2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १२ दिनाङ्के हाङ्गझौ-नगरस्य क्षीसी-शताब्दीकेन्द्रे सम्पत्तिसुरक्षारक्षकाणां, टेकअवे-सवारानाम् च मध्ये द्वन्द्वः ध्यानं आकर्षितवान् । अन्तर्जालद्वारा प्रकाशिते चित्रे एकः सवारः मार्गपार्श्वे जानुभ्यां न्यस्तः अस्ति।
केचन नेटिजनाः एतस्य घटनायाः वर्णनं कृतवन्तः यत् सः एकस्याः महिलायाः सवारस्य कृते भोजनं वितरति स्म, परन्तु नदीपार्श्वे गन्तव्यस्थानं प्रति गन्तुं मार्गः नासीत् अतः वितरणकर्ता कारं स्थगयित्वा हरितमेखलायां गतः fence सम्पत्तिप्रबन्धकः वेष्टनं पतितं दृष्ट्वा स्वस्य विद्युत्कारस्य कुञ्जीम् आकृष्य २०० युआन् दण्डं प्राप्स्यति इति अवदत्।
प्रसवबालकः त्वरया जानुभ्यां न्यस्तवान् यतः तस्य हस्ते अद्यापि आदेशः आसीत् । समीपस्थेषु वितरणकर्मचारिषु असन्तुष्टिः उत्पन्ना, अनेके वितरणकर्मचारिणः सम्पत्तिप्रबन्धनात् क्षमायाचनार्थं समुदायस्य सम्पत्तिप्रबन्धनकार्यालयं गतवन्तः
स्थितिः परिचितः एकः व्यक्तिः चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् खाद्यवितरणप्रक्रियायाः समये समुदाये प्रवेशस्य कारणेन सवारस्य सुरक्षारक्षकेन सह द्वन्द्वः अभवत् विशिष्टा स्थितिः अस्पष्टा अस्ति तथा च स्थानीयपुलिसस्थानकं घटनां सम्पादयति।
चीन बिजनेस न्यूजस्य अन्वेषणेन ज्ञातं यत् मेइटुआन् इत्यनेन Xixi Century Center इत्यस्य समीपे टेकआउट् सेवाः स्थगिताः सन्ति “यस्मिन् क्षेत्रे भवान् सम्प्रति स्थितः अस्ति तस्मिन् एव काले, Ele.me इत्यत्र Xixi Century Center इत्यत्र स्थितस्य अनन्तरं वितरणसेवाः अस्थायीरूपेण अनुपलब्धाः सन्ति।”. मञ्चे, तया अपि दर्शितं यत् “प्रसवः उपलब्धः नास्ति” (China Business News reporter Lu Hanzhi) ।
पूर्वं निवेदितम्