक्षं अतिक्रान्तवती, यत्र औसतवार्षिकवृद्धिः ४०% अधिका अस्ति


मनोवैज्ञानिकपरामर्शविपण्यं तीव्रगत्या विकसितं भवति, परन्तु प्रासंगिकप्रतिभाः तालमेलं स्थापयितुं न शक्नुवन्ति, यस्य परिणामेण अराजकता भवति। प्रायः सहस्राणि युआन्-रूप्यकाणि गृह्णन्ति केषाञ्चन मनोवैज्ञानिकपरामर्शसेवानां कृते परामर्शदातृणां व्यावसायिकक्षमता विषमा भवति इति अवगम्यते"गैर-प्रवेशव्यवसाय" इति नाम्ना मनोवैज्ञानिकपरामर्शदातृणां कार्यं कर्तुं वास्तवतः प्रासंगिकानुज्ञापत्राणि वा योग्यतानि वा प्राप्तुं आवश्यकता नास्ति तथापि बहवः संस्थाः प्रायः "मनोवैज्ञानिकपरामर्शदातृप्रशिक्षणप्रमाणपत्रं" "अभ्यासयोग्यताप्रमाणपत्रम्" इति प्रचारयन्ति, येन दुर्बोधता उत्पद्यते


तदतिरिक्तं केचन संस्थाः मनोवैज्ञानिकपरामर्शः इति दावान् कृत्वा "कुक्कुरमांसम् अपि विक्रयन्ति", परन्तु वस्तुतः ते ज्योतिषस्य भाग्यकथनम्, होलोग्राफिकचिकित्सा इत्यादिषु व्यवसायेषु संलग्नाः सन्ति


केचन विशेषज्ञाः अवदन् ।मनोवैज्ञानिकपरामर्शः एकः पाठ्यक्रमः अस्ति यस्य आजीवनं शिक्षणस्य आवश्यकता भवति, मनोवैज्ञानिकपरामर्शदातृणां प्रशिक्षणार्थं यथा समयः भवति तथा चिकित्सकस्य प्रशिक्षणार्थं भवति, तस्य व्यवस्थितप्रशिक्षणप्रक्रिया च चिकित्साचिकित्साशास्त्रे स्नातकोत्तरपदवीयाः सदृशी भवति परन्तु विधिराज्यस्य दैनिकस्य अनुसारंयावत् भवन्तः पाठ्यक्रमस्य घण्टाः सम्पन्नं कुर्वन्ति तावत् प्रमाणपत्रं प्राप्तुं मनोवैज्ञानिकपरामर्शदातृरूपेण कार्यं कर्तुं च केवलं कतिपयान् मासान् यावत् समयः भवति।


◎ चित्रम् : 123rf

यदा विषादग्रस्तः रोगी व्यावसायिककौशलस्य अभावं विद्यमानस्य मनोवैज्ञानिकपरामर्शदातुः सम्मुखीभवति तदा एषा स्थितिः निःसंदेहं रोगी दुःखं वेदनां च अधिकं वर्धयिष्यति


03
अस्माकं देशे बहवः देशाः चिकित्साबीमे मनोचिकित्सां समावेशितवन्तः


अवसादः व्यक्तिनां विविधानि हानिं जनयितुं शक्नोति, यथा निरन्तरं दुःखं, अनिद्रा, भूखस्य हानिः, न्यूनशक्तिः च रोगी आत्ममूल्यांकनं न्यूनं करोति, व्यक्तिस्य विषये सर्वं भयंकरं, भविष्यं निराशाजनकं, अभावं च मन्यते किमपि विषये रुचिः । यदा रोगः गम्भीररूपेण विकसितः भवति तदा तस्य कारणेन धड़कन, वक्षःस्थलस्य कठिनता, कब्जः, वजनक्षयः इत्यादीनि शारीरिकलक्षणानि सन्ति, केचन रोगिणः समाधानं न प्राप्नुयुः, अन्ते च आत्महत्यां कर्तुं चयनं करिष्यन्ति


मानसिकरोगयुक्तानां रोगिणां चिकित्साव्ययस्य न्यूनीकरणाय, निवासिनः मानसिकस्वास्थ्यसाक्षरतायाः उन्नयनार्थं चअन्तिमेषु वर्षेषु अस्माकं देशे बहवः देशाः चिकित्साबीमे मनोवैज्ञानिकचिकित्सां समावेशितवन्तः।, बीजिंग, गुआङ्गडोङ्ग, जियाङ्गसु इत्यादिषु स्थानेषु क्रमशः चिकित्साबीमाभुगतानस्य व्याप्तेः मनोवैज्ञानिकचिकित्सां समावेशितम् अस्ति ।


गुआंगडोङ्ग-प्रान्तं उदाहरणरूपेण गृहीत्वा २०२१ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्कात् आरभ्य मनोवैज्ञानिकचिकित्सापरियोजनानां आधिकारिकरूपेण प्रतिपूर्तिः भविष्यति, द्वितीयस्तरीयाः अस्पतालाः प्रत्येकं समये १८० युआन् प्रतिपूर्तिं करिष्यन्ति, प्रथमस्तरीयाः चिकित्सालयाः च प्रतिपूर्तिं करिष्यन्ति प्रत्येकं समये १६० युआन् प्रतिपूर्तिं कुर्वन्तु।


एतेन न केवलं रोगी चिकित्साव्ययः न्यूनीकरोति, अपितु रोगी लज्जाभावः अपि किञ्चित्पर्यन्तं निवृत्तः भवति, येन रोगिणः स्वतन्त्रतया चिकित्सालये प्रवेशं कर्तुं शक्नुवन्ति


◎ चित्रम् : विहङ्गम दृष्टि


परन्तु चिकित्साबीमे मनोवैज्ञानिकचिकित्सायाः समावेशः सम्प्रति केवलं स्थानीयनीतिः एव अस्ति तथा च राष्ट्रव्यापिरूपेण तस्य प्रचारः न कृतः अस्ति चिकित्सायाः उच्चव्ययः अद्यापि अवसादरोगिणां कृते प्रमुखा "चिन्ता" अस्ति


तदतिरिक्तं वास्तविकस्थितिं विचार्यचिकित्सासंस्थासु मनोवैज्ञानिकबाह्यरोगचिकित्सालयानाम् अभावः, उच्चपरामर्शशुल्कं, मिश्रित-उद्योगस्य स्थितिः, उपचारप्रभावानाम् परिमाणं ज्ञातुं कठिनं च,ये सर्वे अवसादादिमानसिकरोगिणां चिकित्सायाम् अनेकानि आव्हानानि आनयन्ति।


◎ व्यावसायिक-अव्यावसायिक-मनोवैज्ञानिक-परामर्शदातृणां मध्ये तुलना। /चित्रम् : 39 गभीर श्वास प्रणाली


मनोसामाजिकपरामर्शसंस्थासु परामर्शदातृणां विहिताधिकारः नास्ति, औषधानि च निर्धारयितुं न शक्नुवन्ति इति कारणतः तत् अनुशंसितम्तीव्रविषादयुक्ताः रोगिणः चिकित्सालयं गच्छेयुः, वैद्यस्य मार्गदर्शनेन औषधैः अन्यैः पद्धतैः वा व्यवस्थितचिकित्सा ।





(साक्षात्कारिणां अनुरोधेन लेखस्य नामानि छद्मनामानि सन्ति)



लेखक |
टाइपसेटिंग् |
आवरण |
प्रथमं चित्रम्123rf