समाचारं

बुद्धिमान् निर्माणार्थं औद्योगिक-अन्तर्जालस्य विकासः एकः उत्तमः समर्थनः आरम्भबिन्दुः च अस्ति |

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे नूतनचीनस्य स्थापनायाः ७५ वर्षाणि पूर्णानि सन्ति, १४ तमे पञ्चवर्षीययोजनायाः लक्ष्याणि कार्याणि च प्राप्तुं महत्त्वपूर्णं वर्षम् अस्ति यदा वैज्ञानिक-प्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनस्य च नूतनः दौरः चीनस्य आर्थिकविकासप्रतिरूपस्य त्वरितरूपान्तरणेन सह ऐतिहासिकं चौराहं निर्माति तदा आधुनिकसमाजवादीनां व्यापकनिर्माणार्थं भौतिकप्रौद्योगिकीमूलं सुदृढं कर्तुं नूतनानां उत्पादकशक्तीनां विकासः महत्त्वपूर्णः उपायः अभवत् देशः, अनिवार्यः प्रवृत्तिः च अस्ति ।
प्रवृत्तिम् अवलोकयन्तः बुद्धिमन्तः, प्रवृत्तिविश्लेषकाः बुद्धिमन्तः, प्रवृत्तिम् अनुसृताः सफलाः भवन्ति । गुआंगडोङ्ग-हाङ्गकाङ्ग-मकाओ-बृहत्तर-खाड़ी-क्षेत्रस्य आधारेण वयं प्रमुख-क्षेत्रीय-रणनीतिभिः आच्छादितानां प्रमुख-नगरानां भ्रमणं करिष्यामः, चीनस्य प्रौद्योगिकी-नवीनीकरणस्य औद्योगिक-नवाचारस्य च चमकदार-प्रकाश-विषयान् अन्वेषयिष्यामः, उद्यम-डिजिटलीकरणस्य विषये गहन-संशोधनस्य तृतीय-त्रिमासिकस्य आरम्भं करिष्यामः च | in the Guangdong-Hong Kong-Macao Greater Bay Area - from May this year to अगस्तमासे याङ्गचेङ्ग इवनिङ्ग् न्यूज इत्यनेन देशे सर्वत्र अनेकमाध्यमेन सह मिलित्वा नूतनस्य उत्पादकतायां राष्ट्रियभ्रमणं आरब्धम् गहनसंशोधनस्य, प्रतिवेदनस्य च माध्यमेन। तया पाठकानां कृते प्रौद्योगिकी-नवीनीकरणस्य, औद्योगिक-पुनरावृत्तेः, उल्लासस्य च डिजिटल-बुद्धिमान्-गति-उल्लासस्य "नवीनीकृतं" चित्रं प्रस्तुतम् ।
02:23
चाङ्गशानगरे याङ्गचेङ्ग इवनिङ्ग् न्यूजः चाङ्गशा इवनिङ्ग न्यूजः च संयुक्तरूपेण विज्ञानस्य प्रौद्योगिकीनवाचारस्य उद्योगस्य च अग्रपङ्क्तौ गभीरं गत्वा नूतनोत्पादकतानिर्माणे स्वस्य "गुप्तानाम्" अन्वेषणं कृतवन्तः अद्यैव याङ्गचेङ्ग इवनिङ्ग् न्यूज् इत्यस्य एकः संवाददाता हुनान् औद्योगिक-अन्तर्जाल-विकास-अनुसन्धान-केन्द्रस्य वरिष्ठ-इञ्जिनीयर्-व्यापार-नेतृणा च यान जियालोङ्ग-इत्यनेन सह अनन्यसाक्षात्कारं कृतवान्, तथा च चाङ्गशा कथं नूतनानां उत्पादकशक्तीनां प्रचारं कृत्वा अधिकं निर्मातुम् अर्हति इति विषये गहनचर्चाम् अकरोत् औद्योगिक-अन्तर्जालस्य विकासः ।
"उद्यमाः किञ्चित् दापयन्ति, सेवाप्रदातारः किञ्चित् ददति, सर्वकारः च किञ्चित् पूरकं करोति।"
याङ्गचेङ्ग इवनिङ्ग् न्यूजः : नूतनस्य उत्पादकतानिर्माणस्य प्रवर्धनार्थं चाङ्गशा-नगरस्य औद्योगिक-अन्तर्जालस्य का भूमिका अस्ति ?
यान् जियालोङ्गः - औद्योगिक-अन्तर्जालः नूतन-उत्पादकतायां प्रमुखः समर्थनः अस्ति । चाङ्गशा-नगरस्य औद्योगिकसंरचने उपकरणनिर्माणकम्पनयः अतीव विकसिताः सन्ति, तथा च उपकरणनिर्माणकम्पनयः डिजिटलरूपान्तरणाय विशेषतया उपयुक्ताः सन्ति
नीतिस्तरस्य हुनान् इत्यनेन एतत् तुल्यकालिकरूपेण पूर्वमेव कृतम् अस्ति, येषु एतेषां उद्यमानाम् अङ्कीयरूपान्तरणस्य समर्थनार्थं पुरस्कार-सहायता-नीतयः, समर्थन-नीतीः च सन्ति
विगतकेषु वर्षेषु वयं ज्ञातवन्तः यत् औद्योगिक-अन्तर्जालः बुद्धिमान्-निर्माणस्य विकासे उत्तमः समर्थनः आरम्भबिन्दुः च अस्ति चाङ्गशा-संस्थायाः कृते औद्योगिक-अन्तर्जाल-मञ्चस्य माध्यमेन समाधानानाम् उत्पादानाञ्च धनं प्रदत्तम्, येन प्रभावीरूपेण स्य डिजिटल-परिवर्तनं प्रवर्धितम् | उद्यमाः । मञ्चः न केवलं प्रौद्योगिकी, सॉफ्टवेयर, प्रणाली च वहति, अपितु उद्यमस्य आवश्यकतानां बृहत्-परिमाणेन कवरेजस्य सुविधां करोति, परिवर्तनप्रक्रियायाः त्वरिततां करोति
औद्योगिक-अन्तर्जाल-मञ्चस्य निर्माणस्य दृष्ट्या चाङ्गशा-नगरं उद्योग-लक्षणेषु केन्द्रितं भवति, औद्योगिक-समूहानां परिवर्तनं च प्रवर्धयति । चाङ्गशा-नगरेण स्मार्ट-निर्माणस्य औद्योगिक-अन्तर्जाल-समर्थन-नीतीनां च कृते त्रिवर्षीय-कार्ययोजना स्वीकृता अस्ति, येन कम्पनीः मञ्चानां निर्माणाय, उपयोगाय च प्रोत्साहयन्ति नीतिवित्तपोषणसमर्थनं उद्यमपरिदृश्यानां उद्घाटनेन च मञ्चसेवाप्रदातृणां वृद्धिः प्रवर्धिता अस्ति ।
विगतपञ्चवर्षेषु नगरेण बुद्धिमान् परिवर्तनं कार्यान्वितुं १६६० उद्यमानाम् प्रचारः कृतः, ७,००० तः अधिकाः अनुप्रयोगपरिदृश्याः निर्मिताः च । कुलम् २ राष्ट्रियस्तरीयाः औद्योगिक-अन्तर्जाल-द्वय-क्रॉस्-मञ्चाः ३३ नवीन-पीढीयाः कृत्रिम-बुद्धि-मुक्त-नवीनीकरण-मञ्चाः च संवर्धिताः सन्ति, तथा च १०० तः अधिकाः प्रान्तीय-स्तरीयाः मञ्चाः संवर्धिताः सन्ति "चीनस्य शीर्ष ५० स्मार्ट निर्माणसूची" कृते ५ कम्पनयः शॉर्टलिस्ट् कृताः, २७ कम्पनयः परियोजनाश्च राष्ट्रियस्मार्टविनिर्माणपायलटप्रदर्शनानां कृते अनुमोदिताः, तथा च १३ कम्पनयः राष्ट्रियस्मार्टविनिर्माणप्रदर्शनकारखानासूचौ शॉर्टलिस्ट् कृताः, सर्वाणि देशे शीर्षस्थानेषु स्थानं प्राप्तवन्तः .
याङ्गचेङ्ग इवनिंग् न्यूजः : चाङ्गशा-नगरस्य लघुमध्यम-उद्यमानां डिजिटल-परिवर्तने वर्तमानकाले काः मुख्याः समस्याः सन्ति? चाङ्गशा लघुमध्यम-उद्यमानां एतासां समस्यानां समाधानार्थं कथं साहाय्यं करोति?
यान जियालोङ्गः - लघु-मध्यम-उद्यमानां मुख्यतया अपर्याप्तज्ञानस्य, धनस्य अभावस्य, अपर्याप्त-तकनीकी-क्षमतायाः च समस्याः सन्ति । तेषां परिवर्तनस्य निवेशस्य निर्गमस्य च विषये संशयः भवति, अनुकूलितरूपान्तरणस्य उच्चव्ययस्य विषये चिन्तिताः सन्ति, परिवर्तनार्थं तान्त्रिकक्षमतायाः अपि अभावः भवति
अस्य कृते चाङ्गशा-नगरेण वित्तीय-सहायतायाः, कर-प्रोत्साहन-आदि-उपायानां माध्यमेन परिवर्तन-व्ययस्य न्यूनीकरणाय “उद्यमाः किञ्चित् योगदानं ददति, सेवाप्रदातारः किञ्चित् ददति, सर्वकारः च किञ्चित् पूरकं करोति” इति प्रतिरूपं स्वीकृतवान् परिवर्तने वेदनाबिन्दून् आवश्यकतानां च समाधानार्थं सर्वकारः सेवाः क्रीणाति, अनुकूलितसमाधानं च प्रदाति।
"सप्तचरणीय" कार्यान्वयनमार्गः
Yangcheng Evening News: डिजिटलरूपान्तरणस्य दृष्ट्या चाङ्गशानगरस्य के विशिष्टाः कार्यान्वयनपदार्थाः सन्ति? डिजिटलरूपान्तरणस्य प्रचारार्थं चाङ्गशानगरे केचन विशिष्टाः सफलाः प्रकरणाः साझां कर्तुं शक्नुवन्ति वा?
यान जियालोङ्गः : चाङ्गशा-नगरेण डिजिटलरूपान्तरणस्य "संयोजनपञ्चः" कार्यान्वितः अस्ति: डिजिटलरूपान्तरणसेवापारिस्थितिकीतन्त्रस्य निर्माणं, ढालचयनस्य प्रायोगिकीकरणं, पूर्णजीवनचक्रनिदानमूल्यांकनं च अन्ये "सप्तचरणीय" कार्यान्वयनमार्गाः च कर्तुं। एतेषां पदानां माध्यमेन वयं लघु-मध्यम-उद्यमानां कृते व्यापकं परिवर्तनसमर्थनं प्रदातुं अपेक्षयामः |
चाङ्गशा-नगरस्य उद्यमानाम् अङ्कीयरूपान्तरणस्य अनेके सफलाः प्रकरणाः सन्ति, यथा-
बुद्धिमान् विनिर्माणप्रदर्शनकारखानम् : चाङ्गशानगरेण अनेकैः कम्पनीभिः बुद्धिमान् विनिर्माणप्रदर्शनकारखानानां निर्माणं प्रवर्धितम्, यथा ज़ूमलियनस्य मानवरहितकारखानम्, यः वैश्विकनिर्माणयन्त्रसाधननिर्माणे उच्चस्तरस्य डिजिटलीकरणस्य प्रतिनिधित्वं करोति
औद्योगिक-अन्तर्जाल-मञ्च-अनुप्रयोगः : चाङ्गशा-नगरे संवर्धितः राष्ट्रिय-स्तरीयः औद्योगिक-अन्तर्जाल-द्वय-पार-मञ्चः, यथा वृक्षमूल-अन्तर्जालः, उद्यमानाम् व्ययस्य न्यूनीकरणाय, दक्षतां वर्धयितुं च सहायतार्थं औद्योगिक-अन्तर्जाल-समाधानस्य धनं प्रदाति
लघु-मध्यम-उद्यम-डिजिटल-परिवर्तन-प्रतिरूप-उद्यमाः : चाङ्गशा-नगरेण नीति-समर्थनस्य वित्तीय-सहायता-द्वारा च अनेके डिजिटल-परिवर्तन-प्रतिरूप-उद्यमानां निर्माणं कृतम् अस्ति
"Xiao Kuai Qing Zhen" उत्पादाः समाधानं च: Changsha City द्वारा प्रारब्धाः "Xiao Kuai Qing Zhen" उत्पादाः समाधानं च विशेषतया लघु-मध्यम-आकारस्य उद्यमानाम् कृते डिजाइनं कृतम् अस्ति यत् तेषां शीघ्रं डिजिटल-अनुप्रयोगानाम् कार्यान्वयनार्थं सहायतां कर्तुं, यथा द्रुतगत्या तैनात-उत्पादन-प्रबन्धन-प्रणाल्याः तथा च मेघसेवाः;
डिजिटल स्लाइस् कारखाना : हेन्गक्सिउ फार्मास्युटिकल् उदाहरणरूपेण गृह्यताम् डिजिटलरूपान्तरणस्य माध्यमेन कम्पनी हुनाननगरे प्रथमं डिजिटलस्लाइस् कारखानम् स्थापितवती, यया उत्पादनप्रक्रियायाः स्वचालनस्य बुद्धिमत्ता च साकारः अभवत् तथा च औषधस्य गुणवत्तायां उत्पादनदक्षतायां च सुधारः अभवत्
आतिशबाजी-पटाखा-उद्योगस्य डिजिटल-रूपान्तरणम् : चाङ्गशा-नगरेण आतिशबाजी-पटाखा-उद्योगस्य पारम्परिक-उद्योगः अपि डिजिटल-रूपान्तरणस्य पायलट्-रूपेण समाविष्टः अस्ति, तथा च उन्नत-उत्पाद-निरीक्षण-सुरक्षा-प्रबन्धन-प्रणालीं प्रवर्तयित्वा सम्पूर्णस्य उद्योगस्य सुरक्षा-उत्पादन-स्तरं सुधरितम् अस्ति
एते प्रकरणाः भिन्न-भिन्न-उद्योगेषु, आकारेषु च उद्यमानाम् अङ्कीय-परिवर्तनस्य प्रवर्धने चाङ्गशा-महोदयस्य प्रभावशीलतां प्रदर्शयन्ति, तथा च नूतन-गुणवत्ता-उत्पादकता-निर्माणे चाङ्गशा-संस्थायाः नवीनतां, अभ्यासं च प्रतिबिम्बयन्ति
याङ्गचेङ्ग इवनिंग् न्यूजः उद्यमानाम् डिजिटलरूपान्तरणस्य प्रवर्धनस्य प्रक्रियायां चाङ्गशा इत्यस्याः काः आव्हानाः अभवन्? भविष्ये तस्य अधिकं विकासः कथं भविष्यति ?
यान जियालोङ्गः उद्यमानाम् अङ्कीयरूपान्तरणस्य प्रवर्धनप्रक्रियायां चाङ्गशायाः समक्षं स्थापितानां चुनौतीनां मध्ये उद्यमानाम् परिवर्तनस्य इच्छायाः अभावः, अङ्कीयप्रौद्योगिकीअनुप्रयोगानाम् अनुपातस्य तटीयनगरानां च मध्ये अन्तरं, लघु तथा च अपूर्णप्रतिभादलानि सन्ति मध्यम-आकारस्य उद्यमाः । एतान् दोषान् दूरीकर्तुं सर्वकाराणां, उद्यमानाम्, सेवासंस्थानां च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते।
चाङ्गशा-नगरस्य लक्ष्यं २०२५ तमस्य वर्षस्य अन्ते यावत् प्रायः ५०० पायलट्-उद्यमानां पूर्ण-डिजिटल-परिवर्तन-कवरेजं प्राप्तुं वर्तते, येन लघु-मध्यम-आकारस्य उद्यमानाम् अङ्कीकरण-स्तरस्य व्यापक-प्रतिस्पर्धायाः च महत्त्वपूर्णं सुधारः भवति वयं आशास्महे यत् डिजिटलरूपान्तरणस्य माध्यमेन चाङ्गशा-नगरस्य विनिर्माण-उद्योगस्य विकासं उच्च-स्तरीय-बुद्धिमान्, हरित-विकासान् प्रति प्रवर्धयिष्यामः, तथा च वैश्विक-प्रतिस्पर्धात्मक-उन्नत-निर्माण-उच्चभूमि-रूपेण तस्य निर्माणं कुर्मः |.
पाठ |
चित्राणि च विडियो च!सञ्चारकः हुआङ्ग टिङ्गः
प्रतिवेदन/प्रतिक्रिया