समाचारं

बाइडेन् अपि सहितुं न शक्नोति ? इजरायलस्य "नवः अपराधः" अस्ति! चीनस्य चिन्ता साकारः अभवत्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड स्टार न्यूज इत्यस्य अनुसारं इजरायलसेनायाः प्यालेस्टिनीबन्दीनां यौनशोषणस्य एकः भिडियो उजागरः अभवत्, येन अमेरिकादेशस्य प्रबलप्रतिक्रिया उत्पन्ना अमेरिकीविदेशविभागस्य प्रवक्ता मैथ्यू मिलरः अस्मिन् विषये एकं वक्तव्यं प्रकाशितवान् यत् इजरायल् इत्यनेन सैनिकाः प्यालेस्टिनी-निरोधितानां यौनशोषणस्य शङ्का अस्ति इति आरोपानाम् सम्यक् अन्वेषणं कृत्वा तत्र सम्बद्धानां प्रति "शून्यसहिष्णुता" नीतिं स्वीकुर्यात् इति आग्रहं कृतवान् पूर्वं इजरायलस्य चैनल् १२ टीवी-स्थानकेन एकं भिडियो प्रकाशितम् आसीत् सम्पादित-वीडियो-सामग्रीयां इजरायल-सैनिकाः एकस्य प्यालेस्टिनी-बन्दिनः यौनशोषणं कृतवन्तः इति दृश्यते स्म । तस्मिन् भिडियायां इजरायलस्य अनेके सैनिकाः एकं नेत्रबन्धनं प्यालेस्टिनी-बन्दीं अपहृत्य कवचैः परितः कृतवन्तः ।

इजरायल्-देशस्य अन्तर्राष्ट्रीयसमुदायेन अन्तिमेषु दिनेषु बहुधा आलोचना कृता अस्ति, यत् इजरायल्-देशस्य सदैव समर्थनं कुर्वन् अस्ति, तस्य निन्दां कृत्वा इजरायल्-देशः सम्यक् अन्वेषणं कर्तुं अन्वेषणदलं स्थापयितुं आग्रहं कृतवान् तथापि इजरायल्-देशः अस्मिन् विषये मौनम् एव तिष्ठति । गत अक्टोबर् मासे इजरायल-प्यालेस्टिनी-सङ्घर्षस्य प्रारम्भात् आरभ्य इजरायल्-देशेन १०,००० तः अधिकाः प्यालेस्टिनी-जनाः कारागारे स्थापिताः, येषु बहुसंख्याकाः महिलाः बालकाः च सन्ति इजरायलसैन्यस्य शरणार्थीनां प्रति व्यवहारः अत्यन्तं कठोरः अस्ति, यत्र बहुधा बमविस्फोटः भवति, एतेषां कैदिनां प्रति तेषां व्यवहारः किमपि न वक्तव्यम् । केचन जनाः मन्यन्ते यत् इजरायल्-देशः द्वितीयविश्वयुद्धकाले नाजी-दलस्य यहूदीनां प्रति व्यवहारस्य सदृशानि पद्धतीनि प्यालेस्टिनी-बन्दीभिः सह व्यवहारं कर्तुं शक्नोति । किं आश्चर्यजनकं यत् इजरायलस्य आन्तरिकमाध्यमेन एषा वार्ता उजागरिता, एतानि माध्यमानि च एतस्य विषये गर्विताः इव आसन् ।