2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Jiangsu Junhua Specialty Polymer Materials Co., Ltd. (संक्षेपेण Junhua) इत्यनेन हाल हीमेव Jining, Shandong इत्यत्र इक्विटी वित्तपोषणहस्ताक्षरसमारोहः सफलतया आयोजितः। अस्य वित्तपोषणस्य नेतृत्वं यिनान् कैपिटल इत्यनेन कृतम्, यत्र गुओकियन कैपिटल तथा चाङ्गझौ जुन्हे ज़ियुआन् इत्येतयोः सहभागिता आसीत्, यत्र कुलवित्तपोषणं दशकोटि युआन् यावत् अभवत् मुख्यतया नूतन-उत्पाद-विकासाय, नूतन-आधार-निर्माणाय च एतस्य धनस्य उपयोगः भविष्यति ।
२००७ तमे वर्षे स्थापनातः आरभ्य जुन्हुआ कम्पनी लिमिटेड् उच्चप्रदर्शनविशेषइञ्जिनीयरिङ्गप्लास्टिकप्रोफाइलस्य तथा पीईईके, पीआई इत्यादीनां उत्पादानाम् अनुप्रयोगसंशोधनं, विकासं, उत्पादनं च केन्द्रीकृतवती अस्ति प्रायः दशकद्वयस्य कठिनपरिश्रमस्य अनन्तरं कम्पनी चीनदेशस्य प्रमुखेषु PEEK प्रोफाइल उत्पादनं उत्पादप्रक्रियाकरणकम्पनीषु अन्यतमं रूपेण विकसितवती अस्ति, PEEK उत्पादानुप्रयोगविकासे समृद्धः अनुभवः सञ्चितः अस्ति, तस्य ग्राहकवर्गः अपि विशालः अस्ति
Masterbatch Industry Network इत्यस्य अनुसारं PEEK (polyetheretherketone) सामग्री " The King of Plastics " इति नाम्ना प्रसिद्धा अस्ति । अस्य पदार्थस्य वैश्विकतापप्लास्टिकसामग्रीषु उत्तमाः व्यापकगुणाः सन्ति तथा च अस्याः बहुषु क्षेत्रेषु यथा वाहनम्, इलेक्ट्रॉनिकसूचना, उद्योगः तथा ऊर्जा, चिकित्सासेवा, एयरोस्पेस् इत्यादिषु व्यापकरूपेण उपयोगः कृतः अस्ति तत्सह, नूतन ऊर्जावाहनानि, घरेलुव्यापारिकबृहत्विमानानि, मानवरूपी रोबोट् च इत्यादीनां सामरिक-उदयमानानाम् उद्योगानां कृते प्रमुखसामग्रीसमाधानं प्रदाति, येन व्यापकविपण्यसंभावनाः प्रदर्श्यन्ते
हालवर्षेषु जुन्हुआ कम्पनी लिमिटेड् इत्यनेन पीईईके रालबहुलकीकरणप्रौद्योगिक्यां औद्योगिकप्रौद्योगिकीगताः सफलताः प्राप्ताः, येन घरेलुपीईके उद्योगे एकमात्रं कम्पनी अभवत् यया पूर्णउद्योगशृङ्खलाविन्यासः प्राप्तः तदतिरिक्तं, कम्पनी चिकित्सा प्रत्यारोपण-श्रेणीयाः पीईईके रालः, सीएफ/पीईके कम्पोजिट् सामग्रीः, पीईके फ्लैट् ताराः इत्यादीनां नूतनानां उत्पादानाम् विकासे अपि उल्लेखनीयं परिणामं प्राप्तवती, येन उद्योगे अग्रणीस्थानं ठोसरूपेण स्थापितं
अस्मिन् वित्तपोषणे प्रमुखनिवेशकः यिन'आन् कैपिटलः सिनोकेम् होल्डिङ्ग्स् (पूर्वं सिनोकेम् समूहः) इत्यस्य रासायनिकविभागेन संयुक्तरूपेण आरब्धः, उद्योगस्य प्रमुखैः निजीसूचीकृतकम्पनीभिः विसन इन्जिनियरिंग्, शान्क्सी ज़िन् समूहः, दलस्य भागधारणमञ्चेन च सह मञ्चः नवीनसामग्रीणां, नवीन ऊर्जायाः, जीवनविज्ञानस्य, हरितपर्यावरणसंरक्षणस्य, बुद्धिमान् निर्माणस्य च क्षेत्रेषु उद्योगे वित्तक्षेत्रे च एकीकृतनिवेशे केन्द्रितः अस्ति एतत् निवेशं नवीनसामग्रीक्षेत्रेषु जुनहुआ कम्पनी लिमिटेड् इत्यस्य विकासं अधिकं प्रवर्धयिष्यति तथा विशेष अभियांत्रिकी प्लास्टिक।