समाचारं

शुद्धप्रवाहः २२ अरब युआन् अतिक्रान्तवान्!

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] गतसप्ताहे, स्टॉक ईटीएफ मुख्यतया शुद्धप्रवाहः आसीत्, कुल “धन-आकर्षक” 22.7 अरब युआन् अधिकः आसीत् ।

चाइना फण्ड् न्यूजस्य संवाददाता तियान ज़िन्

अगस्तमासस्य ९ दिनाङ्के (गतशुक्रवासरे) शङ्घाई-शेन्झेन्-योः शेयर-बजारयोः समायोजनं निरन्तरं भवति स्म, त्रयः अपि प्रमुखाः सूचकाङ्काः बन्दाः अभवन्, केचन निधयः सुरक्षायाः कृते समाधानं कर्तुं चयनं कृतवन्तः

स्टॉक ईटीएफ-बाजारे निधि-प्रवाह-आँकडाः दर्शयन्ति यत् ईटीएफ-मध्ये गतशुक्रवासरे १.२ अरब-युआन्-अधिकं शुद्ध-बहिर्वाहः अभवत्, यस्मिन् लाभांश-ईटीएफ-जीईएम-ईटीएफ-योः शुद्ध-प्रवाहः अधिकः आसीत्

यद्यपि ए-शेयर-बाजारः मुख्यतया गतसप्ताहे समायोजितः आसीत् तथापि स्टॉक-ईटीएफ-मध्ये समग्ररूपेण धनस्य शुद्धप्रवाहः दर्शितः, यत्र २२.७ अरब-युआन्-अधिकं सञ्चितं "सुवर्ण-आकर्षणं" अभवत्

एकस्मिन् दिने धनस्य शुद्धनिर्गमः १.२ अर्ब युआन् अतिक्रान्तवान्

विण्ड्-आँकडानां अनुसारं ९ अगस्तपर्यन्तं मार्केट्-मध्ये ९११ स्टॉक-ईटीएफ-सहितस्य (सीमापार-ईटीएफ-सहिताः) कुल-आकारः २.२९ खरब-युआन् आसीत्

स्टॉक ईटीएफ इत्यस्य पूंजीप्रवाहः दर्शयति यत् अस्थिरबाजारस्थितौ शुद्धबहिःप्रवाहः मुख्यतया गतशुक्रवासरे पूंजी आसीत्। अनुमानानुसारं तस्मिन् दिने स्टॉक् ईटीएफ-इत्यस्य शुद्धबहिःप्रवाहः १.२ अरब युआन्-अधिकः अभवत् ।

शुद्धक्रयणक्रमाङ्कनात् न्याय्यं चेत् सोमवासरे केवलं द्वौ स्टॉक् ईटीएफौ आस्ताम्, ययोः शुद्धप्रवाहः १० कोटियुआनतः अधिकः आसीत् । लाभांश-ईटीएफ-जीईएम-ईटीएफ-इत्येतयोः शुद्धप्रवाहस्य प्रथमस्थानं प्राप्तम् ।

विशेषतया, व्यापक-आधारित-सूचकाङ्के, ई फंड जीईएम ईटीएफ तथा हुआन जीईएम 50 ईटीएफ क्रमशः दक्षिणी सीएसआई 300 ईटीएफ, पेंगहुआ डाउ जोन्स ईटीएफ, जीएफ विज्ञान एण्ड टेक्नोलॉजी 50 ईटीएफ लीडर इत्यादीनां शुद्धप्रवाहः अभवत् शुद्धप्रवाहाः मार्गं अग्रणीः ।

उद्योगविषयाणां दृष्ट्या वैनगार्ड डिविडेण्ड् ईटीएफ इत्यस्य शुद्धप्रवाहः १९९ मिलियन युआन्, हार्वेस्ट डिविडेण्ड् लो वोलेटिलिटी ईटीएफ इत्यस्य शुद्धप्रवाहः ७३ मिलियन युआन्, हुआताई-बेरी हेङ्गशेङ्ग टेक्नोलॉजी ईटीएफ तथा हुआबाओ मेडिकल ईटीएफ इत्येतयोः शुद्धप्रवाहः अपि अधिकः आसीत्

प्रमुखनिधिकम्पनीनां स्वामित्वे स्थापितानां ईटीएफ-समूहानां समग्रशुद्धप्रवाहस्य गतिः निरन्तरं भवति स्म । तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासस्य ९ दिनाङ्के ई फण्ड् इत्यस्य ईटीएफ इत्यस्य कुलशुद्धप्रवाहः १९२ मिलियन युआन् अभवत्, यस्मिन् तस्मिन् दिने सुवर्णस्य ईटीएफ तथा जीईएम ईटीएफ इत्येतयोः शुद्धप्रवाहः क्रमशः १९३ मिलियन युआन्, १६६ मिलियन युआन् च अभवत् तदतिरिक्तं अर्धचालकचिप् ईटीएफ, औषधीय ईटीएफ, विज्ञान तथा प्रौद्योगिकी नवीनता बोर्ड 50 ईटीएफ इत्येतयोः अपि शुद्धप्रवाहस्य भिन्न-भिन्न डिग्री प्राप्ता

चीन-सम्पत्त्याः प्रबन्धन-ईटीएफ-मध्ये हाङ्ग-सेङ्ग-प्रौद्योगिकी-सूचकाङ्क-ईटीएफ-इत्यस्य शुद्ध-आयातस्य ४६ मिलियन-युआन्-रूप्यकाणां प्राप्तिः अभवत्, यस्य स्केलः २०.४१ अरब-युआन्-रूप्यकाणां भवति CSI 300 ETF चीनस्य शुद्धप्रवाहः 13 मिलियन युआन् प्राप्तवान्, यस्य स्केलः 120.531 अरब युआन् अभवत् । विज्ञानं प्रौद्योगिकी च ५० ईटीएफ इत्यस्य शुद्धप्रवाहः एककोटियुआन् प्राप्तवान्, यस्य स्केलः ६९.४८९ अरब युआन् अभवत् ।


SSE 50ETF, CSI 500ETF, CSI 1000ETF तथा अन्ये प्रमुखाः शुद्धबहिःप्रवाहाः

अगस्तमासस्य ९ दिनाङ्के केषुचित् स्टॉक् ईटीएफ-संस्थासु महत्त्वपूर्णं शुद्धं बहिर्वाहं दृष्टम् ।

धनस्य शुद्धबहिर्वाहात् न्याय्यं चेत्, शुक्रवासरे स्टॉक-ईटीएफ-मध्ये केवलं ६ मध्ये १० कोटि-युआन्-अधिकं शुद्ध-बहिर्वाहः अभवत्, यत्र एसएसई ५० ईटीएफ, सीएसआई ५०० ईटीएफ, सीएसआई १००० ईटीएफ च “रक्तहानि”-सूचौ अग्रणीः आसन्

शुद्धबहिर्वाहयुक्तेषु शीर्ष-२० स्टॉक-ईटीएफ-मध्ये एसएसई ५० ईटीएफ-मध्ये ६२१ मिलियन-युआन-अधिकं शुद्ध-बहिर्वाहः आसीत्; ४० कोटि युआन् इत्यस्य ।

परन्तु गतसप्ताहे पञ्चव्यापारदिनेषु समग्ररूपेण स्टॉक ईटीएफ-मध्ये शुद्धपूञ्जीप्रवाहस्य प्रधानता आसीत्, यस्मिन् काले कुल "धन-आकर्षक" २२.७ अरब युआन् अतिक्रान्तम्

तेषु Huatai-PineBridge, E Fund, GF, तथा ChinaAMC इत्यस्य CSI 300 ETF इत्यस्य शुद्धप्रवाहः 10 अरब युआन् इत्यस्मात् अधिकः आसीत्, यस्य भागः प्रायः 50% आसीत्; तदतिरिक्तं लाभांश ईटीएफ, अर्धचालक ईटीएफ, विज्ञान तथा प्रौद्योगिकी नवीनता ५० ईटीएफ इत्येतयोः अपि शुद्धप्रवाहस्य भिन्न-भिन्न डिग्री प्राप्ता । तस्मिन् एव काले गतसप्ताहे CSI 1000 ETF तथा CSI 500 ETF इत्येतयोः तुल्यकालिकरूपेण बृहत् शुद्धबहिः प्रवाहः अभवत् ।

बाजारस्य दृष्टिकोणं पश्यन् ई फंडस्य निधिप्रबन्धकः लियू जियानवेइ इत्यनेन उक्तं यत् सः इक्विटीबाजारे मध्यमदीर्घकालीननिवेशस्य अवसरानां विषये आशावादी अस्ति। वर्तमानबाजारस्य समग्रमूल्यांकनस्तरेन न्यूनानि अपेक्षाः प्रतिबिम्बितानि एकदा विदेशेषु व्याजदरेषु कटौतीचक्रं आरभ्यते तदा तरलतास्तरस्य महती सुधारः अपेक्षितः भवति, निगमलाभेषु क्रमेण उत्तमवृद्धिः पुनः आरभ्यते, तथा च इक्विटीसम्पत्त्याः समग्रजोखिमप्रतिफलनं वर्तमानकाले तुल्यकालिकरूपेण उत्तमम् अस्ति .

वेल्स फार्गो फण्ड् इत्यनेन अपि उक्तं यत् दुर्बलस्य घरेलुपुनर्प्राप्तेः पृष्ठभूमितः विदेशेषु जोखिमसम्पत्तौ उच्चैः अस्थिरतायाः कारणेन अल्पकालीन ए-शेयराः बाधिताः भवितुम् अर्हन्ति। परन्तु वर्तमान ए-शेयर-मूल्यांकन, जोखिम-प्रीमियम-आदि-सूचकानाम् अद्यापि उत्तम-निवेश-प्रदर्शन-मूल्य-अनुपातः अस्ति यथा नीतिः मौलिक-सकारात्मक-कारकाणां च सञ्चयः निरन्तरं भवति, तथैव बाजार-स्थिरीकरण-संकेताः क्रमेण उद्भवन्ति इति अपेक्षा अस्ति


सम्पादकः : Xiaomo

समीक्षकः चेन सियाङ्गः

प्रतिलिपि अधिकार कथन

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)