2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन अगस्तमासस्य १२ दिनाङ्के ज्ञापितं यत् कोरियादेशस्य मीडिया इलेक् इत्यस्य अनुसारं एप्पल् इत्यस्य नूतनपैनलस्य अनुप्रयोगं मन्दं कर्तुं निर्णयस्य कारणात् सम्प्रति कम्पनी माइक्रो-एलईडी स्क्रीन् इत्यनेन सुसज्जितस्य एप्पल् वॉच् इत्यस्य प्रक्षेपणं रद्दं कृतवती अस्ति।
यद्यपि एप्पल् एलजी इत्यनेन सह किमपि माइक्रो-एलईडी-आदेशं न दत्तवान् तथापि विदेशीयमाध्यमेन उल्लेखः कृतः यत् एलजी इत्यनेन वास्तवतः उद्योगस्य अफवाः आधारेण माइक्रो-एलईडी प्रौद्योगिक्यां दशकैः अरबं वोन-निवेशः कृतःएप्पल् वॉच् इत्यस्मिन् प्रयुक्तानां माइक्रो-एलईडी-पैनलस्य प्रक्रियास्थानं सुरक्षितं कर्तुं कार्यदलम् अपि स्थापितं अस्ति。
यद्यपि एप्पल्-एलजी-योः अस्मिन् विषये किमपि कठोर-कानूनी-दायित्वं नास्ति तथापि विदेशीय-माध्यम-रिपोर्ट्-पत्राणि सूचयन्ति यत् एकः सम्भाव्यः परिणामः अस्ति यत् एप्पल्-इत्यनेन एलजी-इत्यस्मै दत्तस्य iPhone-iPad-OLED-पैनलस्य मूल्यं वर्धयिष्यति यस्य सज्जतायै "LG-इत्यनेन जानी-बुझकर "Compensation form" इति आपूर्तिशृङ्खलायां साझेदारी सुनिश्चित्य पूर्वमेव एप्पल् इत्यस्य माइक्रो-एलईडी एप्पल् वॉच्।
IT House इत्यनेन ज्ञातं यत् Micro-LED panel प्रौद्योगिकी एकस्मिन् पिक्सेल् इत्यस्मिन् micro-LED इत्यस्य उपयोगं करोति, यत् पारम्परिक LEDs इत्यस्मात् अधिकं ऊर्जा-बचनां कार्यक्षमं च भवति ।विप्रकर्षअधिकः, द्रुततरः प्रतिक्रियासमयः, उज्ज्वलः उत्तमः च वर्णः, तथा च OLED-पैनल इव स्क्रीन-दहनस्य कोऽपि जोखिमः नास्ति ।तथापि एतादृशः पटलःमुख्यसमस्याः सन्ति यत् व्ययः अत्यधिकः अस्ति तथा च डिजाइनः अतीव जटिलः अस्ति ।