2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वित्तीय समाचार एजेन्सी, 12 अगस्त (सम्पादक बियान चुन)अमेरिकी उपराष्ट्रपतिः कमला हैरिस् बाइडेन् इत्यस्य "कार्यभारं स्वीकृत्य" २०२४ तमे वर्षे राष्ट्रपतिपदार्थं पूर्वराष्ट्रपतिना डोनाल्ड ट्रम्प इत्यनेन सह स्पर्धां कृत्वा हैरिस् इत्यस्य समर्थनस्य दरः महतीं वर्धितः अस्ति अनेन अमेरिकीनिर्वाचनस्य प्रचारपरिदृश्यस्य पुनः आकारः प्राप्तः ।
फाइनेन्शियल टाइम्स् इति पत्रिकायाः, मिशिगनविश्वविद्यालयस्य रॉस् स्कूल् आफ् बिजनेस इत्यस्य च सर्वेक्षणस्य अनुसारं अर्थव्यवस्थायाः निबन्धनस्य विषये ये मतदाताः हैरिस् इत्यत्र विश्वासं कुर्वन्ति तेषां संख्यायाः संख्यां गृहीतवती अस्ति ये ट्रम्पं विश्वसन्ति।
सर्वेक्षणे ज्ञातं यत् आर्थिकविषयेषु ४२% मतदातारः हैरिस्-इत्यस्य विश्वासं कुर्वन्ति, ४१% मतदाताः तु ट्रम्प-विषये विश्वासं कुर्वन्ति । अन्येषु शब्देषु हैरिस् ट्रम्पस्य १% अग्रे अस्ति ।
रविवासरे प्रकाशितेन मतदानेन अगस्तमासस्य प्रथमदिनात् अगस्तमासस्य ५ दिनाङ्कपर्यन्तं १,००१ पञ्जीकृतमतदातानां सर्वेक्षणं कृतम्।
सः अतीव कृशः अग्रता, तथापि, मतदानस्य प्लस् अथवा माइनस् ३.१ प्रतिशताङ्कस्य त्रुटिमार्जिनस्य अन्तः अपि। परन्तु एतेन दिशापरिवर्तनं भवति ।
गतमासे फाइनेन्शियल टाइम्स् इति पत्रिकायाः, मिशिगनविश्वविद्यालयस्य रॉस् स्कूल् आफ् बिजनेस इत्यस्य च सर्वेक्षणे केवलं ३५% मतदातारः बाइडेन् इत्यस्य अर्थव्यवस्थायाः निबन्धनस्य अनुमोदनं कृतवन्तः इति अवदन्, ट्रम्पस्य ४१% मतदातानां पश्चात्।
तदतिरिक्तं अन्येषु केषुचित् सर्वेक्षणेषु पूर्वं ज्ञातं यत् न्यूनातिन्यूनं आर्थिकविषयेषु ट्रम्पस्य हैरिस् इत्यस्य उपरि स्पष्टं अग्रता अस्ति। यथा, अद्यतनतमस्य सीएनबीसी-राष्ट्रीय-आर्थिक-सर्वक्षणस्य अनुसारं मतदातानां मतं यत् तेषां अर्थव्यवस्था हैरिस्-अन्तर्गतस्य अपेक्षया ट्रम्प-काले उत्तमः भविष्यति । आर्थिकदृष्ट्या द्वयोः समर्थनस्य मतदातानां अनुपातः २:१ अस्ति ।
आगामिषु दिनेषु औपचारिकं आर्थिकनीतिमञ्चं मुक्तं भविष्यति इति हैरिस् शनिवासरे अवदत्।
कतिपयवर्षेभ्यः उच्चमहङ्गानि कृत्वा अर्थव्यवस्था अमेरिकीमतदातृणां कृते वर्तमानस्य प्रमुखचिन्तासु अन्यतमम् अस्ति । मतदातानां कृते हैरिस् इत्यस्य आर्थिकनीतयः वर्तमानप्रशासनात् कियत्पर्यन्तं भिन्नाः भविष्यन्ति इति तेषां सर्वाधिकं चिन्ता।
फाइनेंशियल टाइम्स्/यूनिवर्सिटी आफ् मिशिगन रॉस् स्कूल आफ् बिजनेस सर्वेक्षणस्य षष्टिः प्रतिशतं उत्तरदातृभिः उक्तं यत् हैरिस् इत्यनेन बाइडेनस्य आर्थिकनीतिभ्यः पूर्णतया विरक्तः भवेत् अथवा बाइडेन् इत्यस्य कार्यसूचौ "महत्त्वपूर्णं परिवर्तनं" कर्तव्यम्
ज्ञातव्यं यत् ट्रम्पः प्रायः अमेरिकी अर्थव्यवस्थायाः विषये मतदातानां निराशावादस्य शोषणं “मतदानस्य प्रचारार्थं” करोति । यथा, यदा गतसप्ताहे विपणयः क्षीणाः अभवन् तदा ट्रम्पः सर्वं हैरिस्-बाइडेन्-प्रशासनयोः उपरि दोषं दत्तवान्, तत् "कमला-दुर्घटना" इति आह्वयत् ।
अन्ये मतदानपरिणामाः
यथा उपर्युक्तं मतदानं प्रकाशितम्, तथैव अन्यस्मिन् सर्वेक्षणे दर्शितं यत् हैरिस् युद्धक्षेत्रस्य त्रयेषु राज्येषु चतुर्भिः प्रतिशताङ्कैः ट्रम्पस्य अग्रणीः अस्ति। एतेन पूर्वप्रवृत्तिः विपर्ययः भवति । प्रायः एकवर्षं यावत् एतेषु राज्येषु मतदानेन ट्रम्पः डेमोक्रेटिकपक्षस्य राष्ट्रपतिना जो बाइडेन् इत्यनेन सह बद्धः वा किञ्चित् अग्रे वा दृश्यते।
न्यूयॉर्क टाइम्स् तथा सिएना महाविद्यालयस्य नवीनतममतदानस्य अनुसारं विस्कॉन्सिन, पेन्सिल्वेनिया, मिशिगन इत्यादिषु हैरिस् इत्यस्य अनुमोदनस्य रेटिंग् ५०% यावत् अभवत्, यत् ट्रम्पस्य ४६% इत्यस्मात् अधिकम् अस्ति।
परन्तु अस्मिन् सर्वेक्षणे इदमपि ज्ञायते यत् अर्थव्यवस्थां कोऽपि उत्तमरीत्या प्रबन्धयितुं शक्नोति इति दृष्ट्या ट्रम्पः निरन्तरं लाभं निर्वाहयति, विस्कॉन्सिन-पेन्सिल्वेनिया-देशयोः ५२% तः ४६% यावत् हैरिस्, मिशिगन-देशयोः ५१% तः ४५% यावत् च अग्रणीः अस्ति
(बियन चुन, वित्तीय एसोसिएटेड प्रेस)