समाचारं

अमेरिकनः अनिद्राग्रस्तः दिग्गजः ७८ घण्टाः यावत् वर्ल्ड आफ् वारक्राफ्ट् इति क्रीडां कृत्वा गिनीज-क्रीडायाः नूतनं अभिलेखं स्थापयति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गिनीज इत्यनेन आधिकारिकतया घोषितं यत् अनिद्रारोगेण पीडितः अमेरिकी-समुद्रीसेनायाः दिग्गजः जस्टिन ओ'डॉनेल् ७८.५ घण्टापर्यन्तं निरन्तरं "वर्ल्ड आफ् वारक्राफ्ट्" इति क्रीडति स्म, येन विश्वस्य दीर्घतमस्य गेमिंग्-समयस्य नूतनः अभिलेखः स्थापितः


"दीर्घतम-मैराथन्"-अभिलेखस्य नियमानुसारं जस्टिन्-क्रीडायाः प्रत्येकं घण्टायाः अनन्तरं पञ्चनिमेषाणां विश्राम-कालः भविष्यति - अस्मिन् समये एव सः झपकीं ग्रहीतुं, भोजनं कर्तुं वा शौचालयस्य उपयोगं कर्तुं वा शक्नोति वस्तुतः जस्टिनः सर्वथा न निद्राति स्म सः अवदत् यत् तस्य वास्तविकरूपेण विश्रामस्य आवश्यकता नास्ति, परन्तु सः तस्य समयस्य उपयोगं कृत्वा व्यायामं कर्तुं, स्वश्वेन सह क्रीडितुं, बर्गरं निर्मातुं च शक्नोति स्म । सः ८० निमेषपर्यन्तं विश्रामसमयं विना अभिलेखप्रयासं सम्पन्नवान् ।

जस्टिनः सम्प्रति ट्विच् इत्यत्र पूर्णकालिकरूपेण प्रवाहयति, स्वस्य आयस्य १००% भागं दानार्थं दानं करोति, तथा च दैनन्दिनव्ययस्य समर्थनार्थं विकासकरूपेण अंशकालिकरूपेण कार्यं करोति अस्मिन् अभिलेखनिर्धारणप्रयासे सः प्रेक्षकैः सह न्यूजर्सी-हस्की-गृहस्य कृते ३००० डॉलरात् अधिकं धनं संग्रहितवान् । २०२० तमे वर्षात् सः स्वयमेव एकलक्षं डॉलरात् अधिकं दानं कृतवान् ।

जस्टिनः क्रीडां प्रवाहयति इति अन्यत् कारणं यत् दर्शकाः "पश्यितुं शक्नुवन्ति यदा जनाः अनिद्रायाः संघर्षं कुर्वन्ति तदा किं भवति" इति । "अहं शारीरिकरूपेण श्रान्तः अस्मि, मानसिकरूपेण न श्रान्तः अस्मि" इति सः अवदत् "दीर्घकालं यावत् धीरो भवितुं सामान्यसमस्यानां बहूनां न पीडितः अस्मि, यथा निद्रा, श्रवणमतिभ्रमः। केचन जनाः स्वभाषणं व्यङ्ग्यं कर्तुं आरभन्ते मत्तत्वेन च भ्रमः अपि भवेत् - —प्रायः एताः परिस्थितयः न सम्मुखीभवन्ति” इति ।


जस्टिनस्य निद्रायाः समस्याः २००५ तमे वर्षे निराश्रयत्वेन आरब्धाः । पश्चात् सः समुद्रसेनायाः सदस्यः अभवत्, २०१० पर्यन्तं सेवां कृतवान्, परन्तु सैन्यसेवायां सेवां कृत्वा तस्य अनिद्रा अधिका अभवत् इति अवदत् । सः कदाचित् २०० घण्टाः यावत् ऋजुतया जागृतः आसीत्, सप्ताहे केवलं १५ घण्टाः एव निद्रां करोति स्म । नूतनचिकित्सायाम् अधुना सः रात्रौ प्रायः २-४ घण्टाः निद्रां कर्तुं शक्नोति ।