समाचारं

मम देशे ई-क्रीडा, सामाजिक-ई-वाणिज्यम्, लाइव-स्ट्रीमिंग् ई-वाणिज्यम् इत्यादयः नूतनाः प्रकाराः उपभोगाः तीव्रगत्या वर्धन्ते

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः- जनडाकदूरसञ्चारः

अस्य वृत्तपत्रस्य प्रतिवेदनम् (रिपोर्टर सु देयुए) ९ अगस्तदिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन "सेवाउपभोगस्य उच्चगुणवत्ताविकासस्य प्रवर्धनविषये रायाः" इति परिचयार्थं पत्रकारसम्मेलनं कृतम् समागमात् संवाददाता ज्ञातवान् यत् अन्तिमेषु वर्षेषु मम देशस्य सेवा-उपभोग-प्रतिमानाः, प्रारूपाः, परिदृश्यानि च निरन्तरं नवीनतां प्राप्नुवन्ति अस्मिन् वर्षे प्रथमार्धे सेवा-उपभोग-व्ययः प्रतिव्यक्ति-उपभोग-व्ययस्य ४५.६% भागः अभवत् तेषु प्रौद्योगिकी-नवीनता सेवा-उपभोगस्य नूतन-आपूर्तिं जनयति, "इण्टरनेट् +" चिकित्सासेवाः डिजिटल-शिक्षा इत्यादीनां नूतनानां प्रतिमानानाम् विकासः निरन्तरं भवति, ई-क्रीडा, सामाजिक-ई-वाणिज्यम्, लाइव-स्ट्रीमिंग् ई-वाणिज्यम् इत्यादीनि नवीनव्यापार-स्वरूपाणि च वर्धन्ते शीघ्रतया।

राज्यपरिषद्द्वारा अद्यैव जारीकृतेषु "सेवाउपभोगस्य उच्चगुणवत्ताविकासस्य प्रवर्धनविषये रायाः" प्रस्ताविताः यत् सेवा उपभोगस्य गतिं सेवा उपभोगस्य परिदृश्यानां नवीनतां कृत्वा, ब्राण्ड्-संवर्धनं सुदृढं कृत्वा, सेवा-उद्योगस्य उद्घाटनस्य विस्तारं च करणीयम् is necessary to strengthen the supervision of service consumption and guide honest and compliant operations , सेवा उपभोगस्य मानकेषु सुधारं कर्तुं, सेवा उपभोगस्य वातावरणं अनुकूलितुं, हरित, डिजिटल, स्वस्थं च उपभोगं प्रकाशयितुं, सेवा उपभोगे नवीनवृद्धिबिन्दून् संवर्धनं च त्वरितम्।

सभायां प्रकाशितानि आँकडानि ज्ञातवन्तः यत् अस्मिन् वर्षे प्रथमार्धे मम देशस्य सेवाउपभोगव्ययस्य प्रतिव्यक्ति उपभोगव्ययस्य ४५.६% भागः अभवत्, यत् वर्षे वर्षे १.१ प्रतिशताङ्कस्य वृद्धिः अभवत् यथा यथा वैज्ञानिकं प्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनं च त्वरयति तथा तथा नूतनाः प्रौद्योगिकीसाधनाः निरन्तरं उद्भवन्ति, तथा च खाद्यवितरणं, शिक्षा, चिकित्सासेवा इत्यादीनां सेवारोबोट्-इत्यस्य निरन्तरं पुनरावर्तनीयं उन्नयनं भवति वर्षस्य प्रथमार्धे सेवा-रोबोट्-उत्पादनं वर्धितम् वर्षे वर्षे २२.८% यावत् । "अन्तर्जाल +" चिकित्सासेवाः डिजिटलशिक्षा च इत्यादीनां नवीनानाम् आदर्शानां विकासः निरन्तरं जातः, तथा च ई-क्रीडा, सामाजिक-ई-वाणिज्यम्, लाइव-स्ट्रीमिंग् ई-वाणिज्यम् इत्यादीनि नवीनव्यापारस्वरूपाणि तीव्रगत्या वर्धितानि, येन उपभोक्तृभ्यः समृद्धतरं, अधिकविविधता, तथा अधिकसुलभ उपभोगविकल्पाः।

राष्ट्रियविकास-सुधार-आयोगस्य रोजगार-आय-वितरणं, उपभोग-विभागस्य प्रमुखः चाङ्ग-तिएवेइ इत्यनेन उक्तं यत् अस्मिन् वर्षे जूनमासे राष्ट्रियविकास-सुधार-आयोगेन "नवीन-उपभोग-परिदृश्यानां निर्माणस्य उपायाः" इति सूत्रीकरणे, प्रचारे च अग्रणीः अभवत् तथा उपभोगस्य नवीनवृद्धिबिन्दुसंवर्धनम्" उपभोगपरिदृश्यानां डिजिटायजीकरणाय डिजिटायजीकरणाय च। बुद्धिमत्ताकरणं प्रमुखमार्गदर्शनप्रोत्साहनदिशा अस्ति। एतेषां नीतीनां तीव्रकार्यन्वयनं प्रवर्धयन् प्रभावीपरिणामान् प्राप्तुं च सेवाउपभोगपरिदृश्यानां नवीनीकरणं उन्नयनं च अत्र समाविष्टं भविष्यति अग्रिमे चरणे प्रासंगिकविभागैः सह मिलित्वा क्रियमाणाः "शीर्ष १०० नवीन उपभोगपरिदृश्याः" इति क्रियाकलापाः। तदतिरिक्तं वयं वाणिज्यम्, परिवहनं, संस्कृतिः, पर्यटनं, क्रीडा च इत्यादीनां विविधसेवास्वरूपानाम् अभिनव-एकीकरणं प्रवर्धयिष्यामः, उन्नत-निर्माण-आधुनिक-सेवा-उद्योगानाम् गहन-एकीकरणं प्रवर्धयिष्यामः, प्राथमिक-माध्यमिक-, तथा च ग्रामीणक्षेत्रेषु तृतीयक-उद्योगाः, सेवा-उपभोगस्य विकास-गतिम् अपि वर्धयन्ति ।