समाचारं

लघु भ्रातृदिवसः यदि भवान् किङ्ग्बेई परीक्षां उत्तीर्णं करोति तर्हि भवान् १०,००० युआन् पुरस्कारं प्राप्स्यति! जेडटीओ एक्स्प्रेस् कर्मचारिणां बालकानां महाविद्यालयप्रवेशपरीक्षां त्रीणि वर्षाणि यावत् क्रमशः समर्थनं करोति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता चेन जी गन् जू पेंग
अद्यैव २०२४ तमस्य वर्षस्य कृते झोङ्गटोङ्गस्य "महाविद्यालयप्रवेशपरीक्षासम्मानसूची" घोषिता, तथा च सम्पूर्णे जालपुटे झोङ्गटोङ्गस्य कर्मचारिणां २०५ बालकाः सूचीयां आसन्
अवगम्यते यत् २०२४ तमे वर्षे तृतीयं वर्षं यत् जेडटीओ एक्स्प्रेस् इत्यनेन "महाविद्यालयप्रवेशपरीक्षासम्मानसूची" स्थापिता, यस्याः लाभः लक्षशः अग्रपङ्क्तिकर्मचारिणां लाभः भविष्यति, यत्र सर्वाणि आउटलेट्, जेडटीओकर्मचारिणः, अग्रपङ्क्तिकर्मचारिणः च समाविष्टाः भविष्यन्ति विगतवर्षद्वये जेडटीओ-कर्मचारिणां कुलम् २३८ बालकाः महाविद्यालयप्रवेशपरीक्षासम्मानसूचौ आसन्, येषु ५ जनाः पेकिङ्ग्विश्वविद्यालये सिंघुआविश्वविद्यालये च प्रवेशं प्राप्तवन्तः, २३३ च "९८५" तथा "२११" महाविद्यालयेषु प्रवेशं प्राप्तवन्तः तथा च... विश्वविद्यालयेषु ५३% शाखाकर्मचारिणां बालकाः सन्ति ।
अस्मिन् वर्षे "महाविद्यालयप्रवेशपरीक्षासम्मानसूची" पुरस्काराः तेषां कर्मचारिणां बालकानां कृते उद्घाटिताः सन्ति (ये एकवर्षं वा अधिकं वा नियोजिताः सन्ति) ये २०२४ तमे वर्षे महाविद्यालयप्रवेशपरीक्षां दास्यन्ति तथा च सम्मानसूचौ प्रवेशं प्राप्य घोषितं भवति, सर्वान् आउटलेट्-आच्छादयति , ZTO कर्मचारिणः तथा अग्रपङ्क्तिकर्मचारिणः। सिंघुआ विश्वविद्यालये पेकिङ्गविश्वविद्यालये च प्रवेशं प्राप्यमाणानां कृते १०,००० युआन् नकदपुरस्कारः दीयते; ५,००० युआन् नगदपुरस्कारं दत्तम् ।
एकः कर्मचारी बालकः अस्ति यः २०२४ तमे वर्षे पेकिङ्ग् विश्वविद्यालये सफलतया प्रवेशं प्राप्स्यति सः शङ्घाई दहुआ शाखातः ली हानहुआ इत्यस्य पुत्रः ली किउशी अस्ति। जेडटीओ-कर्मचारिणां दश बालकाः विश्वविश्वविद्यालयानाम् शैक्षणिकक्रमाङ्कने (ARWU) शीर्षशतेषु स्थापितेषु षट् प्रमुखेषु घरेलुविश्वविद्यालयेषु प्रवेशं प्राप्तवन्तः। झोङ्गटोङ्ग एसेट् मैनेजमेण्ट् इत्यस्य फाङ्ग झेङ्गक्सियन इत्यस्य पुत्रः फाङ्ग बो २०२४ तमे वर्षे क्यूएस वर्ल्ड यूनिवर्सिटी इत्यनेन नवमस्थाने स्थितस्य यूनिवर्सिटी कॉलेज लण्डनस्य बिजनेस इन्फॉर्मेशन मेजर इत्यस्मिन् प्रवेशं प्राप्तवान्
"९८५" महाविद्यालयेषु प्रवेशं प्राप्तानां कर्मचारिणां ६५ बालकानां, "२११" महाविद्यालयेषु प्रवेशितानां १३९ बालकानां मध्ये ६७.६४% बालकाः आउटलेट्-अग्रपङ्क्तौ आसन्
ली हानहुआ २०११ तमे वर्षे जेडटीओ-शाखायाः प्रभारी व्यक्तिः अस्ति यतः सः वुहान-शङ्घाई-नगरयोः मध्ये यात्रां करोति - सः शङ्घाई-नगरे शाखां चालयति, तस्य पत्नी च तस्य पुत्रस्य ली किउशी-महोदयेन सह वुहान-नगरे अध्ययनं करोति ली किउशी इत्यनेन उक्तं यत् तस्य पिता तस्य विकासाय सर्वदा आदर्शः एव अस्ति : प्राथमिकविद्यालयस्य प्रथमश्रेणीतः आरभ्य ली किउशी प्रतिवर्षं ग्रीष्मर्तौ शङ्घाईनगरम् आगत्य आउटलेट्-स्थानेषु कूरियर-जीवनस्य अनुभवं करोति अष्टवर्षे सः द्रुतप्रसवस्य पदानि स्पष्टतया स्वस्य दैनिके अभिलेखितवान्, तथा च लिखितवान् यत्, "प्रत्येकवारं यदा अहं द्रुतप्रसवस्य वितरणं करोमि तदा अहं बहु श्रान्तः अस्मि। अहम् एतावत् उत्साहितः श्रान्तः च अनुभवामि। भवद्भिः कस्मिन् अपि कार्ये परिश्रमः कर्तव्यः" इति ."
ली हन्हुआ अपि स्वपुत्रं "त्रयः पर्वताः पञ्च पवित्रपर्वताः च" आरोहणार्थं नीतवान् - पर्वतारोहणेन न केवलं ली किउशी इत्यस्य कष्टानि अतितर्तुं साहसं प्राप्तम्, अपितु तस्य धैर्यस्य अपि संवर्धनं कृतम् "व्यक्तितः अधिकः कोऽपि पर्वतः नास्ति, अतः परं किमपि नास्ति than a foot." The road. यावत् त्वं लक्ष्यं निर्धार्य परिश्रमं करोषि तावत् त्वं सफलः भविष्यसि।”
अस्मिन् वर्षे महाविद्यालयप्रवेशपरीक्षायां अष्टौ उत्कृष्टाः "द्वितीयपीढीयाः छात्राः" हार्बिन् प्रौद्योगिकीसंस्थायां प्रवेशं प्राप्तवन्तः ।
ZTO कूरियर झाङ्ग होङ्गक्सियाओ इत्यस्य परिवारः
झाङ्ग होङ्गक्सियाओ झोङ्गटोङ्ग हार्बिन् विकासक्षेत्रस्य द्वितीयविभागे कूरियरः अस्ति अस्मिन् वर्षे तस्याः पुत्री झाङ्ग डैनलान् हार्बिन् प्रौद्योगिकीसंस्थायाः "एआई+ उन्नतप्रौद्योगिकी अग्रणीवर्गे" प्रवेशिता। "अहम् आशासे यत् सा भविष्ये चीनस्य एयरोस्पेस् क्षेत्रे कार्यं कर्तुं शक्नोति। मम पुत्रीयाः भविष्यस्य सीमा नास्ति" इति झाङ्ग होङ्गक्सियाओ अवदत्।
तस्मिन् एव काले जेडटीओ शेन्याङ्ग टिएक्सी इत्यस्य द्वितीयविभागस्य कुरियरस्य झाओ होङ्गयांग् इत्यस्य पुत्रः झाओ युबो इत्यनेन ६८९ अंकाः प्राप्ताः, ततः परं झाओ युबो इत्यनेन हार्बिन् संस्थायाः विशेषे शैक्षणिकवर्गे अध्ययनं कृतम् प्रौद्योगिक्याः। झाओ होङ्गयाङ्गः अवदत् यत् तस्य बृहत्तमः स्वप्नः अस्ति यत् तस्य पुत्रः वैज्ञानिकसंशोधनार्थं समर्प्य मातृभूमिसेवायां "भविष्यत्काले सः गम्भीरतापूर्वकं कार्यं करिष्यति, ऋजुः व्यक्तिः च भविष्यति" इति।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया