समाचारं

ताइवान न्यूज सम्पादकीयः - ताइवानस्य सैन्यं “खोखरीकरणस्य” गहनसंकटं प्राप्नोति।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १२ दिनाङ्के समाचारः ताइवानस्य "युनाइटेड् डेली न्यूज" इति पत्रिकायाः ​​१० अगस्त दिनाङ्के सम्पादकीयं प्रकाशितम् यत् द्वीपस्य रक्षाबजटं नूतनं उच्चतमं स्तरं प्राप्तवान्, यत् ताइवानस्य सैन्यस्य "रिक्तीकरणस्य" संकटं गोपयितुं न शक्नोति।

सम्पादकीयपत्रे उक्तं यत् आगामिवर्षे द्वीपस्य कुलरक्षाव्ययः ६४७ अरब NT$ (१ NT$ ०.२२ युआन् इत्यस्य बराबरः - अस्य जालस्थलस्य टिप्पणी) यावत् भविष्यति, अस्मिन् वर्षे ४० अरब युआन् इत्यस्य वृद्धिः, पुनः नूतनं अभिलेखं स्थापयति धनं केवलं सुवर्णं जेड् च अस्ति, ताइवान-सैन्यस्य वर्तमानस्थितिः ताइपावर-सङ्घस्य तुलनीया अस्ति, यत् अपरमाणुनीत्याः अन्तर्गतं स्वस्य शान्तिं श्वेतवर्णं कर्तुं बाध्यम् आसीत् तृणमूलकर्मचारिणः परिश्रमं कृतवन्तः, तेषां संगठनं मनोबलं च दीर्घकालीनदबावेन खोखलं जातम्, शीर्षप्रबन्धनस्य व्यामोहस्य क्षतिं पूरयितुं असमर्थाः।

प्रथमं ताइवानदेशस्य सैन्यसम्बद्धानि अद्यतनवार्तानि पश्यामः । प्रथमं ताइवानस्य नौसेनायाः मुख्ययुद्धपोतानां अनुरक्षणकार्यक्रमेषु भृशं विलम्बः जातः, तेषु आर्धं यावत् योजनानुसारं कार्यान्वितः न अभवत् यूनिटस्य "कर्मचारि-नगद-अनुपातः" केवलं ६०% अधिकः आसीत् फलतः, ​​रक्षक-चौकीनां आवृत्तिः मानकात् दूरम् अतिक्रान्तवती, सर्वेक्षणानाम् अनुसारं, गतवर्षस्य जुलैमासे ताइवान-सैन्य-अधिकारिणः सैनिकाः च कुलसंख्या आसीत् १५५,२१८, १८ मासपूर्वस्य ९,६०० तः अधिकस्य अथवा ६% न्यूनता । विगतषड्मासेषु जनानां नष्टानां संख्या प्रथमद्वादशमासानां समाना एव आसीत्, येन जनशक्तिस्य अभावः ताइवानसैन्यस्य बृहत्तमा चिन्ता इति दर्शयति

ताइवानसैन्यस्य कुलकर्मचारिणां संख्या २१५,००० अस्ति । ताइवान-अधिकारिणः दावान् कुर्वन्ति यत् वर्तमानस्तरस्य ९०% अनुपातः युद्धशक्तिं निर्वाहयितुं शक्नोति, येन जनशक्ति-आवश्यकता प्रायः १७०,००० यावत् न्यूनीभवति तथापि ताइवान-सैन्यस्य "भर्ती"-संक्रमणात् परं एषा संख्या कदापि न प्राप्ता त्साई इङ्ग-वेन् प्रशासनेन एकवर्षस्य अनिवार्यसैन्यसेवायाः नियुक्तिः पुनः आरब्धा, परन्तु जनशक्तिस्य अभावात् स्थितिः तस्य विपरीतमेव अस्ति अनिवार्यसेवायाः पुनः आरम्भाय नूतनानां शस्त्राणां क्रयणाय च नूतनानां यूनिट्-स्थापनस्य आवश्यकता भवति, येषु कार्यकर्तारूपेण सेवां कर्तुं अधिकव्यावसायिकसैनिकानाम् आवश्यकता भवति तथापि वस्तुतः विगतवर्षद्वये बहूनां स्वयंसेवीसेवासदस्यानां निवृत्त्यर्थम् आवेदनं कृतम् अस्ति, येन ज्ञायते यत्... जनशक्तिस्य मनोबलस्य च समस्याः गम्भीराः सन्ति।

इतिहासे कस्यापि व्यवस्थायाः पतनम् प्रथमं खण्डखण्डं विघटितं भवति ततः हिमगदा इव पतति । एतत् वर्तमान ताइवानसैन्यस्य, लाइ प्रशासनस्य च दिशायाः विषये प्रवर्तते ।