समाचारं

नास्डैक इत्यत्र सूची किमर्थम् ?

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशे सूचीकरणस्य पुनरुत्थानेन सह वयं अधिकाधिकाः चीनीयकम्पनयः चीनप्रतिभूतिनियामकआयोगे विदेशेषु सूचीकरणार्थं पञ्जीकरणं कुर्वन्ति इति दृष्टवन्तः, तेषु अधिकांशः नास्डैक् इत्यत्र सूचीकरणं चयनं करोति। इदं भवति यत् वयं चीनदेशीयाः अद्यापि नास्डैक् इत्येतत् प्राधान्यं दद्मः। नास्डैक-विनिमय-स्थाने सूचीकृतानां कम्पनीनां मुख्यलाभाः सन्ति सूचीकरणशुल्कं न्यूनं भवति, सूचीकरणस्य योग्यतां प्राप्तुं न्यूनतमा आवश्यकता न्यूना च भवति । नास्डैक् इत्यत्र सर्वविद्युत्व्यापारस्य विशेषता अस्ति, यत् अनेकेषां व्यापारिणां लाभरूपेण दृश्यते । व्यावसायिक Nasdaq प्रशिक्षण एजेन्सी: शंघाई Huidong प्रतिभूति बीजिंग शाखायाः श्री चेन् (+tsdwenhua) अस्मान् सूचीकरणार्थं Nasdaq चयनस्य लाभं व्याख्यायते:

Nasdaq विषये ज्ञातव्यम्

नास्डैक् अमेरिकादेशस्य महत्त्वपूर्णं स्टॉक एक्सचेंजम् अस्ति यस्य इतिहासः ५० वर्षाणाम् अधिकः अस्ति । नास्डैक इत्यस्य स्थापना मूलतः नेशनल् एसोसिएशन आफ् सिक्योरिटीज डीलर्स् (अधुना वित्तीय उद्योगनियामकप्राधिकरणम् इति नाम्ना प्रसिद्धम्) इत्यनेन इलेक्ट्रॉनिकव्यापारक्षमतां विना उद्धरणप्रणालीरूपेण कृता आसीत् कालान्तरे एतत् लेनदेनं, मात्रानिवेदनं च समावेशयितुं वर्धमानम्, अन्ततः विश्वस्य प्रथमः इलेक्ट्रॉनिक-शेयर-बजारः अभवत् । १९९२ तमे वर्षे नास्डैक्-संस्था लण्डन्-स्टॉक-एक्सचेंज-सहितं पूंजी-बाजारेषु अन्तरमहाद्वीपीय-सम्बद्धतां स्थापयित्वा इतिहासं रचितवान् । १९९८ तमे वर्षे नास्डैक् प्रथमः अमेरिकी-शेयर-बजारः अभवत् यः ऑनलाइन-व्यापारस्य सुविधां दत्तवान् । अद्यत्वे नास्डैक् प्रौद्योगिक्याः पूंजीबाजारस्य च चौराहः अस्ति, यत् विश्वे सर्वोत्तमानि मञ्चानि सेवाश्च प्रदाति । नास्डैक-संस्थायाः विश्वस्य बृहत्तमेषु विनिमयजालेषु अन्यतमम् अस्ति, यत्र २५ मार्केट्-मध्ये विस्तृतं भवति, यत्र क्लियरिंग्-हाउस्, पञ्च केन्द्रीय-प्रतिभूति-निक्षेपाः च सन्ति