समाचारं

अपूर्वम् ! Realme 320W फ्लैश चार्जिंग् आगच्छति: पूर्णचार्जिंग् केवलं 4 मिनिट् यावत् भवति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन १२ अगस्त दिनाङ्के ज्ञापितं यत् रियल्मे १४ अगस्त दिनाङ्के ३२०W सुपर-लाइट् स्पीड् सेकेण्ड् चार्जिंग् टेक्नोलॉजी विमोचयिष्यति।एतत् अद्यपर्यन्तं द्रुततमं मोबाईल् फोन् फ्लैश चार्जिंग् समाधानम् अस्ति तथा च अभूतपूर्वम् अस्ति।

ब्लोगर डिजिटल चैट् स्टेशन इत्यनेन ज्ञातं यत् Realme 320W फ्लैश चार्जिंग् प्रोटोटाइप् केवलं 4 निमेषेषु 100% यावत् चार्जं कर्तुं शक्नोति, परन्तु अस्मिन् स्तरे बैटरी क्षमता बृहत् नास्ति।


पूर्वं Realme इत्यनेन 240W फ्लैश चार्जिंग प्रौद्योगिक्याः सामूहिकं उत्पादनं प्रारब्धं यत् बैटरी क्षमता 4600mAh अस्ति, यत् 10 निमेषेभ्यः न्यूनेन समये 100% यावत् चार्जं कर्तुं शक्यते .

यथा वयं सर्वे जानीमः, उच्चतर-शक्ति-द्रुत-चार्जिंग्-करणेन ताप-विसर्जन-आयुः, सुरक्षा-व्ययः च अनेकानि आव्हानानि सन्ति, एते कारकाः परस्परं सम्बद्धाः सन्ति, तेषां सर्वेषां समाधानं सुलभं न भवति

यथा यथा चार्जिंगशक्तिः अधिका भवति तथा तथा चार्जिंगप्रक्रियायां उत्पद्यमानं तापं निरन्तरं वर्धते, येन मोबाईलफोनस्य, चार्जरस्य, तारस्य च तापविसर्जनस्य अधिकानि आवश्यकतानि अग्रे स्थापयन्ति, येन व्ययस्य वृद्धिः अनिवार्यतया भविष्यति

अतः Realme 320W फ्लैश चार्जिंग् अस्मिन् स्तरे व्यापकरूपेण लोकप्रियं कर्तुं न शक्यते, तस्य मूल्यं केवलं उच्चस्तरीय-प्रमुखैः एव किफायती भविष्यति इति अपेक्षा अस्ति ।

अनुभवस्य विशिष्टं, एण्ड्रॉयड् उद्योगे मुख्यधारायां 120W इत्यस्य तुलने 4-मिनिटस्य पूर्णचार्जवेगः महत्त्वपूर्णतया उन्नतः अस्ति, यत् पूर्ववर्ती अनुभवः विखण्डितशक्तिपुनर्पूरणम् अधुना विखण्डितसमये पूर्णतया चार्जं कर्तुं शक्यते, येन स्मार्टफोनचार्जिंगं नूतनपदे गच्छति।