समाचारं

द मार्वेल् सिनेमैटिक यूनिवर्स इत्यस्य उपेक्षिताः प्रेमकथाः, केचन प्रशंसकाः अपि न क्रीणन्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


विगतपञ्चदशवर्षेभ्यः मार्वेल्-सिनेमैटिक-ब्रह्माण्डः स्वस्य प्रतिष्ठित-सुपरहीरो-इत्यनेन, आकर्षक-कथा-रेखाभिः, शक्तिशालिभिः खलनायकैः च विश्वस्य प्रेक्षकान् आकर्षयति

परन्तु एक्शन्, हास्यं, उत्साहं च इत्येतयोः अतिरिक्तं सुपरहीरो-जनानाम् विश्वस्य उद्धारस्य व्यस्तकार्यक्रमे प्रेमस्य क्षणः अपि भवितुं प्रशंसकाः प्रतीक्षन्ते

यद्यपि केचन रोमान्स् मार्मिकाः सन्ति, यथा स्टीव रोजर्स् इत्यस्य पेग्गी कार्टर् इत्यस्य प्रति दीर्घकालीनप्रेम, टोनी स्टार्क् इत्यस्य पेपर पोट्स् इत्यनेन सह गहनसम्बन्धः, तथापि सर्वे रोमान्साः प्रेक्षकैः सह न प्रतिध्वनन्ति

नताशा रोमानोफ्-ब्रूस-बैनरयोः सम्बन्धः प्रशंसकान् आश्चर्यचकितं कृतवान् "एवेन्जर्स् २: एज आफ् अल्ट्रॉन्" इत्यस्मिन् तेषां सहसा अस्पष्टः अन्तरक्रियाः आरब्धाः, परन्तु पटकथालेखकः अस्य सम्बन्धस्य पूर्णतया अन्वेषणं कर्तुं असफलः अभवत् अन्ते एषः सम्बन्धः प्रायः विस्मृतः अभवत् .


स्टीव रोजर्स् तथा शेरोन् कार्टर् इत्येतयोः रोमान्स् मार्वेल् सिनेमैटिक यूनिवर्स इत्यस्मिन् विचित्रतमेषु अन्यतमम् अस्ति । एकत्र केचन क्षणाः अभवन् अपि दर्शकाः सर्वदा मन्यन्ते स्म यत् कैप् इत्यस्य सच्चा प्रेम पेगे इति, क्रिस इवान्सस्य एमिली वैनकैम्पस्य च सम्बन्धः अल्पायुषः आसीत्, रसायनशास्त्रस्य अभावात् असफलः च अभवत्


बकी बार्न्स् इत्यनेन सैम विल्सनस्य भगिनी सारा इत्यस्याः साक्षात्कारः कृतः, तस्य पश्चात्-एवेन्जर्स्: एण्ड्गेम् अनुभवस्य समये, तथा च द्वयोः संक्षिप्तः क्षणः इश्कबाजः अभवत्, परन्तु एषः सम्भाव्यः रोमान्स् अधिकं न विकसितः , येन केचन तस्य महत्त्वं प्रश्नं कृतवन्तः


"थोर्" इत्यस्मिन् आरब्धः जेन् फोस्टर इत्यनेन सह थोर् इत्यस्य रोमान्स् सुन्दरं आरब्धः परन्तु क्रमेण तस्य आकर्षणं नष्टम् । यदा "थोर्: रग्नारोक्" इत्यस्मिन् द्वयोः विच्छेदः जातः तदा कोऽपि आश्चर्यचकितः नासीत् इव ।


ब्ल्याक् पैन्थर इत्यस्मिन् दम्पती ओकोये वाकाम्बी च सत्तासङ्घर्षे विपरीतपक्षे स्तः । ओकोये स्वदेशस्य, स्वनेतृणां च प्रति निष्ठां विवाहस्य विषये स्थापयितुं न संकोचम् अकरोत्, अन्ततः वाकाम्बी पश्चात्तापं कृत्वा आत्मसमर्पणं कृतवान् ।


स्टीफन् स्ट्रेन्ज्-क्रिस्टेन-पामरयोः सम्बन्धः यत्र डॉक्टर् स्ट्रेन्ज्-इत्यस्मिन् आरब्धः तत्रैव समाप्तः, यदा च तयोः अद्वितीयः बन्धः आसीत्, तदा तस्य अन्वेषणं न्यूनं कृतम्, स्ट्रेन्ज्-इत्यस्य दम्भः च भावनात्मकविकासे बाधां जनयति


"द एटरनल्स्" इत्यस्मिन् सिर्सी-इकारिस्-योः मध्ये रोमान्सः अलोकप्रियः आसीत्, यावत् चलचित्रस्य आरम्भः अभवत्, तावत् प्रशंसकाः स्वस्य भावुकप्रेमस्य शक्तिं द्रष्टुं असमर्थाः अभवन्, अभिनेतानां मध्ये रसायनशास्त्रं च मृदु आसीत्


"स्पाइडर-मैन्: होमकमिंग्" इत्यस्मिन् पीटर पार्कर-लिज्-योः रोमान्स्-इत्येतत् आघातं प्राप्नोत् यतः खलनायकः लिज्-महोदयस्य पिता आसीत्, प्रशंसकाः च जानन्ति स्म यत् एम.जे.


"एवेन्जर्स् २: एज आफ् अल्ट्रॉन्" इत्यस्मिन् हॉकी क्लिण्ट् बार्टन् इत्यस्य गुप्तपत्न्याः लौरा इत्यस्याः तेषां बालकानां च उपस्थितिः प्रेक्षकान् आश्चर्यचकितं कृतवान् । तयोः अन्तरक्रियाः संक्षिप्तः आसीत्, पश्चात् ते थानोस् इत्यस्य अङ्गुलीनां स्नैपस्य शिकाराः अभवन् ।


२००८ तमे वर्षे निर्मितस्य द इन्क्रेडिबल हल्क् इत्यस्मिन् ब्रूस् बैनरस्य बेट्टी रॉस् इत्यस्य च रोमांसः अविस्मरणीयः आसीत्, यत्र चलच्चित्रस्य गतिः, आधारः च सम्बन्धस्य विकासं सीमितं कृतवान्, यदा मार्क रफैलो इत्यनेन बैनरस्य भूमिकां स्वीकृतवती तदा रोमान्स् अपि अविस्मरणीयः आसीत्


संक्षेपेण मार्वेल् सिनेमैटिक यूनिवर्स इत्यस्मिन् एतेषु केचन रोमान्स् आश्चर्यजनकाः सन्ति, केषुचित् गभीरतायाः अभावः अस्ति, केचन च एण्टीक्लाइमेक्टिकाः सन्ति तथा च केचन क्लासिक रोमान्स् इव जनानां हृदयेन सह लसितुं असफलाः भवन्ति।

"लिटिल् मीन्" रायन रेनॉल्ड्स् इत्यस्य अज्ञाताः गुप्ताः कृतिः

ताराणां मांसपेशीं प्राप्तुं मार्गं प्रकाशयन्: चलच्चित्रपात्राणां आकारे आश्चर्यजनकाः चालाः

हॉलीवुड्-गण्डा-प्रसिद्धाः केशैः कीदृशाः दृश्यन्ते

पर्दातः बहिः प्रतिद्वन्द्वी : हॉलीवुड्-अभिनेतारः ये स्वसह-अभिनेतृभ्यः द्वेष्टि