2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनदेशः एतावत् विशालः अस्ति
प्रतिदिनं प्रतिघण्टां प्रतिक्षणम्
विभिन्नेषु स्थानेषु भिन्नाः जनाः
विविधं जीवनं जीवन्तु
एतत् सर्वं च
भ्रमणार्थं बहिः न गमनम्
भवन्तः कदापि न जानन्ति स्यात्
01
अहं यावत् जोखाङ्ग-मन्दिरस्य बार्खोर्-वीथिं न गतः तावत् अहं न जानामि स्म
प्रत्ययः भवति
आजीवनं तीर्थयात्रा इति कथयन्तु
02
यावत् अहं Qinghai Guide न गतः तावत् अहं न जानामि स्म
पीतनदी अपि एतावता स्पष्टा भवितुम् अर्हति
03
अहं यावत् यान्’अन् न गतः तावत् अहं न जानामि स्म
एतत् न केवलं क्रान्तिकारी तीर्थम् अस्ति
दूरं निगूढाः बहवः भव्य-गङ्गा अपि सन्ति
04
अहं यावत् दुलोङ्गजियाङ्ग-नगरं न गतः तावत् अहं न जानामि स्म
त्वरितनद्याः पारं पाशमार्गे "उपविष्टः"
गभीराणां गङ्गाभिः यात्रा
कियत् साहसस्य आवश्यकता अस्ति
05
अहं यावत् एन्शी न गतः तावत् अहं न जानामि स्म
सेम्पोर्ना-नगरं गन्तुं आवश्यकता नास्ति
"काचसमुद्रस्य" सम्मुखीभवितुं शक्नुथ ।
06
अहं यावत् एरशान् न गतः तावत् अहं न जानामि स्म
एर्षणः पर्वतः नास्ति
परन्तु कस्यापि पर्वतस्य अपेक्षया सुन्दरतरम्
07
किङ्ग्लोङ्ग ७२ तमे मोड़मार्गं गतः
तदा एव मया ज्ञातं यत् पर्वतमार्गस्य अष्टादशाधिकाः वाराः सन्ति इति किम्
08
अहं यावत् सिचुआन्-नगरस्य हेइशुइ-नगरं न गतः तावत् अहं न जानामि स्म
पश्चिमे सिचुआन्-देशस्य सुन्दरतमं रङ्गिणं वनं हेइशुइ-नगरे अस्ति
09
अहं यावत् झाङ्गये न गतः तावत् अहं न जानामि स्म
रङ्गिणः डैन्क्सिया द्रष्टुं उष्णवायुबेलुनस्य सवारीं कुर्वन्तु
Türkiye मध्ये रोमांस
10
अहं यावत् टेङ्गचोङ्ग गिन्कगो ग्रामं न गतः तावत् अहं न जानामि स्म
जिन्कगो बिलोबा
प्राचीनः ग्रामः सुवर्णदुर्गरूपेण परिणतः
11
अहं यावत् होह शील् न गतः तावत् अहं न जानामि स्म
"जीवननिषिद्धक्षेत्रम्" केवलं मानवानाम् निषेधं करोति
पठारात्माः वन्यधावन्ति
12
अहं यावत् सिङ्घुआनगरं न गतः तावत् अहं न जानामि स्म
रेपसीडपुष्पसमुद्रे नौकायानं
चित्रे इव वास्तवम्
13
अहं यावत् हुआङ्ग्लिंग्-नगरं न गतः तावत् अहं न जानामि स्म
तत्र फलानां आनन्दः भवति
शै किउ इति उच्यते
14
अहं यावत् अञ्जिहाई ग्राण्ड् कैन्यन् न गतः तावत् अहं न जानामि स्म
प्रकृतेः आश्चर्यम्
शब्दात् परं स्तब्धः
15
अहं यावत् चोङ्गकिङ्ग्-नगरं न गतः तावत् अहं न जानामि स्म
अत्र नेविगेशनं व्यर्थम् अस्ति
छतौ काराः चालयन्ति
लघुरेलमार्गः उपरि गच्छति
प्रथमतलः मार्गः अस्ति
११ तमः अद्यापि मार्गः एव अस्ति
16
अहं यावत् शिशिरे जिलिन् न गतः तावत् अहं न जानामि स्म
तत्र शीतः "पुष्पसमुद्रः" अस्ति यस्य नाम रिमे
17
अहं यावत् लोप् नूर् न गतः तावत् अहं न जानामि स्म
वायुमयः वालुकीयः च
अत्यन्तं यावत् निर्जनता एकप्रकारः अस्ति
आत्मानं प्रत्यक्षतया कथं अनुभवितव्यम्
18
अहं तावत्पर्यन्तं न जानामि स्म यावत् अहं हेनान् प्रान्ते मियाओशाङ्गग्रामं न गतः
गृहं न केवलं भूमौ एव निर्मातुं शक्यते
भूमौ अपि खननं कर्तुं शक्यते
19
अहं यावत् किङ्ग्डाओ-नगरं न गतः तावत् अहं न जानामि स्म
अत्र नगरीयसौन्दर्यशास्त्रं सर्वाधिकं सजीवरूपेण प्रतिबिम्बितम् अस्ति
20
अहं यावत् झिन्जियाङ्ग-नगरं न गतः तावत् अहं न जानामि स्म
चीनदेशः कियत् विशालः अस्ति
केवलं एकः झिन्जियाङ्गः
भवन्तः जीवनस्य अधिकांशं भागं क्रीडितुं शक्नुवन्ति
21
अहं यावत् अन्तः मङ्गोलियादेशं न गतः तावत् अहं न जानामि स्म
नीलगगनं, श्वेतमेघाः, प्रायरी च अत्र
अहं वस्तुतः किमपि PS न कृतवान्
22
अहं यावत् लिउझौ-नगरं न गतः तावत् अहं न जानामि स्म
अहः रात्रौ वा किमपि न भवतु
स्थानीयजनानाम् घोंघा नूडल्स् प्रति प्रेम
इदं “औषधम्” इव अस्ति यत् न त्यक्तुं शक्यते
23
यावत् अहं शिशिरस्य गहने बीजिंगनगरं न गतः तावत् अहं न जानामि स्म
हिमपातः भवति
निषिद्धनगरं निषिद्धनगरम् अभवत्
24
अहं यावत् झिमलिंगं न गतः तावत् अहं न जानामि स्म
नानजिङ्ग् वस्तुतः शरदऋतौ एकं "कनस्" गोपयति
25
अहं यावत् लिन्झोउ-नगरस्य हेइलोङ्गटान्-नगरं न गतः तावत् अहं न जानामि स्म
१४० मीटर् "हिम क्रिसमस वृक्षः" ।
एतावत् सुन्दरं यत् त्वं नेत्राणि हर्तुं न शक्नोषि
26
अहं यावत् युन्नान् न गतः तावत् अहं न जानामि स्म
मेघानां अनेकाकाराः सन्ति
27
अहं यावत् निङ्गुनगरं न गतः तावत् अहं न जानामि स्म
चीनदेशस्य शान्क्सी-नगरे वस्तुतः एकं स्थानं अस्ति यत् ग्रीष्मकाले हिमं न द्रवयति
सहस्रवर्ष हिमगुहा
28
अहं यावत् बाशां न गतः तावत् अहं न जानामि स्म
प्रत्येकं बाशः स्वजीवने एकं वृक्षं रोपयिष्यति
मृत्योः अनन्तरं प्रियजनानाम् स्मरणार्थं अन्यः वृक्षः रोपितः भविष्यति
29
अहं यावत् डोङ्गचुआन् न गतः तावत् अहं न जानामि स्म
सिगरेटं धूमपानं कुर्वन् वृद्धस्य फोटो "नकली" (मञ्चितः) अस्ति ।
परन्तु रक्तपृथिव्याः सौन्दर्यं वास्तविकम् अस्ति
30
अहं यावत् झागाना न गतः तावत् अहं न जानामि स्म
अत्र प्रातःकाले
द्वारं उद्घाट्य परीभूमिं प्राप्स्यसि
31
अहं यावत् पञ्जियाकोउ जलाशयं न गतः तावत् अहं न जानामि स्म
अत्र सरोवरस्य अधः किमपि निगूढम् अस्ति
चीनदेशे एकमात्रं “जलान्तरमहाप्राचीरम्”
32
अहं यावत् एवरेस्ट् पर्वतं न गतः तावत् अहं न जानामि स्म
अत्र "शवः" इति चिह्नम् ।
33
अहं यावत् सुइयाङ्ग्, गुइझोउ-नगरं न गतः तावत् अहं न जानामि स्म
अहं प्रायः आश्चर्यजनकं तमाशां त्यक्तवान्:
Youtong नदी पृथिवी दरार
34
अहं यावत् यिलीनगरं न गतः तावत् अहं न जानामि स्म
विदेशगमनस्य आवश्यकता नास्ति
प्रोवेन्स्-नगरस्य बैंगनी-रोमान्स्-विषये भवन्तः सम्मुखीभवितुं शक्नुवन्ति
35
अहं यावत् फुजियान् प्रान्ते झाङ्गजियाओ ग्रामं न गतः तावत् अहं न जानामि स्म
कंकड़गृहम्
तैलचित्रम् इव
36
अहं यावत् तिब्बतदेशं न गतः तावत् अहं न जानामि स्म
तिब्बतीनां दृष्टौ
आकाशं दफनम् स्वर्गस्य मार्गः अस्ति
37
अहं यावत् लुगु-सरोवरं न गतः तावत् अहं न जानामि स्म
कन्यादेशः वस्तुतः अस्ति
38
अहं यावत् हैलुओगौ न गतः तावत् अहं न जानामि स्म
हिमाच्छादितपर्वतानां पादे उष्णस्रोतेषु सिञ्चन्तु
अक्षरशः भवतः जीवनस्य प्रथमार्धात् क्लान्ततां प्रक्षालितुं शक्नोति
39
अहं यावत् बामेई न गतः तावत् अहं न जानामि स्म
अस्मिन् जगति वस्तुतः "स्वर्गः" अस्ति
40
अहं यावत् गुओलियाङ्ग-ग्रामं न गतः तावत् अहं न जानामि स्म
अत्र निवसितुं वास्तवमेव साहसस्य आवश्यकता भवति
41
अहं यावत् नु नदीतीरं न गतः तावत् अहं न जानामि स्म
अत्रत्याः जनाः क्रिश्चियनधर्मं मन्यन्ते
प्रातःकाले चर्चतः आगतः
जपस्य गायनस्य च लिसु संस्करणम्
42
यावत् अहं गुआङ्गडोङ्ग-नगरस्य चाओशान्-नगरं न गतः तावत् अहं न जानामि स्म
न कश्चित् गौः इतः जीवितः निर्गमिष्यति
43
अहं यावत् रेडबीच् न गतः तावत् अहं न जानामि स्म
प्रामाणिकं चीनीयं रक्तं किम् ?
44
यावत् अहं पारासेल् द्वीपं न गतः तावत् अहं न जानामि स्म
मालदीवदेशात् अस्य दृश्यं श्रेष्ठम् अस्ति
चीनदेशे “The Most Beautiful Island” इति उपाधिं प्राप्तुं योग्यः
45
अहं यावत् हुआङ्गलोङ्ग-वुकै-तडागं न गतः तावत् अहं न जानामि स्म
इति लोके अवशिष्टा मुक्ता
चीनदेशे अत्यधिकं चलस्थानानि सन्ति
प्रतीक्षमाणः भवतः पदेन तत् परिमाणं कुर्वन्
मातृभूमिस्य एतादृशं दृश्यम्
भवतः कथं रोचते
द्रष्टुं मित्रेभ्यः प्रेषयितुं मा विस्मरन्तु