2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२० दिवसाभ्यधिकं यावत् सम्पर्कं त्यक्त्वा एकान्ते शिशापाङ्गमा हिमपर्वतस्य पदयात्राम् अकरोत् शङ्घाईनगरस्य रॉकी इत्यस्याः शवः प्राप्तः ।
अगस्तमासस्य १२ दिनाङ्के द पेपर (www.thepaper.cn) इत्यस्य एकः संवाददाता तिब्बत स्वायत्तक्षेत्रस्य शिगात्से-नगरे न्यालम्-मण्डलस्य जनसुरक्षा-ब्यूरो-इत्यत्र फ़ोनं कृतवान् कर्मचारिभिः उक्तं यत् कालमेव महिलायाः शवः प्राप्तः, सम्प्रति प्रासंगिक-अनुसन्धानं प्रचलति। अन्वेषणस्य परिणामः पश्चात् प्रकाशितः भविष्यति।
अस्मिन् लेखे रॉकी इत्यस्य छायाचित्राणि चित्राणि च सर्वाणि प्रासंगिकपक्षैः प्रदत्तानि सन्ति
१९ जुलै दिनाङ्के शङ्घाई-नगरस्य रॉकी इति महिला एकान्ते शिशापाङ्गमा-हिमपर्वतं प्रविष्टवती । २० दिनाङ्के सा अन्तिमवारं बहिः जगतः सम्पर्कं कृतवती ततः सम्पर्कं त्यक्तवती । रॉकी इत्यस्याः स्थानं ज्ञातुं तिब्बतस्य स्थानीयपुलिसस्य, बहिः समुदायस्य जनानां च सहायतां प्राप्तवन्तः रॉकी इत्यस्याः परिवारः मित्राणि च।
३० जुलै दिनाङ्के रॉकी इत्यस्य मातुलपुत्रः इति दावान् कुर्वन् एकः नेटिजनः द पेपर इत्यस्मै अवदत् यत् २० जुलै दिनाङ्के १०:३५ वादनस्य अनन्तरं रॉकी इत्यस्य मोबाईल-फोने डाटा-यातायातः नासीत्, कालः अपि नासीत्
केचन नेटिजनाः लेखं स्थापितवन्तः यत् लापता शङ्घाई-महिला रॉकी आइस-पैगोडा-वनस्य समीपे एव प्राप्ता इति ।
तस्य व्यक्तिं अन्वेष्टुं साहाय्यं कृतवान् बहिः दलस्य नेता झाङ्गमहोदयः पूर्वं द पेपर इत्यस्मै अवदत् यत् सः रॉकी इत्यस्य परममित्रस्य सुहृदः अस्ति इति ज्ञात्वा सः सामाजिकमञ्चेषु साहाय्यं याचयन् सन्देशं स्थापितवान् झाङ्गमहोदयः अवदत् यत् रॉकी ५६ किलोमीटर् व्यासस्य पादचारीमार्गस्य योजनां कृतवान् यत् ३-५ दिवसेषु सम्पन्नं कर्तुं शक्यते। १९ दिनाङ्के अपराह्णे रॉकी एकः एव हरितः तंबूः, रक्तपृष्ठपुटं, गैस-टङ्की, ७ दिवसान् भोजनं च गृहीत्वा पर्वतं प्रविष्टवान् ।
रॉकी इत्यस्य मूलनियोजितमार्गनक्शा
शिशापाङ्गमा उत्तर ढलान हिम पैगोडा वन
शिशापाङ्गमा, यत्र रॉकी पदयात्रा भवति, तत्र समुद्रतलात् ८,०२७ मीटर् ऊर्ध्वता अस्ति, एवरेस्ट् पर्वतात् दक्षिणपूर्वदिशि प्रायः १२० किलोमीटर् दूरे अयं विश्वस्य १४ स्थाने अस्ति ।