समाचारं

ए-शेयर मध्याह्नभोजनस्य समीक्षा : द्वयोः नगरयोः अर्धदिवसस्य कारोबारः ३२० अरबतः न्यूनः आसीत्, तथा च नूतनस्य कोरोनावायरसस्य औषधसंकल्पनाभण्डारस्य सामूहिकप्रकोपः अभवत्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीयसमाचारसंस्था, अगस्तमासस्य १२ दिनाङ्के प्रारम्भिकव्यापारे संकीर्णपरिधिमध्ये विपण्यस्य उतार-चढावः अभवत्, यत्र त्रयः अपि प्रमुखाः सूचकाङ्काः किञ्चित् पतन्ति स्म । समापनसमये शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ०.०३%, शेन्झेन्-घटकसूचकाङ्के ०.१२%, चिनेक्स्ट्-सूचकाङ्के च ०.१% न्यूनता अभवत् ।

विपण्यां पुनः औषधस्य भण्डारः सामूहिकरूपेण सुदृढः अभवत्, यत्र कोविड्-१९ औषधानि अग्रणीः अभवन् ।गुआंग शेंग तांगसिन्हुआ औषधिदा'अन् जीनकेहुआ जीव विज्ञानदैनिकसीमा चीनी औषधस्य भण्डारः अधिकं उतार-चढावम् अकरोत्, ;तेयी औषधीययिलिंग औषधीयदैनिक सीमा । उद्घाटने पर्यावरणसंरक्षणस्य भण्डारः वर्धितः;किङ्ग्यान वातावरणदेवदारःयुटोंग भारी उद्योगशेन्वु ऊर्जा बचतदैनिकसीमायाः प्रतीक्षां कुर्वन्तु। बुद्धिमान् ड्राइविंग अवधारणा स्टॉक्स् आंशिकरूपेण पुनः उत्थापिताः, किमिङ्ग् सूचना तथा हुआटी प्रौद्योगिकी च स्वस्य दैनिकसीमाम् अवाप्तवती ।

अधोभागे अचलसम्पत्त्याः स्टॉक्स् सुधारणे पतिताः, शेन्झेन् प्रॉपर्टी ए इत्यादीनां स्टॉक्स् ५% अधिकं पतिताः । सामान्यतया व्यक्तिगत-समूहानां वृद्धेः अपेक्षया अधिकं पतनं जातम्, यत्र ३३०० तः अधिकाः स्टॉकाः विपण्यां पतिताः । शङ्घाई-शेन्झेन्-योः शेयर-बजारयोः अर्धदिवसीय-कारोबारः ३१९ अर्ब-रूप्यकाणि अभवत्, यत् पूर्वव्यापारदिनात् ४६.२ अर्ब-रूप्यकाणां न्यूनता अभवत् ।

क्षेत्राणां दृष्ट्या पर्यावरणसंरक्षणसाधनं, नवीनमुकुटौषधानि, पारम्परिकचीनीऔषधानि, नवीनौषधानि अन्ये च क्षेत्राणि शीर्षलाभानां मध्ये आसन्, यदा तु अचलसम्पत्, पर्यटनं, शिक्षा, करमुक्ताः अन्ये च क्षेत्राणि सर्वोच्चहानिषु अन्यतमाः आसन्