2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"विजयः सर्वस्य उत्तरं दास्यति।"
२०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायाः समाप्तिः अभवत् ।
चीनीदलेन २०२४ तमे वर्षे पेरिस्-नगरस्य यात्रायाः समाप्तिः ४० स्वर्णपदकैः, २७ रजतपदकैः, २४ कांस्यपदकैः च अभवत् ।
क्षेत्रे स्पर्धायाः मञ्चः समाप्तः भवति ।
रङ्गमण्डपे यत् उड्डयनं भवति, यदा क्रीडकाः इतिहासं निर्मान्ति तदा क्षणः, प्रेक्षकाः तत् स्मर्यन्ते, ब्राण्ड्-निधिः अपि अशांतः भवति । रङ्गमण्डपे क्रीडकाः स्वस्य कृते वक्तुं स्वशक्तेः उपरि अवलम्बन्ते, यत्र यत्र यातायातस्य प्रवाहः भवति, तत्र ब्राण्डस्य निवेशः प्रथमवारं क्रमाङ्कने उन्नतिं कृत्वा अथवा स्वर्णपदकं प्राप्त्वा आकाशगतिम् अकरोत् .
चेन युक्सी、चेन् यिवेन्、झेंग किनवेन、सूर्य यिंगशा、वांग चुकिन्、किन हैयंग、वाङ्ग शुन、पान झान्ले...अद्यापि श्वः भग्नःझांग बोहेंग, अद्य अहं धैर्यं साहसिकं बालकहास्यं च प्रति ध्यानं स्थापयिष्यामि।वू पेङ्गअधुना, नेटिजनाः एकस्मिन् दिने कस्यचित् क्रीडकस्य प्रेम्णि पतन्ति, ब्राण्ड् मार्केटिंग् विभागः च सर्वतः जनान् ग्रहीतुं प्रयतमानोऽपि एतावत् व्यस्तः अस्ति ।
kk संक्षेपेण 2024 तः वर्तमानपर्यन्तं क्रीडावृत्ते अस्मिन् वर्षे "यातायात" खिलाडयः व्यावसायिकसमर्थनानां अवलोकनं व्यवस्थितं कृतवान् यत् व्यावसायिकप्रवेशस्य दृष्ट्या, टेनिसस्य अतिरिक्तं झेङ्ग किन्वेन्, यः पूर्वमेव अस्ति व्यावसायिकीकरणे परिपक्वः, २.स्पर्धाक्रीडाजगति अद्यापि स्वरूपं प्रथमं कारकम् अस्ति ।
ये राष्ट्रिय टेबलटेनिसक्रीडकाः उष्णतया अन्विष्यन्ते, प्रशंसकान् सर्वं दिवसं हसयन्ति च ते व्यापारस्य प्रथमस्तरस्य प्रियाः न सन्ति द्विद्वारैः वायुयुक्तं पादचालनं च कृत्वा तैरणदलं समग्रव्यापारे सर्वोत्तमम् अस्ति।
पान झान्ले, यस्य स्वकीयः मेमे अस्ति, सः अतीव शीघ्रं वर्धितः अस्ति, चॅम्पियनशिपं जित्वा शाङ्ग-वंशानां संख्या शीघ्रमेव लोकप्रियस्य वाङ्ग शुन् इत्यस्य संख्यायाः समीपं गता, १० with now अतिक्रम्य 11. ब्राण्ड्-कुशलतायाः दृष्ट्या अस्मिन् वर्षे बवाङ्गचाजी सर्वाधिकं विजेता अस्ति । उच्चस्तरीयविलासिताब्राण्ड् अधिकपरिपक्वक्रीडकान् चयनं कर्तुं प्रवृत्ताः सन्ति उदाहरणार्थं प्राडा मा लाङ्गं चयनं कृतवान्, बी.वी. जेगर-लेकोल्ट्रे वाङ्ग शुन् इत्येतत् पसन्दं करोति ।
क्रीडायां ताराणां निर्माणार्थं प्रदर्शनं, यातायातः, व्यक्तित्वं च अनिवार्यं दृश्यते ।
राज्ञी वेनस्य एकमात्रः स्तम्भः
"ग्रीष्मकालस्य रात्रौ अहं पूर्वं न दृष्टं बन्दरगाहं प्रति गच्छामि।"
झेङ्ग किन्वेन् इत्यस्य विजयस्य उत्सवं कुर्वतः चीनीयराष्ट्रीयदलस्य आधिकारिकं पोस्टरप्रति एषा एषा ।
अगस्तमासस्य ३ दिनाङ्के झेङ्ग् किन्वेन् इत्यनेन क्रोएशियादेशस्य खिलाडी वेकिच् इत्यस्य ६-२, ६-३ इति स्कोरेन सीधा सेट् कृत्वा महिलानां एकलस्पर्धायां चीनदेशस्य प्रथमं ओलम्पिकटेनिस् स्वर्णपदकं प्राप्तम् २००४ तमे वर्षे एथेन्स-ओलम्पिक-क्रीडायां चीनीययुगलस्य ली टिङ्ग्/सन-तिआन्टियन-क्रीडायाः महिलायुगल-क्रीडायाः अनन्तरं चीनीय-टेनिस्-क्रीडायाः द्वितीयं ओलम्पिक-स्वर्णपदकं अस्ति
टेनिसः सर्वाधिकं व्यावसायिकक्रीडासु अन्यतमः अस्ति अन्ततः फोर्ब्स्-संस्थायाः "२०२३ तमे वर्षे विश्वस्य सर्वाधिकवेतनप्राप्ताः महिलाक्रीडकाः" इति सूचीनुसारं शीर्षदशसु महिलाक्रीडकेषु नव टेनिसक्रीडकाः सन्ति, केवलं स्कीयर गु ऐलिंग् अपवादः अस्ति पेरिस्-नगरे स्वर्णपदकं प्राप्त्वा २०२३ तमे वर्षे महिला-क्रीडक-आयसूचौ १५ तमे स्थाने स्थिता झेङ्ग-किन्वेन्-इत्यस्याः व्यापकजनदृष्टौ कूर्दितम् प्रमुखाः ब्राण्ड्-संस्थाः चिरकालात् तत् सहितुं असमर्थाः सन्ति ।
क्रीडायाः पूर्वं "पेरिस्-नगरात् एकमात्रं स्मृतिचिह्नं यत् अहं हर्तुं इच्छामि तत् पदकं", क्रीडायाः अनन्तरं च "विजयः सर्वस्य उत्तरं दास्यति", ध्वनिकरं शक्तिशाली च । नाइकः उत्तमप्रतिलेखननारेण प्रथमस्थानं प्राप्नोति । नेत्रयोः आकर्षकं रक्तपृष्ठभूमिं, चॅम्पियनशिपं जित्वा हर्षेण रोदनस्य झेङ्ग किन्वेन् इत्यस्य स्थले एव छायाचित्रं च मिलित्वा रोलाण्ड् गारोस् इत्यस्य उत्साहः आनन्दः च सम्पूर्णे विश्वे प्रसृतः।
यदा व्यापारः पूर्णतया प्रचलति स्म तदा मैरी क्लेर्, हार्पर्स् बाज़ार्, जीक्यू, फैशन कोस्मो इत्यादीनां फैशनपत्रिकाणां आवरणं एकैकं प्रकाशितम् आसीत्, वोग् इत्यनेन बैलेन्सियागा इत्यस्मै शो द्रष्टुं आमन्त्रणं कृतम्, ततः झेङ्ग किन्वेन् सुयोग्यः राज्ञी वेन् अभवत्
तस्मिन् एव काले विजयस्य उत्सवे व्यस्ताः नेटिजनाः अपि आविष्कृतवन्तः यत् ओलम्पिकक्रीडायाः पूर्वं झेङ्ग किन्वेन् इत्यस्य ४० व्यापारचिह्नानि, यत्र नाम, चित्रं, राज्ञी वेन् च पञ्जीकृताः आसन् तस्य दलस्य व्यावसायिकता, दूरदर्शिता च आश्चर्यजनकाः सन्ति एतत् अवगन्तुं कठिनं नास्ति यत् झेङ्ग किन्वेन्, गु ऐलिंग्, सु यिमिंग, ली ना इत्यादयः चीनीयक्रीडकाः सर्वे IMG इति एजेन्सी इत्यनेन सह हस्ताक्षरं कृतवन्तः यत् विश्वस्य क्रीडाव्यापारसञ्चालने सर्वोत्तमम् इति वक्तुं शक्यते।
स्वस्य क्षेत्रस्य व्यावसायिकमूलाधारेन कम्पनीयाः व्यावसायिकसञ्चालनेन च पूर्वानुमानं भवति यत् २१ वर्षीयः झेङ्ग किन्वेन् एतत् चॅम्पियनशिपं जित्वा टेनिस-तारकरूपेण वाणिज्यिक-आरोहणस्य मार्गं प्रारभते |. सन्दर्भार्थं २०११ तमे वर्षे ली ना इत्यस्य फ्रेंच ओपन-क्रीडायाः विजयानन्तरं तस्मिन् वर्षे तस्याः कुल-आयः १३८ मिलियन-युआन्-पर्यन्तं वर्धितः । प्रासंगिकाः जनाः तत् पूर्वानुमानं कुर्वन्तिभविष्ये झेङ्ग किन्वेन् इत्यस्याः आयः गु ऐलिंग् इत्यस्य अतिक्रमणं कर्तुं शक्नोति, अपि च तस्याः चरमसमये ली ना इत्यस्य अतिक्रमणं कर्तुं शक्नोति ।
पूर्वक्रीडकानां व्यापारविस्तारस्य तुलनां कृत्वा, सम्बन्धितक्रीडाब्राण्ड्-अतिरिक्तं, द्रुतगतिना गच्छन् उपभोक्तृवस्तूनाम् क्षेत्रम् अपि आतङ्कजनक-दरेन जनान् गृह्णाति |. अस्मिन् वर्षे सर्वाधिकं दृष्टिगोचरः कार्यक्रमः अस्ति ओवरलोर्ड चा जी इति ।
ओलम्पिकक्रीडायाः आधिकारिकप्रारम्भात् पूर्वं बवाङ्गचाजी आधिकारिकतया घोषितवान् यत् सप्त विश्वस्तरीयाः क्रीडकाः "स्वास्थ्यराजदूतदलम्" निर्मास्यन्ति । ते चीनीयाः टेनिस-महिला-एकल-ओलम्पिक-स्वर्णपदकविजेता झेङ्ग-किन्वेन्, बैडमिण्टन-महिला-युगल-विजेता जिया यिफान्, चेन् किङ्ग्चेन्, टोक्यो-ओलम्पिक-पुरुषाणां २०० मीटर् व्यक्तिगत-मेडली-विजेता, पेरिस-ओलम्पिक-पुरुषाणां २०० मीटर्-व्यक्तिगत-मेडली-कांस्यपदकविजेता वाङ्ग शुन् च सन्ति तथा ट्रैक एण्ड् फील्ड् स्टार लियू क्षियाङ्ग।
अधिप्रथमवारं ओलम्पिकक्रीडायां चीनीयब्रेकडान्सिंग्-क्रीडायां प्रवेशं प्राप्य अन्ते कांस्यपदकं प्राप्तवान् लियू किङ्ग्यी इत्यपि अस्य ब्राण्ड्-मध्ये अतीव लोकप्रियः अस्ति ।
बावाङ्गचाजी, एडिडास् तथा कोका-कोला ओलम्पिक स्टार इत्येतयोः सहकार्यस्य अतिरिक्तं लियू किङ्ग्यी इत्यनेन अधुना एव आधिकारिकतया लङ्कोम इत्यस्य घोषणा कृता अस्ति नोङ्गफू स्प्रिंग विटामिन वाटर, कीप्, वीजा चाइना इत्यनेन सह मिलित्वा एतत् ब्राण्ड् प्रियं इति अपि गणयितुं शक्यते
अन्तर्जालकम्पनयः क्रीडां अवगच्छन्ति वा इति वक्तुं कठिनं, परन्तु ते वास्तवमेव यातायातस्य अवगच्छन्ति ।
Ctrip अपि शीघ्रम् आगतः।
एकस्मिन् एव क्षणे ते राष्ट्रियबैडमिण्टन-क्रीडाङ्गणस्य "लिआङ्ग-राजा-संयोजनस्य" जीवितनिधि-वाङ्ग-चाङ्ग-लिआङ्ग-वेइकेङ्ग्-इत्येतयोः विजयं प्राप्तवन्तः, तथैव पान-झान्ले-झाङ्ग-बोहेङ्ग्-इत्येतौ च जितवन्तः, ये च चर्चायां आसन् आधिकारिकवेइबो इत्यस्य मुखपृष्ठे अभिमानेन "चत्वारि पुरुषमूर्तयः सर्वे Ctrip इत्यस्य सन्ति" इति नारा अस्ति, यत् अतीव गौरवपूर्णः क्षणः अस्ति ।
तरणदलेन स्वीपं स्वीकृतम्, परन्तु गोताखोरीप्रवेशद्वारं जनसङ्ख्यायुक्तम् आसीत्?
२०२४ तमस्य वर्षस्य अगस्तमासस्य प्रथमे दिने पेरिस् ओलम्पिकक्रीडायाः पुरुषाणां १०० मीटर् फ्रीस्टाइल् अन्तिमस्पर्धायां द्वितीयस्थानस्य चाल्मर्स् इत्यस्य ४६.४० सेकेण्ड् समयेन द्वितीयस्थानस्य चाल्मर्स् इत्यस्य नेतृत्वं कृत्वा पान झान्ले इत्यनेन स्वस्य विश्वविक्रमं भङ्ग्य चीनीयराष्ट्रीयस्य कृते स्वर्णपदकं प्राप्तम् तैरणदलम् अस्मिन् ओलम्पिकक्रीडायां प्रथमं स्वर्णपदकं प्राप्तवान् । पश्चात् दलसहकारेण सः ४X१०० रिले-क्रीडायां सफलतया चॅम्पियनशिपं प्राप्तवान्, अमेरिकनदलस्य ४० वर्षीयं एकाधिकारं भङ्गं कृतवान् ।
यः युवा सेनापतिः बलं धारयति, वक्तुं साहसं च करोति, सः एकवारं शिकायतां कृत्वा सम्पूर्णे विश्वे प्रसिद्धः भविष्यति । स्वर्णपदकं अन्तर्जालस्य "पान झान्ले इत्यस्य अभिव्यक्तिकला" इति मेमे उन्मादस्य उपरि आरोपितम् अस्ति यत् पान झान्ले इत्यस्य पूर्वजीवने सेंसरः आसीत् इति चिडितम्, तस्य लोकप्रियता च निरन्तरं वर्धमाना अस्ति।
"दक्षिणे रक्तबीजानां जन्म भवति, पुरुषमाडलाः च तैरणदले जायन्ते ।"एतत् किमपि नवीनं नास्ति किन्तु द्विगुणद्वाराणि अष्टपैक् एब्स् च केवलं पादचारेण असंख्यप्रशंसकान् आकर्षयितुं शक्नुवन्ति।
वाङ्ग शुन् तथा किन् हैयङ्ग इत्येतयोः हस्ते अपि बहु सहयोगः अस्ति यत् शङ्घाई केरी केन्द्रे वाङ्ग शुन् इत्यस्य BOSS इति विज्ञापनफलकं सुपरमॉडेल् इव प्रभावी अस्ति -LeCoultre ब्राण्ड् मित्राणि तथा च Muse Group यत् अधुना एव आधिकारिकतया Pan Zhanle इत्यनेन सह घोषितम् अस्ति। समूहानां पूर्वव्यापारस्य च सहकार्यं गृहीत्वा कुलसंख्या १७ भवति ।
महिलापक्षे यदा कदापि क्षेत्रं गृह्णाति तदा पदकानि प्राप्तुं निश्चिता झाङ्ग युफेइ अपि अनिवारणीया अस्ति ।
मया मार्चमासे बाजारस्य चलच्चित्रं गृहीतम् यिली, Tmall, Pacific Insurance, Honor, Senge, China Mobile, French Colanli इत्यादीनां अतिरिक्तं, Gao सा अपि हंसमुखव्यक्तित्वेन उत्कृष्टरूपेण च अस्याः महिलाअभिनेत्रीयाः अनुकूलतां कृतवती - झाङ्ग युफेई अपि विजयी अभवत् We have डायर ब्राण्ड् मित्रैः ओमेगा एथलीट् सेलिब्रिटी एम्बेस्डरैः सह सहकार्यं कृतवान् ।
एषा क्रीडकानां पीढी प्रसन्ना, आत्मविश्वासयुक्ता, उदारा च अस्ति, तेषां मुख्यं लक्ष्यं च अस्ति यत् कदापि आन्तरिकघर्षणं न प्राप्नुयुः । वर्तमान उपभोक्तृविपण्यस्य भावनात्मक-आध्यात्मिक-अभिव्यक्ति-सङ्गतम् अस्ति । ब्राण्ड्-विकल्पानां अवगमनं न कठिनम् ।
तैरणदलव्यापारस्य पूर्णपुष्पस्य तुलने,सर्वदा उष्णतया अन्वेषितं राष्ट्रिय टेबलटेनिसदलं वस्तुतः किञ्चित् दुर्बलतरम् अस्ति ।
मा लाङ्गः राष्ट्रिय टेबलटेनिसव्यापारस्य प्रथमः स्तरः इति गणयितुं शक्यते ।उच्चस्तरीयविलासिता-उत्पादानाम् आरभ्य द्रुतगतिना गच्छन्तीनां उपभोक्तृवस्तूनाम् यावत् वाहनानां, गृहसामग्रीणां, सौन्दर्य-उत्पादानाम् च, नान्फु-बैटरी-इत्यस्य समर्थनस्य आधिकारिकरूपेण घोषणा कतिपयेभ्यः दिनेभ्यः पूर्वं अभवत्मा लाङ्ग इत्यस्य सदृशः जू शीन् अस्ति, विलासिनीवस्तूनाम्, क्रीडावस्त्रं, काराः, भोजनम् इत्यादिभिः वर्गैः सह सहकार्यं कुर्वन्ति, तथैव Shuijingfang, Shanghai Disney Zootopia इत्यादिभिः सह सहकार्यं कुर्वन्ति।प्रशंसकः झेण्डोङ्गः तुल्यकालिकरूपेण न्यूनः अस्ति, अण्टा, यिली, जेलीकैट्, मिटोन् चश्मा च सहितं चत्वारि ब्राण्ड्-विजयं प्राप्तवान् ।
बहुधा अन्वेषितः "शटौ" संयोजनम् अपि दुर्बलतरम् अस्ति । सन यिंगशा इत्यनेन यिली, प्रोक्टर् एण्ड् गैम्बल, वैन्हो इलेक्ट्रिक्, केईप्, कोका-कोला इत्यादिभिः ब्राण्ड्-सहितं अनुबन्धं कृतम् अस्ति; चेन् मेङ्ग्, वाङ्ग मन्यु च अद्यापि ब्राण्ड्-अवधानं न प्राप्तवन्तौ ।
क्रीडाक्षेत्रस्य प्रसिद्धेः अतिरिक्तं व्यापारसमुदायः निर्जनः, गोताखोरी च अस्ति ।
क्वान् होङ्गचान्, चेन् युक्सी च महिलानां १० मीटर् मञ्चे स्वर्णरजतपदकं प्राप्तवन्तौ, महिलानां समन्वयित १० मीटर् मञ्चगोताखोरी अपि स्वर्णपदकं प्राप्तवन्तौ, महिलानां समन्वयितत्रिमीटर् स्प्रिंगबोर्डगोताखोरी चॅम्पियनशिपं च चेन् यिवेन् इत्यस्य भागीदारः चाङ्ग् इत्यनेन जिता यनि । ८ अगस्तदिनाङ्के चीनीयक्रीडकौ ज़ी सिझेन्, वाङ्ग ज़ोङ्गयुआन् च पुरुषाणां एकल-३ मीटर्-स्प्रिंगबोर्ड-गोताखोरी-अन्तिम-क्रीडायां स्वर्ण-रजतपदकौ जित्वा पूर्वं चीनीयदलस्य लियान् जुन्जी-याङ्ग-हाओ-योः संयोजनेन पुरुषाणां समन्वयित-दशमीटर्-मञ्च-विजेतृत्वं प्राप्तम्, तथा 00 तमस्य दशकस्य अनन्तरं वाङ्ग ज़ोङ्ग्युआन्, लाङ्ग दाओयी च पुरुषाणां समन्वयितं ३ मीटर् स्प्रिंगबोर्ड् स्वर्णपदकं प्राप्तवन्तौ ।
गोताखोरी स्वप्नदलः अष्टौ ओलम्पिकस्वर्णपदकानां स्वीपं प्राप्तवान् एतत् अनिवारणीयं बलं केवलं वार्तालापः एव नास्ति।
परन्तु व्यापारस्य प्रदर्शनं बहु न्यूनम् अस्ति।
तदतिरिक्तं जिम्नास्टिकदलस्य कप्तानः झाङ्ग बोहेङ्गः अपि जिम्नास्टिकरूपेण स्वस्य सामर्थ्यस्य कारणेन प्रतियोगितायाः पूर्वं बहुधा समर्थनं प्राप्तवान्, यत्र Ctrip Travel, HUAWEI Mate60 श्रृङ्खला, जापानीप्रोटीनपाउडरब्राण्ड् Meiji SAVAS च, यस्य नेटिजनैः उपहासः कृतः "समूहप्रशिक्षणस्य उल्लङ्घनस्य" कृते।
केपीएमजी महिलानां पीजीए चॅम्पियनशिपस्य विजेता यिन रुओनिङ्ग् अपि अस्ति, सा च चीनदेशस्य प्रथमा महिलाक्रीडिका अस्ति या गोल्फ् ग्राण्डस्लैम् चॅम्पियनशिपं जित्वा अस्ति मेन्ग्निउ इत्यनेन जूनमासस्य अन्ते तया सह स्वस्य समर्थनसहकार्यस्य आधिकारिकरूपेण घोषणा कृता । महिलाबास्केटबॉलक्रीडायाः दृष्ट्या चबैडो इत्यनेन जुलैमासस्य आरम्भे एव महिलाबास्केटबॉलक्रीडकौ याङ्ग शुयु, याङ्ग लिवेइ च ब्राण्ड् एम्बेस्डररूपेण हस्ताक्षरितौ ।
यातायातविपण्ये चॅम्पियनानाम् अतिरिक्तं ध्यानं प्राप्तुं ब्राण्ड्-अनुग्रहस्य आरम्भः भवति ।
ट्रैक एण्ड् फील्ड्-दलस्य वु यान्नी इत्यनेन पूर्वमेव एतां समस्यां व्याख्यातवती अस्ति ।
यातायातस्य अतिरिक्तं अन्यत् किं द्रष्टव्यम् ?
स्फुरद् herstoryएषा आध्यात्मिकशक्तिः अस्ति यस्याः अवहेलना अस्मिन् ओलम्पिकक्रीडायां कर्तुं न शक्यते ।
११ वर्षीयः स्केटबोर्डरः झेङ्ग हाओहाओ, १६ वर्षीयः झाङ्ग यिहान, १७ वर्षीयः जीनियसविजेता क्वान होङ्गचान्, २१ वर्षीयः ओलम्पिकटेनिसविजेता झेङ्ग किन्वेन्, २९ वर्षीयः रग्बीसप्तमक्रीडकः चेन् केयी, ३० वर्षीयः -वर्षीयः epee विजेता Jiang Minxi, Ni Xialian, 61 वर्षीयः टेबलटेनिस् खिलाडी, Guo Jingjing, विश्वगोताखोरी रेफरी च... ते यथार्थतया आयुषःहीनाः सन्ति।
एतत् स्पर्धाक्रीडायाः आकर्षणम् अपि अस्ति यत् एतत् मनोरञ्जनसंस्कृत्या चिरकालात् अतिशयोक्तिं कृतं कृशं विकृतं च सौन्दर्यं परित्यजति, क्रीडाप्रतियोगितायाः च पश्चात्तापस्य, दूरदर्शनसंस्कृतेः च निरन्तरं निर्मिताः वसीयतनायिकाः त्यजति a group of people who are confident, fit and healthy to the public , उच्चभावनायुक्ता महत्त्वाकांक्षी च महिला।
क्षेत्रे सघनरूपेण दृश्यन्ते भव्याः चअनिवार्यम्. तस्मिन् एव काले उपभोक्तृविपण्ये एतादृशीनां महिलानां आवश्यकता अस्ति इति प्रचण्डाः ब्राण्ड्-विज्ञापनाः अपि घोषयन्ति ।
उद्घाटनसमारोहे उत्थापिताः १० महिलाप्रतिमाः इव ते च लिखन्ति यत् विगतशतवर्षेषु महिलाः कथं बाधाः भङ्ग्य क्रीडायां आख्यायिकाः प्राप्तवन्तः इति।
नूतनयुगे महिलाः किं भवितुम् आकांक्षन्ति इति महिलाक्रीडकानां नूतना पीढी लिखितवती।
अतीव सुन्दरम्!
तदतिरिक्तं विजयस्य आनन्दस्य अतिरिक्तं यातायातस्य स्तम्भनस्य च अतिरिक्तम्।
अस्माभिः इदमपि स्मर्तव्यं यत् २०२० तमस्य वर्षस्य टोक्यो ओलम्पिक-क्रीडायां ८७ किलोग्रामात् अधिकस्य महिला-भार-उत्थापन-वर्गस्य, २०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायां ८१ किलोग्राम-अधिक-भारस्य महिला-भार-उत्थापन-वर्गस्य च विजेता विश्व-अभिलेख-धारका च |ली वेन्वेन्तथा च टोक्यो-ओलम्पिक-क्रीडायां पुरुषाणां ६१ किलोग्राम-भार-उत्थापन-विजेता पेरिस्-ओलम्पिक-क्रीडायां पुनः स्वर्णं प्राप्तवान् ।ली फबिन्,अधिशि Zhiyong, Hou Zhihui, लियू Huanhua, लुओ शिभारउत्थापकानाम् प्रतीक्षां कुर्वन्तु।
चीनीयताल-जिम्नास्टिक-क्रीडायाः इतिहासे प्रथमः व्यक्तिः अपि अस्ति यः एकाधिकारं भङ्गयितुं ओलम्पिक-व्यक्तिगत-सर्वतोमुख-अन्तिम-क्रीडायां प्रवेशं कृतवान्वांग ज़ी लु, तथा च चीनीयबालिकाः ये कलात्मकजिम्नास्टिकदलस्य एकाधिकारं भङ्ग्य सर्वतोमुखं स्वर्णपदकं प्राप्तवन्तः तेषां नामानि सन्तिगुओ किकी, हाओ टिंग, हुआंग झांगजियांग, वांग लांजिंग तथा डिंग ज़िन्यी. इतिहासे प्रथमवारं यूरोपदेशात् बहिः आगतानां प्रतिनिधिमण्डलेन अस्मिन् स्पर्धायां ओलम्पिकस्वर्णपदकं प्राप्तम् ।
अपि च महिलानां ६६ किलोग्रामवर्गे मुक्केबाजीक्षेत्रे रजतपदकं प्राप्तवतीविलोतथा महिलानां ६० किलोग्रामवर्गे रजतपदकं प्राप्तवान्याङ्ग वेनलु, महिलानां ५४ किलोग्रामविभागे चीनदेशस्य प्रथमं महिलामुक्केबाजी ओलम्पिकस्वर्णपदकं प्राप्तवतीचाङ्गयुआन्, ७५किलोग्रामे स्वर्णपदकं प्राप्तवान्ली कियान, तथा महिलानां ५०किलोग्रामवर्गःवू यु。
भार-उत्थापनस्य, मुक्केबाजी-क्रीडायाः च विषये नेटिजन्स्-जनाः टिप्पणीं कृतवन्तः यत् "एतौ द्वौ अपि द्रष्टुं सर्वाधिकं असह्यौ क्रीडौ स्तः" इति । अनिच्छां मा कुरुत, क्रीडकानां सर्वेषां समर्थनस्य आवश्यकता वर्तते।
तथा च समन्वयिततैरणकन्याः ययोः स्वर्णपदकद्वयं प्राप्तम्,फेंग यू, चांग हाओ, वांग Ciyue, झांग Yayi, वांग Liuyi, वांग Qinyi, जिओ Yanning, Xiang Lingxuan; स्त्रियाः वेगारोहणे रजतपदकं अपि आसीत् ।डेङ्ग लिजुआन्……
ओलम्पिकक्रीडायाः लोकप्रियता सीमितं भवति, परन्तु क्रीडास्पर्धायाः अदम्यभावना सदा स्थास्यति, उत्साहः च कदापि न म्रियते, प्रत्येकं प्रयासं श्रद्धांजलिम् अयच्छति।