समाचारं

"पूर्ण-अन्तरिक्ष-मानव-रहित-प्रणाली" इति प्रदर्शनी प्रथमवारं आयोजिता, अगस्तमासस्य अन्ते ३२ तमे ग्वाङ्गझौ-प्रदर्शनी च आयोजिता ।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठः तथा फोटो/यांग्चेङ्ग इवनिंग न्यूज सर्वमीडिया रिपोर्टर लुओ शी संवाददाता ज़ौ रेन्की
१२ अगस्तदिनाङ्के ग्वाङ्गझौनगरपालिकसरकारसूचनाकार्यालयस्य पत्रकारसम्मेलनेन संवाददातृभिः ज्ञातं यत् चीनदेशस्य आयातनिर्यातमेलासङ्कुलस्य क्षेत्रेषु क-ख-क्षेत्रेषु ३२ तमे ग्वाङ्गझौ-प्रदर्शनी २३ अगस्ततः २६ पर्यन्तं भविष्यति, एषा प्रदर्शनी ३ स्थापिता भविष्यति व्यापकप्रदर्शनानि ६ व्यावसायिकप्रदर्शनानि च।
ज्ञातं यत् गुआंगझौ एक्स्पो चीन-विदेशीय-आर्थिक-व्यापार-सहकार्यस्य कृते एकः व्यापकः प्रदर्शनः अस्ति यस्य आतिथ्यं १९९३ तमे वर्षे आरब्धम् अस्ति, यतः सः प्रतिवर्षं आयोजितः अस्ति तथा च कदापि न बाधितः क्षेत्रीयसमन्वयितं उच्चगुणवत्तायुक्तं च विकासं प्रवर्तयितुं सहयोगमञ्चः। ३२ तमे ग्वाङ्गझौ एक्स्पो इत्यस्य कुलप्रदर्शनक्षेत्रं प्रायः १२०,००० वर्गमीटर् अस्ति तथा च प्रायः ६,००० बूथाः सन्ति विदेशेषु च, समग्रस्य चीनदेशस्य सेवां च कुर्वन्तः" इति। अस्मिन् प्रदर्शने त्रीणि व्यापकप्रदर्शनानि सन्ति: ग्वाङ्गझौनगरप्रदर्शनी, घरेलुप्रान्तीयनगरीयप्रदर्शनी, चीनकाउण्टी एक्स्पो च, तथैव २०२४ तमे वर्षे ग्वाङ्गझौग्रामीणपुनरुत्थानप्रदर्शनी, ८ ग्वाङ्गझौवृद्धानां परिचर्यास्वास्थ्यउद्योगप्रदर्शनी, २०२४ तमे वर्षे ग्वाङ्गझौचिकित्सास्वास्थ्यउद्योगः च प्रदर्शनी, तथा च 9th Guangzhou ताजा खाद्य आपूर्तिश्रृङ्खला तथा शीतश्रृङ्खला प्रौद्योगिकी उपकरणं तथा तैयार खाद्यप्रदर्शनी, 2024 Guangzhou ऑटोमोबाइल आफ्टरमार्केट प्रदर्शनी, 2024 Guangzhou अन्तर्राष्ट्रीय लिफ्ट प्रदर्शनी च समाविष्टाः 6 व्यावसायिकप्रदर्शनानि सन्ति। सम्प्रति सर्वाणि सज्जताकार्यं मूलतः सम्पन्नम् अस्ति ।
ज्ञातव्यं यत् एषा प्रदर्शनी नूतनानां उत्पादकशक्तीनां संवर्धनं विकासं च केन्द्रीभूता अस्ति तथा च प्रथमवारं "पूर्णान्तरिक्षं मानवरहितप्रणाली" इति प्रदर्शनी भविष्यति, यत्र ड्रोन्, मानवरहितवाहन, मानवरहितजहाजाः, न्यून-उच्चतायां रसदः, इत्यादीनां सुविधानां उपकरणानां च प्रदर्शनं भविष्यति। संचारः, तथा च नेविगेशनं तथा च आँकडासेवामञ्चः, देशे सर्वत्र न्यून-उच्चतायाः अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तं विकासाय “गुआंगझौ नमूना” प्रदातुं प्रयतते। तस्मिन् एव काले, एषा प्रदर्शनी "गुआंगझौ उत्तमाः उत्पादाः" इत्यस्य उत्पादप्रदर्शने तथा च "गुआंगझौ उत्तमसेवाः" इत्यस्य सेवानुभवे केन्द्रीकृता अस्ति "गुआंगझू उत्कृष्ट उत्पाद" तथा "गुआंगझू उत्कृष्ट सेवा" मण्डलस्य प्रदर्शनी प्रदर्शनं सेवानुभवं च निर्माय।
"अस्मिन् वर्षे गुआङ्गझौ एक्स्पो इत्यस्मिन् वयं सम्पूर्णसमाजस्य समक्षं उत्कृष्टलक्षणैः, हरितमितव्ययतायाः, उत्साहस्य, सुरक्षायाः, सुचारुतायाः च सह एक्स्पो प्रस्तुतं करिष्यामः। प्रारम्भिकपदे वयं संयुक्तरूपेण निकटतया कार्यं कर्तुं विविधविभागानाम् एककानां च आयोजनार्थं सर्वं कृतवन्तः विभिन्नपरियोजनानां प्रचारः। तथा भगिनीनगराणां, उत्कृष्टानां उद्यमानाम्, सामान्यजनस्य च स्वागतं करोति भ्रमणं कृत्वा प्रदर्शनीनां स्थापनां करोति।
प्रतिवेदन/प्रतिक्रिया