2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १२ दिनाङ्के बीजिंगसमये सु कुन् नामिका सुप्रसिद्धा मीडियाव्यक्तिः ओलम्पिकक्रीडायां महिलानां बास्केटबॉलस्य प्राकृतिकीकरणस्य विषये चर्चां कृतवती यत् एषः सामान्यविषयः जातः, विशेषतः यतः अनेकेषां यूरोपीयदलानां ध्यानं आकृष्टम् अस्ति एशियाई क्षेत्रे जापानदेशे अपि प्राकृतिकाः क्रीडकाः सन्ति चीनीयमहिलाबास्केटबॉलदलस्य वर्तमानस्थित्यानुसारं सा एकवारादधिकं समर्थस्य रक्षकस्य प्राकृतिकीकरणस्य आवश्यकतां प्रस्तावितवती, येन अग्रेसरानाम् अन्तःस्थानां च अधिकतमं लाभः भवति।
सु कुन् इत्यनेन बोधितं यत् - चीनदेशस्य बहवः प्रशंसकाः प्राकृतिकक्रीडकानां पहिचानं स्वीकारं च कर्तुं कठिनं अनुभवन्ति यतोहि ते जातीयता-देशस्य च भिन्न-भिन्न-अवधारणाद्वयं भ्रमितवन्तः जातीयता एकैकं सत्ता, देशः तु विविधजातीयसमूहानां सहवासः, एकीकरणं च । प्राकृतिकविदेशसहायता देशस्य बास्केटबॉलदलस्य शक्तिं निर्वाहयितुं वा सुधारयितुं वा अनुमतिं दातुं भवति, न तु कस्यचित् जातीयसमूहस्य कृते दीर्घकालं यावत् नष्टान् ज्ञातान् अन्वेष्टुं
ली काई चीनीयबास्केटबॉलक्रीडायां प्रथमः विदेशीयः खिलाडी अभवत्, यत् अवधारणायाः दृष्ट्या महत् सोपानम् आसीत्, सम्भवतः पञ्चदशवर्षेभ्यः अनन्तरं वयं विदेशीयक्रीडकस्य प्राकृतिकीकरणस्य अभ्यस्ताः भविष्यामः।
यदि अस्माकं विचाराः नियमपरिवर्तनात् सर्वदा पृष्ठतः तिष्ठन्ति तर्हि वयं सर्वदा निष्क्रियतां अनुभविष्यामः।
बास्केटबॉल स्वयं महती वस्तु नास्ति ।