समाचारं

मीडिया ६ वारं पृष्टवती यत् "अमेरिकादेशः देशस्य विरुद्धः अस्ति": तैरणदलस्य प्रतिव्यक्तिः "थानोस्" किमर्थम्।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १२ दिनाङ्के बीजिंगसमये पेरिस् ओलम्पिकक्रीडायाः समाप्तिः अभवत् । क्षेत्रे स्पर्धायाः समाप्तिः अभवत्, परन्तु क्रीडाक्षमतां निर्वाहयितुम् संघर्षः अद्यापि वर्तते ।अमेरिकादेशस्य डोपिंग-काण्डः अद्यापि प्रकटितः अस्ति. अग्रिमः ओलम्पिकक्रीडा अमेरिकादेशस्य लॉस एन्जल्सनगरे भविष्यति।अमेरिकादेशेन प्रथमं विश्वं व्याख्यातव्यं यत् अस्य ओलम्पिकस्य परितः एतावन्तः "विचित्राः अमेरिकनघटनाः" काः सन्ति।

१ प्रश्नः

मम पिता शय्यायां नेत्रबिन्दवः पातितवान्।

मम कन्यायाः शयनं कृत्वा मादकद्रव्याणां परीक्षणं सकारात्मकं जातम्?

अस्मिन् ओलम्पिकक्रीडायां भागं गृह्णन्तः अमेरिकनक्रीडकानां मध्ये पूर्वमेव...क्रीडायाः पूर्वं एकादशाधिकानां जनानां मादकद्रव्याणां परीक्षणं सकारात्मकं इति उक्तम्, परन्तु अमेरिकी-अधिकारी न केवलं तान् दण्डं न दत्तवान्, अपितु तेषां कल्पनायाः पूर्णं क्रीडां अपि दत्त्वा वैश्विकदर्शकानां कृते दुर्बोधं किमपि लिखितवान्"त्रुटि" इत्यस्य कारणानि ।

यूएसएडीए इत्यनेन विज्ञप्तिः प्रकाशिता यत् लिस्टा लियू इत्यनेन नियमानाम् उल्लङ्घनं न कृतम् इति

अमेरिकनसमन्वयिततैरका कालिस्ता लियू अस्मिन् वर्षे मेमासे मादकद्रव्याणां परीक्षणं सकारात्मकं जातम्डोर्जोलामाइड् (एकः मूत्रवर्धकः तथा मास्किंग एजेण्ट्) सकारात्मकः, परन्तु संयुक्तराज्यसंस्थायाः डोपिंगविरोधी एजेन्सी (USADA)"शीघ्रं" निर्धारितवती यत् सा नियमानाम् उल्लङ्घनं न करोति इति, कारणं क्रीडकस्य पिता एतत् घटकं युक्तानि नेत्रबिन्दून् उपयुज्यते स्म ।पितुः शयने शयनं कृत्वा तस्याः त्वचा नेत्रबिन्दून् सम्पर्कं कृत्वा प्रतिबन्धितं पदार्थं अवशोषितवती

अतः प्रश्नः अस्ति यत् एकः व्यक्तिः शय्यायां कियत् नेत्रबिन्दवः सिञ्चितुं शक्नोति? यः व्यक्तिः मातापितृभिः सह न निवसति सः केवलं नियमितरूपेण भ्रमणार्थं गृहम् आगत्य किञ्चित्कालं यावत् शयने शयनं कृत्वा कति नेत्रबिन्दून् सम्मुखीभवितुं शक्नोति? कियत् नेत्रबिन्दवः त्वक्द्वारा मनुष्यशरीरे प्रविश्य ततः रक्तप्रवाहं प्रवहितुं शक्नुवन्ति । रक्ते औषधस्य सान्द्रता मानकं अतिक्रमितुं शक्नोति वा ? अमेरिकनपरेडदलतः एतत् रजतपदकं प्राप्य भवान् लज्जितः अस्ति वा?

"द अमेजिंग एडवेञ्चर्स् आफ् आई ड्रॉप्स्" इति अमेरिकनक्रीडकानां "मिस्टेक स्टोरीटेलिंग्" इत्यस्मिन् हिमशैलस्य अग्रभागः एव अस्ति "असत्यपत्रेषु शयनस्य" अतिरिक्तं "असत्यवस्त्रं धारयितुं" इत्यादयः विविधाः विचाराः अपि सन्ति । "असत्पुरुषं चुम्बनं", "असत्यमांसभक्षणं" च ।

२ प्रश्नाः

किं त्वं तत् कर्तुं साहसं करोषि वा न वा ?

अमेरिकी आधिकारिकं वक्तव्यं अपि निवृत्तं कर्तुं शक्यते वा ?

स्वस्य क्रीडकान् निर्दोषं कर्तुं अमेरिकादेशः प्रेक्षकाणां सामान्यबुद्धिं आव्हानं कुर्वन्ति "त्रुटयः" इति कथाः कथयितुं शक्नोति । परन्तु प्रत्येकं कारणानि प्राप्य निलम्बनं उत्थापितं भवति,अमेरिकी-अधिकारिणः पुनः "भूमि-प्रक्षालनम्" इति वचनं मौनेन विलोपयिष्यन्ति, यथा कदापि एतत् न उक्तवान्।


इदानीं यदा अहं संयुक्तराज्यसंस्थायाः डोपिंगविरोधी एजेन्सी इत्यस्य आधिकारिकजालस्थले अन्वेषणं करोमि तदा अहं केवलं तानि मध्यस्थता-अभिलेखानि एव अन्वेष्टुं शक्नोमि ये अवश्यमेव धारयितव्याः।

अस्मिन् ओलम्पिकक्रीडायां पुष्पतैरकस्य कालिस्ता इत्यस्य अतिरिक्तं ट्रैक एण्ड् फील्ड् क्रीडकः एलियन नाइटन् अपि अस्ति यः अमेरिकादेशात् एतां "सेवाम्" आनन्दितवान्तेषां परीक्षणं मे-मार्च-मासेषु क्रमशः औषधस्य परीक्षणं कृतम् ।, परन्तु संयोगेन एतयोः जनानां कृते अमेरिकी-अधिकारिणः निर्दोष-वक्तव्यं आसीत्ओलम्पिकक्रीडायाः पूर्वं अटत्जारीकृतवन्तः, "समये" स्वयोग्यतां रक्षन्ति स्म, ततः संयुक्तराज्यसंस्थायाः डोपिंगविरोधी एजेन्सी इत्यस्य आधिकारिकजालस्थलेन "समये" इति वक्तव्यं विलोपितम् ।

USADA इत्यस्य पोस्ट् इत्यस्य स्क्रीनशॉट्

एलिजान् नाइटन् इत्यस्य समर्थनवक्तव्ये संयुक्तराज्यसंस्थायाः डोपिंगविरोधी एजेन्सी इत्यस्य प्रमुखः तस्य निर्दोषीकरणम् इति घोषितवान्“न्यायः प्रदत्तः सूचना च सार्वजनिकः पारदर्शी च भवति”. यतः अमेरिकी-कथनम् एतावत् "न्याय्यम्" "मुक्तम्" च अस्ति, तस्मात् किमर्थं भवेत्अद्यतनतया प्रकाशितं यथाशीघ्रं च विलोपितम्।? भवता उक्तस्य उत्तरदायित्वं अपि ग्रहीतुं न शक्यते वा?

३ प्रश्नाः

तरणदलस्य प्रतिव्यक्तिं "थानोस्" अस्ति,

न केवलं ते न व्याख्यातवन्तः, अपितु ते फोटो अपि कृतवन्तः?

अस्य ओलम्पिकक्रीडायाः तरणस्पर्धायां सम्पूर्णं विश्वं अमेरिकादेशात् तरणस्पर्धां दृष्टवान् ।"बैंगनी मधुर आलू मनुष्य"।. किमर्थम्‌मुखं "बैंगनी मधुर आलू" इति परिणमति।मुख्यतया अमेरिकनक्रीडकानां? किमर्थं पूर्वं तेषां मुखं सामान्यं दृश्यते स्म, परन्तु अस्मिन् स्पर्धायां ते परिवर्तनं कृतवन्तः ।"थानोस्" ।पूर्वमेव?

वामभागे एसोसिएटेड् प्रेस इत्यस्य वर्णसङ्केतितं चित्रं, दक्षिणभागे च रायटर्स् इत्यस्य चित्रम् अस्ति ।

एतादृशानां "दृश्यानां" युक्तीनां सम्मुखे अमेरिकादेशस्य प्रतिक्रिया एव अभवत्नेत्रे आच्छादयन्तु. एकस्मिन् समये एकस्यैव व्यक्तिस्य छायाचित्रस्य तुलनां कृत्वा विभिन्नैः पाश्चात्यमाध्यमैः प्रकाशितानां कोणेन च अमेरिकनमाध्यमेन स्वस्य क्रीडकानां वर्णं जानी-बुझकर समायोजितं इति द्रष्टुं सुलभम्बैंगनी मुखं P श्वेतम्. प्रश्नः अस्ति यत्, एतत् न यथा समग्रं विश्वं केवलं अमेरिकनमाध्यमान् पश्यति किम् एतादृशं गुप्तं कार्यं प्रभावी अस्ति?

४ प्रश्नाः

"रोगी" मुख्यः "सूचकः" सहायकः च ।

अमेरिकीदले कति सामान्यजनाः अवशिष्टाः सन्ति ?

विश्वविरोधी डोपिंग एजेन्सी कतिपयदिनानि पूर्वं प्रकटितवती यत् तेषां ज्ञातम्अमेरिकादेशः वर्षभरि न्यूनातिन्यूनं त्रयः क्रीडकान् रक्षति ये "मादकद्रव्यस्य दुरुपयोगस्य" गम्भीरं उल्लङ्घनं कृतवन्तः ।, कारणं वस्तुतः एतेषां जनानां "सूचकानाम्" विकासः एव । एते "सूचकाः" सामान्यतया स्वस्य सम्पूर्णे करियर-काले स्पर्धां कुर्वन्ति, पुरस्कारं च प्राप्नुवन्ति ।सः "आदेशानुसारं वञ्चयति" ।, किं भवन्तः अद्यापि तेभ्यः वञ्चकान् गृह्णन्ति इति अपेक्षन्ते ?

विश्वविरोधी डोपिंग एजेन्सी एकं दस्तावेजं जारीकृतवती यत्र एतत् प्रकटितम्

"सूचना" इत्यस्मात् अधिकं सामान्यम् ।"रोगिणः" ये "अनुज्ञापत्रधारिणः मादकद्रव्यव्यसनिनः" सन्ति।. कतिपयवर्षेभ्यः पूर्वं रूसीहैकर्-जनाः विश्व-डोपिंग-विरोधी-संस्थायाः दत्तांशकोशं भग्नवन्तः । तेषां प्रकाशितसूचनानुसारं २०१६ तमस्य वर्षस्य रियो ओलम्पिकस्य समयेअमेरिकीतैरणदलस्य सदस्यानां ७०% अधिकाः, ट्रैक-एण्ड्-फील्ड्-दलस्य सदस्यानां ७४% अधिकाः च"रोगस्य" कारणेन औषधमुक्तिः भवतु,फेल्प्स्, बाइल्स्, विलियम्स भगिन्यःतारकक्रीडकाः अपि अस्मिन् सूचौ सन्ति ।

स्वर्णपदकानि प्राप्तुं "रोगिणः" अवलम्ब्य, "वञ्चकान् गृह्णन्" इति नाम च आच्छादनार्थं प्रयुज्य,अमेरिकनक्रीडायां एषः प्रकटः तार्किकः विरोधाभासः हास्यास्पदः अपि च अधिकं क्रोधजनकः अपि अस्ति ।

५ प्रश्नाः

अहं आत्मनः नियन्त्रणमपि कर्तुं न शक्नोमि,

सम्पूर्णं जगत् "दीर्घबाहुं शासितुं" इच्छति वा?

विश्वविरोधी डोपिंग एजेन्सी अध्यक्षः बाङ्का वदति

विश्व-डोपिंग-विरोधी-संस्थायाः अध्यक्षः बङ्का बहुवारं स्मरणं कृतवान् यत्, “अमेरिकनक्रीडकानां ९०%सर्वे अन्तर्राष्ट्रीय-डोपिंग-विरोधी-विनियमानाम् अनुपालने असफलाः अभवन्” इति ।अमेरिकादेशः औषधस्य सेवनं कर्तुं सर्वाधिकं समर्थः अस्ति, अन्यैः देशैः सह कष्टं अन्वेष्टुं अमेरिकादेशः सर्वाधिकं रोचते ।

विडम्बना अस्ति यत् अमेरिकी-डोपिंग-विरोधी-अधिनियमः दावान् करोति यत् विश्वे डोपिंग-विषयेषु, विविध-अन्तर्राष्ट्रीय-कार्यक्रमेषु च तस्य अधिकारक्षेत्रं वर्तते, परन्तु एनबीए, एनएफएल (अमेरिकन् प्रोफेशनल्-फुटबॉल-लीग्) इत्यादीनां घरेलु-लीगानां नियन्त्रणं कर्तुं न शक्नोतिआत्मनः प्रति नम्रता, अन्येषां प्रति कठोरता च अस्य "द्विगुणमानस्य" किं प्रयोजनम् ?

६ प्रश्नाः

२०२८ लॉस एन्जल्स ओलम्पिक, २.

तस्मिन् समये अमेरिकादेशः यः कोऽपि आज्ञां न करोति सः गृह्णीयात्?

कतिपयानि स्वर्णपदकानि प्राप्तुं क्रीडाजगति विविधानां लघुचरणानाम् अतिरिक्तं अमेरिकादेशः राजनैतिक-माध्यमवृत्तेषु विविधानि "पुस्तकात् बहिः चालनानि" अपि कृतवान्, स्वविरोधिनां दमनार्थं यथाशक्ति प्रयतते स्म अन्तर्राष्ट्रीयपरीक्षणसंस्था (ITA) स्वीकुर्वति यत्,अमेरिकीमाध्यमानां निन्दायाः, प्रचारस्य च कारणेन चीनदेशस्य तैरणदलस्य अतिरिक्तपरीक्षा कृता

न अपिअमेरिकी न्यायविभागः तथा एफबीआईअमेरिकनकानूनानुसारं सर्वे सम्बद्धाः सन्ति।अन्तर्राष्ट्रीयक्रीडासङ्गठनानां अधिकारिणः अपि तेषां प्रवर्तनस्य सम्भाव्यलक्ष्याः सन्ति ।

रायटर लेखस्य स्क्रीनशॉट्

अग्रिमः ओलम्पिकक्रीडा अमेरिकादेशे भविष्यति, परन्तु अमेरिकादेशस्य विकृतव्यवहारेन न केवलं विभिन्नदेशानां क्रीडकाः, अपितु अन्तर्राष्ट्रीयओलम्पिकसमित्याः अपि भागं ग्रहीतुं साहसं कृतम् ते पृष्टवन्तः-यदि तेषां असहमतिः अस्ति तर्हि अमेरिकी-सर्वकारः तान् गृह्णीयात् वा ?अमेरिकी ओलम्पिकसमितेः अध्यक्षः जीन साइक्सः प्रतिवदति स्म यत् -चिन्ता मा कुरुत, परन्तु यदि अमेरिकनपुलिसः तं यथार्थतया प्राप्नोति तर्हि तस्य किमपि कर्तुं न शक्यते।