2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पञ्चमे थाईलैण्ड् ताइयाङ्ग् अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे, यस्य घोषणा अद्यैव अभवत्, चीनदेशस्य युवानटः सन जियालुः "लेटर् फ्रॉम द बैटलफील्ड्" इति चलच्चित्रे उत्तमअभिनेत्रीपुरस्कारं प्राप्तवान् कलात्मक उपलब्धयः।अमेरिकन-आक्रामकतायाः प्रतिरोधस्य, चलच्चित्रे कोरिया-देशस्य सहायतायाः च मार्मिक-ऐतिहासिक-कथायाः कृते एषा मान्यता स्नेहपूर्णा श्रद्धांजलिः अस्ति ।
"लेटर् फ्रॉम द बैटलफील्ड्" इति चलच्चित्रं अमेरिकी-आक्रामकतायाः प्रतिरोधाय युद्धं, कोरिया-सहायतां च गहनतया प्रतिबिम्बयति, प्रेक्षकान् तस्मिन् युद्धग्रस्तयुगे पुनः आनयति स्वयंसेवीनां वीरकर्म मुख्यरेखारूपेण गृह्णाति इति चलच्चित्रं सुकुमारभावनाचित्रणानां भव्ययुद्धदृश्यानां च माध्यमेन विदेशे अत्यन्तं कठिनवातावरणानां सम्मुखे तेषां विश्वासे स्थातुं साहसं च दर्शयति . अस्मिन् युद्धक्षेत्रे प्रत्येकं पात्रं समृद्धं इतिहासं मानवतां च वहति, तेषु सन जिआलु इत्यनेन अभिनीता नायिका बाई रूपिङ्ग् निःसंदेहं सर्वाधिकं चकाचौंधं जनयति
बाई रूपिङ्ग् नामिका युद्धक्षेत्रस्य परिचारिका या कष्टेभ्यः न बिभेति, सामान्यजनस्य चिन्तां च करोति, तस्याः प्रतिबिम्बं सन जियालु इत्यस्य व्याख्यायाः अन्तर्गतं जीवन्तं भवति युद्धक्षेत्रे सा प्रचण्डबन्दूकप्रहारेन जीवनमरणयोः मध्ये भ्रमति स्म, स्वहस्तैः दृढप्रत्ययेन च क्षतिग्रस्तानां जीवनस्य आशां जनयति स्म एषा भूमिका न केवलं सन जिआलु इत्यस्य अभिनयकौशलस्य गभीरतायाः परीक्षणं कृतवती, अपितु प्रथमवारं युद्धविषयान् सैन्यप्रतिमान् च निर्मातुं चुनौतीं दत्तवती, येन तस्याः बहुमुखी प्रतिभा, अभिनेतृत्वेन असीमितक्षमता च प्रदर्शिता
चलचित्रनिर्माणप्रक्रियायाः कष्टानां विषये कथयन् सन जिआलुः अवदत् यत् यद्यपि ग्रीष्मकाले हेङ्गडियन-नगरे ४० डिग्री-उच्चतापमानेन चलच्चित्रस्य परिस्थितयः अत्यन्तं कठिनाः अभवन् तथापि तेषां पूर्वजानां तुलने एताः कठिनताः तुच्छाः सन्ति ये वास्तवतः अमेरिकी-आक्रामकतायाः, सहायतायाः च प्रतिरोधस्य युद्धस्य अनुभवं कृतवन्तः कोरिया। "चलच्चित्रनिर्माणकाले हेङ्गडियन-नगरस्य तापमानं ग्रीष्मकाले ४० डिग्री आसीत्, परन्तु तत् सर्वथा कठिनं नासीत्, यतः अहं जानामि यत् ये सैनिकाः अमेरिकी-आक्रामकतायाः प्रतिरोधाय, कोरिया-देशस्य साहाय्यार्थं च युद्धं कुर्वन्ति, ते कठोरतर-रूपेण वास्तविक-जीवन-मरण-परीक्षायाः सामनां कुर्वन्ति स्म environment.
एषः पुरस्कारः सन जिआलु इत्यस्य कृते प्रोत्साहनं च प्रेरणादायकं च अस्ति । सा अवदत् यत् सा एतत् पुरस्कारं स्वस्य अभिनयकौशलस्य निरन्तरं विकासाय, विभिन्नप्रकारस्य भूमिकानां प्रयासाय साहसं कर्तुं, प्रेक्षकाणां समर्थनं प्रेमं च अधिकैः उत्तमैः कृतीभिः प्रतिदातुं अवसररूपेण गृह्णाति। तस्मिन् एव काले सा अपि आशास्ति यत् "युद्धक्षेत्रात् पत्रम्" इति चलच्चित्रस्य माध्यमेन अधिकाः जनाः तस्य भव्यस्य इतिहासस्य अवगन्तुं स्मर्तुं च शक्नुवन्ति, देशस्य कृते स्वप्राणान् बलिदानं कृतवन्तः सर्वेषां नायकानां कृते सर्वोच्चं सम्मानं दातुं शक्नुवन्ति।
सन जिआलु इत्यस्याः पुरस्कारः न केवलं तस्याः व्यक्तिगतकलाजीवने महत्त्वपूर्णः माइलस्टोन् अस्ति, अपितु चीनीयचलच्चित्रेषु चीनीयकथाः प्रस्तुत्य अन्तर्राष्ट्रीयमञ्चे चीनीयस्वरस्य प्रसारणं कर्तुं शक्यते इति दृढं प्रमाणम् अपि अस्ति। मम विश्वासः अस्ति यत् आगामिषु दिनेषु सा चीनस्य चलच्चित्र-उद्योगस्य समृद्धौ विकासे च पूर्णतया उत्साहेन, अधिक-उत्तम-अभिनय-कौशलेन च योगदानं करिष्यति |.