समाचारं

मस्कः - SpaceX इत्यस्य पञ्चमः Starship परीक्षणविमानः “प्रायः सप्ताहत्रयेषु” भविष्यति ।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News on August 12, SpaceX CEO Elon Musk, 1999 इत्यस्य नवीनतमवक्तव्यस्य अनुसारम्।कम्पनीयाः बहुप्रतीक्षितस्य स्टारशिपस्य पञ्चमस्य परीक्षणविमानस्य सेप्टेम्बरमासपर्यन्तं विलम्बः भवितुं शक्यते. अस्मिन् वर्षे जूनमासे स्टारशिप् इत्यनेन चतुर्थं परीक्षणविमानं सम्पन्नं कृत्वा बूस्टर-अन्तरिक्षयान-मञ्चयोः सफलतया मृदु-अवरोहणं कृत्वा ऐतिहासिकं सफलतां प्राप्तम् ततः परं स्पेसएक्स् पञ्चमपरीक्षणविमानस्य सज्जतायां कार्यं कुर्वन् अस्ति, यत्र द्वितीयचरणस्य इञ्जिनस्य, प्रक्षेपणगोपुरस्य च परीक्षणं भवति, विशेषतः बहुप्रतीक्षितस्य अत्यन्तं जोखिमपूर्णस्य च गोपुरग्रहणप्रौद्योगिक्याः


स्रोतः - स्पेसएक्स

एषा एव नूतना गोपुरग्रहणप्रौद्योगिक्याः कारणात् परीक्षणविमानस्य विलम्बः अभवत् । स्पेसएक्स् इत्यनेन पूर्वं उक्तं यत् एफएए-संस्थायाः अनुमोदनं प्राप्यमाणमात्रेण पञ्चमं परीक्षणविमानयानं कर्तुं शक्नोति । तथापि,गोपुरग्रहणप्रौद्योगिकी पूर्वविमानयोजनाभ्यः भिन्ना अस्ति, येन अनुमोदनस्य कठिनता वर्धते ।

गतसप्ताहे स्पेसएक्स् इत्यनेन सामाजिकमाध्यमेषु घोषणा कृता प्रतीक्षमाणः स्पेसएक्स् रॉकेटपुनर्प्राप्तिकार्यक्रमस्य परीक्षणं, षष्ठपरीक्षणविमानस्य सज्जतां च अग्रे सारयिष्यति।

मस्कः कालमेव X मञ्चे अवदत्,स्टारशिपस्य पञ्चमं उड्डयनं "प्रायः ३ सप्ताहेषु" भविष्यति।, यस्य अर्थः अस्ति यत् परीक्षणविमानयानं सेप्टेम्बरमासपर्यन्तं स्थगितुं शक्यते। मस्कः पूर्वं उक्तवान् यत् अस्मिन् मासे परीक्षणविमानयानं भविष्यति, परन्तु गोपुरग्रहणप्रौद्योगिक्याः जोखिमाः FAA-संस्थायाः अनुमोदनसमयं विस्तारितवन्तः इति भासते।


गोपुरग्रहणस्य अतिरिक्तं, २.स्पेसएक्स् पञ्चमे परीक्षणविमानयानस्य अपरं प्रमुखपरीक्षा अपि कर्तुं शक्नोति - अन्तरिक्षइञ्जिनस्य पुनः प्रज्वलने. टेक्सास्-देशस्य बोका-चिका-नगरे स्थानीय-माध्यमेन गृहीतं भिडियो दर्शयति यत् स्पेस-एक्स्-इत्यनेन द्वितीय-चरणस्य रॉकेट्-इत्यस्मिन् वैक्यूम-प्रकारस्य रैप्टर्-इञ्जिनस्य परीक्षणं कृतम्, यत् अन्तरिक्ष-इञ्जिनस्य पुनः आरम्भस्य सूचकं भवितुम् अर्हति

तदतिरिक्तं आईटी हाउस् इत्यनेन अवलोकितं यत् चतुर्थपरीक्षणविमानयानस्य अनन्तरंस्पेसएक्स् इत्यनेन द्वितीयचरणस्य सहस्राणि इन्सुलेशन-टाइल्स् अपि पूर्णतया प्रतिस्थापितानि. यद्यपि द्वितीयचरणस्य प्रथमं सफलं मृदु-अवरोहणं एतत् आसीत् तथापि ताप-निरोध-टाइल्-इत्यस्य अनुचित-स्थापनस्य कारणेन रॉकेटस्य अग्रभागे अग्निः प्रज्वलितः, यत् मस्कस्य पूर्व-भविष्यवाणीभिः सह सङ्गतम् आसीत्

FAA अनुमोदनस्य प्रतीक्षां कुर्वन् स्पेसएक्स् अग्रिमपीढीयाः स्टारशिप् रॉकेटस्य अपि सक्रियरूपेण विकासं कुर्वन् अस्ति । अस्मिन् मासे कम्पनी रैप्टर् ३ इञ्जिनस्य प्रथमं परीक्षणं सफलतया कृतवती । पूर्वपीढीयाः तुलने नूतनस्य इञ्जिनस्य डिजाइनस्य बहु सरलीकरणं कृतम् अस्ति, मुख्यघटकानाम् अनुकूलनं कृत्वा चोदनं वर्धयित्वा एकटनात् अधिकं भारं न्यूनीकृतम् अस्ति

आगामिषु सप्ताहेषु स्पेसएक्स् स्थिर-अग्निपरीक्षां वा आर्द्र-अभ्यासं अपि कर्तुं शक्नोति । तदतिरिक्तं कम्पनी बोका चिका-नगरे द्वितीयं प्रक्षेपणगोपुरं निर्माति, प्रतिवर्षं २५ स्टारशिप-प्रक्षेपणानां समर्थनार्थं नूतनं इञ्जिनपरीक्षणक्षेत्रं च निर्माति