समाचारं

पान झान्ले - अहं मन्ये सः अतीव सुन्दरं उक्तवान् अधिकवारं वक्तुं श्रेयस्करम्।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ऑस्ट्रेलिया-देशस्य प्रशिक्षकस्य संशयस्य प्रतिक्रियारूपेण! पान झान्ले - पाश्चात्यजनानाम् भ्रान्तिं कर्तुं कतिपयानि अपि वाराः वक्तुं श्रेयस्करम्
पेरिस-ओलम्पिक-क्रीडायां पुरुषाणां १०० मीटर्-फ्रीस्टाइल्-क्रीडायां पान झान्ले ४६.४० सेकेण्ड्-समयेन विजयं प्राप्य विश्व-अभिलेखं भङ्गं कृतवान् । परन्तु आस्ट्रेलियादेशस्य प्रसिद्धः तरणप्रशिक्षकः हॉक् इत्ययं मानवक्षमतायाः व्याप्तेः अन्तः एतत् असम्भवम् इति अवदत् ।
अस्मिन् विषये पान झान्ले मुख्यस्थानकस्य संवाददात्रेण सह साक्षात्कारे शान्ततया अवदत् यत् -
"अहं मन्ये यत् सः यत् अवदत् तत् अतीव उत्तमम्। पाश्चात्यजनानाम् भ्रान्तिं कर्तुं अधिकवारं वक्तुं श्रेयस्करम्, येन वयं उत्तिष्ठितुं शक्नुमः।""सः अद्यापि स्वयमेव फ्रेमं कृतवान्।""किन्तु, फ्रेमाः जनानां सेट् भवन्ति। यदि उत्तमः फ्रेमः अस्ति तर्हि अहं तस्मिन् कूर्दयिष्यामि। यदि दुष्टः फ्रेमः अस्ति तर्हि अहं तत् भङ्गयिष्यामि!"पान झान्ले इत्यस्य "फ्रेम थ्योरी" एतावत् दबंगः अस्ति!
पूर्वाग्रहं भङ्गयतु ! पान झान्ले डोपिंग विषये संशयस्य प्रतिक्रियां ददाति : स्वयमेव भवन्तु परिणामैः सह प्रभावीरूपेण प्रतियुद्धं कुर्वन्तु
पान झान्ले १.०८ सेकेण्ड् लाभं प्राप्य विश्वस्य तैरणजगति शीर्षस्थानं प्राप्तवान् । ४६ सेकेण्ड् ४० मध्ये सः स्वं अतिक्रम्य नूतनं विश्वविक्रमं स्थापितवान् । परन्तु तस्य उपलब्धिभिः केषुचित् पाश्चात्यदेशेषु संशयः उत्पन्नाः सन्ति । पूर्वं पेरिस्-ओलम्पिक-क्रीडायाः पूर्वसंध्यायां चीन-देशस्य राष्ट्रिय-तैरण-दलेन या गहन-डोपिंग-परीक्षण-घटना अभवत्, सा अपि व्यापकं ध्यानं, उष्णचर्चा च उत्पन्नवती
पान झान्ले - वयं निश्चितरूपेण आशास्महे यत् पक्षपातं न करिष्यामः। केवलं अभिलेखभङ्गस्य वा उत्तमपरिणामस्य वा कृते अहम् आशासे यत् एतादृशाः अधिकाः जनाः प्रत्येकं विश्वविक्रमं भङ्गयिष्यन्ति, येन रोचकं भविष्यति।
मुख्यालयस्य संवाददाता - भवान् दुःखितः अनुभवति वा ? किं भवन्तः अन्यायं अनुभविष्यन्ति ?
पान झान्ले - निश्चितरूपेण, यतः अहं निर्दोषः अस्मि। मम डोपिंगपरीक्षां सहितं गतवर्षे ५० वाराधिकवारं च अस्मिन् वर्षे मेमासात् जुलैमासपर्यन्तं नकारात्मकं जातम्, वयं च किं खादितवन्तः पिबन्तः च इति प्रभारी आसन्। कठोरपरीक्षणानन्तरं ज्ञातं यत् औषधस्य प्रयोगः दुरुपयोगः वा नास्ति ।
मुख्यालयस्य संवाददाता - परिवर्तनार्थं भवान् किं अवलम्बितुं शक्नोति ?
पान झान्ले - अतः अस्माभिः तेषां पूर्वाग्रहान् भङ्गयितुं आवश्यकम्। प्रथमं प्रथमं स्वयमेव भूत्वा निर्दोषत्वं सुनिश्चितं कुर्वन्तु। द्वितीयं तु परिणामानां उपयोगेन तेषां विरुद्धं प्रभावीरूपेण प्रतियुद्धं करणीयम्।
पान झान्ले स्वस्य २० वर्षं कथं आचरितवान् ? “अद्य अहं न्यूनकुंजी भवितुम् इच्छामि यदा अहं नीचः भवितुम् न शक्नोमि।”
२०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायां पुरुषाणां ४x१०० मीटर्-मेड्ले-रिले-क्रीडायां पान झान्ले चमत्कारिकरूपेण पुनरागमनं कृतवान् ।
मुख्यालयस्य संवाददाता - भवान् स्वस्य २० वर्षं कथं आचरितवान् ?
पान झान्ले - अन्ये मम जन्मदिनस्य शुभकामनाम् अयच्छन्ति, अपि च कामयन्ति यत् अहम् अन्ततः ४६ सेकेण्ड्-अङ्कं भङ्ग्य मम इच्छां पूर्णं कृतवान्।
मुख्यालयस्य संवाददाता : २० दिनाङ्कः महत् जन्मदिनम् अस्ति वा एतत् भवतः इच्छा अस्ति वा?
पान झान्ले - कथं २० वर्षाणि महत् जन्मदिनम् अस्ति यदा अहं १८ वर्षीयः आसम् तदा कश्चन मां अवदत् यत् १९ वर्षाणि अपि महत् जन्मदिनम् अस्ति।
मुख्यालयस्य संवाददाता - पूर्वं भवतः जन्मदिनम् कथं आचरितम्, मातापितरौ भवतः कृते कथं आचरितवन्तौ?
पान झान्ले - पूर्वं केवलं केकः एव आसीत्, कदाचित् अहं रक्तानि लिफाफानि वा लघु-उपहारं वा ददामि स्म अधुना अहं इव अनुभवामि यत् मया एतेषां विषये इतः परं चिन्ता नास्ति |
पान झान्ले - अहं मन्ये यत् एषः केवलं सामान्यः दिवसः एव, अद्यापि मम कृते परिश्रमस्य बहुकालः अस्ति।
मुख्यालयस्य संवाददाता - जनाः एतानि साधारणानि कार्याणि असामान्यं भवितुं अनन्तरमेव कुर्वन्ति।
पान झान्ले - विशेषतः यदा पूर्वं मम ग्रेड् नासीत् तदा अहम् अपि स्वस्य लाभं ग्रहीतुं, हस्ताक्षरं कर्तुं, प्रतिदिनं मम जन्मदिनस्य घोषणां कर्तुम् इच्छामि स्म, परन्तु अधुना अहं पश्यामि यत् मम दृष्टिः अद्यापि अतिदूरदर्शिता अस्ति।
मुख्यालयस्य संवाददाता - अदूरदर्शितायाः किं अर्थः ?
पान झान्ले - यतः भवन्तः प्रतिदिनं प्रशिक्षणे सम्यक् अभ्यासं कर्तुं न शक्नुवन्ति, तथापि भवन्तः अन्येभ्यः वदन्ति यत् अद्य भवतः जन्मदिनम् अस्ति, कश्चन भवन्तं अभिनन्दितुम् इच्छति।
मुख्यालयस्य संवाददाता - परन्तु भवान् पूर्वमेव विश्वविजेता अस्ति।
पान झान्ले - आम्, अतः अद्य अहं यदा निम्न-कुंजी भवितुम् इच्छामि तदा निम्न-कुंजी भवितुम् न शक्नोमि, परन्तु यदा मम परिणामः नास्ति तदा अहं उच्च-प्रोफाइल-रूपेण भवितुं न शक्नोमि यदा अहं उच्च-प्रोफाइलः भवितुम् इच्छामि।
स्रोत |.CCTV News Client
# ओलम्पिक १०० टिप्पणियाँ#
प्रतिवेदन/प्रतिक्रिया