2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[Global Network Report Trainee Reporter Liu Boyang] अमेरिकी "न्यूयॉर्क पोस्ट", स्पेन् "मार्का" इत्यादिमाध्यमानां समाचारानुसारं अगस्तमासस्य ११ दिनाङ्के शनिवासरे (१० तमे) स्थानीयसमये अमेरिकीदलेन फ्रांसदेशस्य दलं पराजयित्वा विजयः प्राप्तः पेरिस-ओलम्पिक-क्रीडायां पुरुषाणां बास्केटबॉल-दलस्य परियोजनायाः स्वर्णपदकक्रीडायाः अनन्तरं एनबीए-तारकस्य स्टीफन् करी-इत्यस्य परिवारस्य पेरिस्-नगरस्य वीथिषु पुलिसैः सह विवादः अभवत् ।
करी इत्यस्य पत्नी तस्य दलस्य च पेरिस् पुलिसैः सह विवादः अभवत् स्रोतः : “मार्का” इत्यस्मात् भिडियोस्य स्क्रीनशॉट् ।
"न्यूयॉर्कपोस्ट्" इति पत्रिकायां उक्तं यत् करी इत्यस्य पत्नी आयशा, माता सोनिया इत्यादयः पुरुषाणां बास्केटबॉल-अन्तिम-क्रीडायाः अनन्तरं क्षेत्रं त्यक्तवन्तः, यदा ते कारं प्रति प्रत्यागन्तुं प्रयतन्ते स्म तदा फ्रांस-पुलिसैः अवरुद्धाः, पक्षद्वयं च संघर्षं कृतवान् घटनास्थलस्य भिडियोमध्ये सोनिया-पुलिसयोः मध्ये व्याख्याकाररूपेण कार्यं कुर्वन् एकः पुरुषः दृश्यते यत् "राष्ट्रपतिः" गच्छति स्म, "अधुना यावत् सः न गच्छति तावत् कोऽपि वीथिं लङ्घयितुं न अर्हति" इति
न्यूयॉर्क-पोस्ट्-पत्रिकायाः उल्लेखः अस्ति यत् फ्रांस-देशस्य राष्ट्रपतिः मैक्रोन् अन्तिम-क्रीडां लाइव्-रूपेण दृष्टवान् । समाचारानुसारं करी-परिवारस्य पुलिस-सङ्घस्य च द्वन्द्वस्य समये करी-समूहस्य सहचरः ड्रेमण्ड् ग्रीनः अपि घटनास्थले आसीत् सः फ्रांसीसी-पुलिसस्य उपरि आरोपं कृत्वा अवदत् यत्, “अतः, यदि भवान् बालस्य शिरः प्रहारं करोति चेदपि, भवान् अद्यापि कर्तुं न शक्नोति किमपि। ते अत्र गच्छन्तु?"
द्वन्द्वस्य विषये "मार्का" इत्यनेन एतस्य घटनायाः वर्णनं कृतम् यत् यतः ते स्थानीयरीतिरिवाजान् न अवगच्छन्ति स्म तथा च तस्मिन् समये किं घटितम् इति न जानन्ति स्म, करी-परिवारस्य प्रतिबन्धित-वीथिं प्रविष्टुं प्रयतमाने "अशिष्ट-चेतावनी" प्राप्ता समाचारानुसारं यथा यथा तनावाः वर्धन्ते स्म। "आयशा शिशुं धारयन् रोदिति स्म, लघु वयस्कं सान्त्वयितुं प्रयतमाना "मार्का" अवदत् यत् अराजकतायां ३ मासस्य शिशुः किञ्चित् शिरसि चोटं प्राप्नोत्।
परन्तु केषाञ्चन विदेशीयमाध्यमानां पूर्वोक्तघटनानां विषये भिन्नाः मताः सन्ति । अमेरिकनक्रीडामाध्यमेन Essentiallysports इति संस्थायाः कथनमस्ति यत्, करी इत्यस्य पत्नी तस्याः समूहे च क्रीडायाः अनन्तरं करी इत्यस्य कनिष्ठः बालकः "ताडितः" अभवत्, ततः परं ग्रीनः फ्रांसीसीपुलिसस्य समक्षं शिकायत
न्यूयॉर्क-पोस्ट्-पत्रिकायाः कथनमस्ति यत् करी-परिवारः ग्रीनः च १० दिनाङ्के पेरिस्-ओलम्पिक-क्रीडायाः पुरुष-बास्केटबॉल-अन्तिम-क्रीडायां भागं गृहीतवन्तौ, यत्र अमेरिकी-दलेन फ्रांस-दलं ९८-८७ इति स्कोरेन पराजितम् अस्मिन् क्रीडने करी उत्तमं प्रदर्शनं कृतवान्, अन्तिमे क्षणे क्रमशः ४ दीर्घदूरपर्यन्तं शॉट्-प्रहारं कृत्वा अमेरिकी-दलस्य विजयस्य मुद्रणं कर्तुं साहाय्यं कृतवान् ।