समाचारं

अद्यतनम् ! रूसीसेना कुर्स्क-प्रान्तं प्रति अधिकानि सैनिकाः प्रेषयति! युक्रेनदेशस्य सैनिकाः अधिकं अग्रे गन्तुं न शक्नुवन्ति स्म

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

12 दिनाङ्के सन्दर्भवार्तानुसारं रूसी उपग्रहसमाचारसंस्थायाः 11 अगस्त, 2019 दिनाङ्के प्राप्तस्य प्रतिवेदनस्य उद्धृत्य ।रूसस्य कुर्स्क-प्रान्तस्य कार्यवाहकः राज्यपालः अलेक्सी स्मिर्नोवः ११ दिनाङ्के अवदत् यत् कुर्स्क-प्रान्ते अधिकानि सैनिकाः उपकरणानि च आगच्छन्ति, रूसीसेना नागरिकानां सुरक्षां सुनिश्चित्य सर्वप्रयत्नाः कुर्वती अस्ति इति।

समाचारानुसारं स्मिर्नोवः "टेलिग्राम" सामाजिकमञ्चे लिखितवान् यत् "अधुना अस्माकं क्षेत्रे अधिकाः सैनिकाः उपकरणानि च आगच्छन्ति। तस्मिन् एव काले सैन्यं नागरिकानां सुरक्षां सुनिश्चित्य सर्वाणि आवश्यकानि उपायानि कुर्वती अस्ति।

चित्रस्य स्रोतः : विडियो स्क्रीनशॉट्

समाचारानुसारं रूसीसशस्त्रसेनायाः जनरल् स्टाफस्य प्रमुखः वैलेरी गेरासिमोवः ७ दिनाङ्के अवदत् यत् ६ दिनाङ्के प्रातः ५:३० वादने युक्रेनदेशस्य सैनिकाः सहस्रसैनिकैः सह कुर्स्क-प्रदेशस्य कब्जां कर्तुं उद्देश्यं कृत्वा आक्रमणं कृतवन्तः ओब्लास्ट् ।सः दर्शितवान् यत् युक्रेन-सेनायाः रूस-क्षेत्रस्य गहने निरन्तरं गमनम् अवरुद्धम् अस्ति ।

12 दिनाङ्के CCTV News इति वृत्तान्तस्य अनुसारं 11 तमे दिनाङ्के स्थानीयसमये रूसस्य रक्षामन्त्रालयेन ज्ञापितं यत्,तस्मिन् दिने युक्रेन-सेनायाः कुर्स्क-प्रान्तस्य प्रवेशं निरन्तरं कर्तुं रूसीसेना सफलतया निवारितवती ।अस्मिन् क्षेत्रे ते युक्रेनदेशस्य बख्रिष्टवाहनानि, वायुरक्षाक्षेपणास्त्रप्रणाली, रडार-आधारस्थानकानि अन्यलक्ष्याणि च आक्रमितवन्तः, अनेकानि युक्रेन-देशस्य "डॉट्-यू"-क्षेपणास्त्राणि, बहुविध-ड्रोन्-यानानि च अवरुद्धवन्तः

रूसस्य आपत्कालीनस्थितिमन्त्रालयेन ११ दिनाङ्के उक्तं यत् गतदिने कुर्स्क् ओब्लास्ट् सीमाक्षेत्रात् ८,००० निवासिनः निष्कासिताः, तेषु ६,००० निवासिनः अस्थायी पुनर्वासकेन्द्रेषु व्यवस्थापिताः सन्ति। रूसस्य स्वास्थ्यमन्त्री मुराश्को इत्यनेन उक्तं यत् अद्यापि ६९ जनाः चिकित्सालये चिकित्सां कुर्वन्ति।

१० अगस्त दिनाङ्के स्थानीयसमये रूसीसङ्घस्य सुरक्षापरिषदः उपाध्यक्षः मेदवेदेवः अवदत् यत् युक्रेन-सेना प्रथमतया स्वस्य सैन्यशक्तिं प्रदर्शयितुं कुर्स्क-ओब्लास्ट्-नगरे आक्रमणं कृतवती, द्वितीयं च, तया आशास्ति रूसीसैन्यबलानाम् संयोजनं मुख्ययुद्धक्षेत्रे युक्रेनसेनायाः उपरि दबावं न्यूनीकर्तुं तृतीयः अल्पकालीनप्रचारप्रभावं प्राप्तुं;

मेदवेदेवः युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणेन गम्भीराः राजनैतिक-कानूनी-परिणामाः आगताः इति बोधयति स्म । अस्मात् क्षणात् आरभ्य रूसस्य विशेषसैन्यकार्यक्रमेषु मुक्तक्षेत्रातिरिक्तप्रकृतिः भवितुमर्हति । विशेषसैन्यकार्यक्रमस्य व्याप्तिः ओडेस्सा, खार्कोव, द्निप्रोपेट्रोव्स्क्, निकोलेव्, कीव् इत्यादिषु अपि विस्तारितव्या ।

मेदवेदेवः अवदत् यत् रूसः विशेषसैन्यकार्यक्रमं तदा एव स्थगयिष्यति यदा सः तत् स्वीकार्यं लाभप्रदं च मन्यते।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं रूसस्य राष्ट्रिय आतङ्कवादविरोधी समितिः ९ दिनाङ्के घोषितवती यत् तस्मात् दिवसात् आरभ्य कुर्स्क्, बेल्गोरोड्, ब्रायनस्क् ओब्लास्ट् इत्यत्र आतङ्कवादविरोधी कार्यप्रणालीं कार्यान्वितं करिष्यति।

रूसीराज्यस्य आतङ्कवादविरोधीसमित्या स्वस्य आधिकारिकजालस्थले प्रकाशितसूचनानुसारं युक्रेनदेशस्य सशस्त्रसेनाभिः कुर्स्क-प्रदेशे आतङ्कवादी-आक्रमणं कृतम्, यत्र नागरिकानां क्षतिः अभवत्, आवासीयभवनानां अन्येषां नागरिकसुविधानां च क्षतिः अभवत् रूसीराष्ट्रीयआतङ्कवादविरोधीसमितेः अध्यक्षः रूसीसङ्घीयसुरक्षासेवायाः निदेशकः च बोर्टनिकोवः २०२४ तमस्य वर्षस्य अगस्तमासस्य ९ दिनाङ्कात् कुर्स्क्, बेल्गोरोड्, ब्रायनस्क् ओब्लास्ट् इत्यत्र आतङ्कवादविरोधीकार्यप्रणालीं कार्यान्वितुं निर्णयं कृतवान्, येन सुनिश्चितं भवति यत् निवासिनः सुरक्षां कुर्वन्ति, धमकीभिः सह निवारणं कुर्वन्ति शत्रुविध्वंसात् आतङ्कवादात् च।

रूसीराष्ट्रीयआतङ्कवादविरोधीसमित्या अपि उक्तं यत् रूसीराज्यसंस्थाः नागरिकानां सुरक्षां सुनिश्चित्य, कानूनव्यवस्थां निर्वाहयितुम्, सुविधानां आतङ्कवादविरोधीसंरक्षणं च सुदृढं कर्तुं पूरकपरिहारं करिष्यन्ति।

दैनिक आर्थिकवार्ता व्यापकसन्दर्भवार्ता, २.सीसीटीवी समाचार, ९.सिन्हुआ समाचार एजेन्सी

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया