2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वु चाङ्गशुओ मुक्तहस्तपुष्पेषु सर्वोत्तमः आसीत् सः जू वेइ, बाडा शान्रेन् च इत्येतयोः कृते शिक्षितवान्, उभयोः उत्तमयोः स्वविचारं च प्राप्तवान् । सुलेख-मुद्रा-कटन-विषये तस्य उपलब्धयः अपि जगति प्रशंसिताः सन्ति, तस्य सर्वोत्तमः विषयः अस्ति यत् सः सुलेख-मुद्रा-कटन-ब्रश-कार्यं, छूरी-गतिम्, रचनां, मुद्रां च चित्रकलायां एकीकृत्य उपलेख-समृद्धां अद्वितीयां चित्रशैलीं निर्माति गुलदाबः एकः विषयः अस्ति यस्य चित्रणं वू चाङ्गशुओ प्रायः करोति । गुलदाउदीचित्रं शिलाभिः सह भवितुं शक्नोति, चित्रस्य विशालाः क्षेत्राणि घर्षिताः, कलङ्किताः च भविष्यन्ति, येन विचित्रं रोचकं च दृश्यं निर्मीयते
क्यूई बैशी इत्यनेन चित्रस्य विषये स्वस्य काव्ये लिखितम् यत् "सेप्टेम्बरमासे पश्चिमवायुः हिमवत् भवति, वायुः च निर्मलः भवति, दक्षिणोद्याने बैंगनीमेघाः च स्पष्टाः भवन्ति । मया झुलान् बहिः पुष्पाणि द्रष्टव्यानि, यथा न ।" मालीं तस्य नाम पृच्छितुं प्रेरयितुं” इति।
वु चाङ्गशुओ शीर्षकस्य आरम्भे साहसेन गायितवान् यत् "चाई शहतूतस्य सुन्दरः वर्णः अस्ति, किउ धारातटे प्रत्यारोपयन्तु!"
सेप्टेम्बरमासे यः कोऽपि गुलदाउदी-प्रशंसकं चषकं धारयति सः बृहत्-अतिथिषु पुष्पितः भविष्यति । द्विगुणनवममहोत्सवे वेष्टनस्य समीपे वर्षा वर्षा वायुः च मद्यं आनयन्ति । मुद्राः - फौ धारस्य अधः "उपविष्टं गृहाण" इति शब्दः अस्ति, यः कटुलोहः अस्ति । मुद्रा : वू जुन् इत्यस्य निजीमुद्रा
शरत्पण्डितगृहस्य चत्वारि भित्तिः शीतगन्धपूर्णाः, वेष्टने वर्षा विरलाः सन्ति ।